________________
सोमः]
पञ्चविंशोऽध्यायः । यमः सिंहासनारूढो महिषारोहितस्तु वा । अथ निर्ऋतिः-- नितिस्तु महावीरो द्विभुजो रक्षसां पतिः ॥ २८॥ खड्गं दक्षिणहस्ते तु वामहस्ते तु खेटकम् । प्रीतिहस्तधरो रौद्रः करालवदनान्वितः ॥ २९॥ सर्वाभरणसंयुक्तो नानापुष्पैरलकृतः । अथ वरुणः
वरुणः शुक्लवर्णस्तु द्विभुजः पाशहस्तकः ॥ ३० ॥ सर्वाभरणसंयुक्तः करण्डमकुटान्वितः । पीतवस्त्रधरः शान्तो महाबलसमन्वितः ॥ ३१ ॥ यज्ञसूत्रसमायुक्तो मकरस्थासनासनः। अथ वायुःकुञ्चितभूयुतो वायुः शबलाम्बरभूषितः ॥ ३२ ।। नानाभरणसंयुक्तः केशाठ्यः सुविकीर्णकः । सिंहासनोपरिष्टात् तु शीघ्रयात्रोत्सुकः स्थितः ॥ ३३ ॥ अथ *धनदः
अथ सोमः-- प्रालेयामलमात्मदीधितिसुधासक्रान्तलोकत्रयं
मुक्ताजालविराजिरूप्यविलसद्वेषान्तरालङ्कृतम् । भास्वत्कैरवचारुबाहुममलक्षौमावदातं परं वन्दे सोममरा(जल)नीलविलसत्केशं मनोनन्दनम्
[॥ ३४ ॥ १. 'तः । अथ' ख. ग. पाठः. २. 'तः । सो' घ. पाठः. * अस्य ध्यानश्लोको मातृकासु न दृश्यते।