________________
१५४
तद्भेदेः
w
शिल्परले
(अथवा ) शक्तिस्वस्तिकदर्भाक्षस्रक् (स्रुव) स्रुगभयवरान् । दधदमिताकल्पो वोवसु (र)वतात् कनकमालिकालसितः [॥ १९ ॥
रक्षोहानिः -
त्रिशूलं परशुं चैव कपालं डमरुं तथा । बिभ्राणमुग्रवपुषं त्रिनेत्रं चन्द्रशेखरम् ॥ २० ॥
अथ यमः ।
[उत्तरभागः
दंष्ट्राकरालनिनदभ्रुकुटीकुटिलाननम् । बडबामुखाग्निसदृशं दहन्तं भुवनत्रयम् ॥ २१ ॥ भूतप्रेतपिशाचादीन् भक्षयन्तं महाबलम् । ध्यात्वाजस्त्रं जपेन्नित्यं रक्षोहाग्निं समाहितः ॥ २२ ॥
--
द्विभुजः कृष्णवर्णस्तु खड्गखेटकसंयुतः । करालदंष्ट्रवदनो रक्तमाल्यानुलेपनः ॥ २३ ॥ रक्तवस्त्रघरोग्रः किरोटम कुटान्वितः । दीप्ताग्निस शाक्षश्च महामहिषवाहनः ॥ २४ ॥ यमस्तु तस्य पार्श्वस्थौ ++++++++। चित्रगुप्तः कलिचैव द्वारपार्श्वे तु संस्थितौ ॥ २५ ॥ कृष्णश्यामनिभौ तौ च रक्तवस्त्रधृतावुभौ । पीठपार्श्वगतौ मृत्युसहितावु ++++॥ २६ ॥ नीललोहितसङ्काशौ द्वौ चामरवृत स्त्रियौ । पुरतः संस्थितौ विप्रौ धर्माधर्मसमाय ॥ २७ ॥
१. 'दाः' क. ख. ग. पाठः. २. 'श्यामकृष्णनि' घ. पाठः.