________________
समर्द्धिः ] पञ्चविंशोऽध्यायः ।
१५३ प्रविचिन्त्य मन्त्रमभुमेव जपन् - वशयेत् क्षणेन सुरपौरजनम् ॥ १ ॥ तविष्टम् - मातङ्गारातिपीठे स्थितमतिरुचिरे नन्दने कल्पवृक्ष
मन्दाराधैमनोज्ञैर्विबुधमुनिनतं तप्तकर्तिस्वराभम् । हस्तोद्यत्स्वर्णकुम्भप्रकरपरिंगलद्रत्नधाराप्रवाहान्
वर्षन्तं वाञ्छितार्थप्रदममरपतिं सुप्रसन्नं नमामि ॥ १५ ॥ अथाग्निः - त्रिनयनमुरुतप्तं बद्धमौलें सुशुक्ला
बरमरुणमनेकाकल्पमम्भोजसंस्थम् । अभिमतवरशक्तिस्वस्तिकाभीतिहस्तं
नमत कनकमालालकृतं तं कृशानुम् ॥ १६ ॥ संवादामिः ---
धवलनलिनराजच्चन्द्रमध्ये निषगं
करावलसितपाशं साङ्कुशं सामयं च । (स)वरदममलेन्दुक्षीरगात्रं त्रिनेत्रं
प्रणमत सुरककं मसु संवादयन्तम् ॥ १७ ॥ समाई:-- हैमाश्व सुद्रुमदरभुवो निर्यान्तमश्वाकृति
वन्तिं धनधान्यरत्ननिचयं रन्त्रैः स्वकैः सन्ततम् । ज्वालापल्लवितस्वरोमविवरं भक्तातसम्भेदनं वन्दे धर्मसुखार्थमोक्षफलदं दिव्याकृति पावकम्॥ १८ ॥ १. 'नु' ख. पाठः, २. 'अभिः' घ. पाठः.