________________
१५२ शिल्परले
उत्तरभागः . दोसुवर्णचषकस्थमकुप्यजात
मादाय सांधकवराय समर्पयन्तम् ॥ १० ॥ अथवाधवलनलिनमध्ये सन्निषण्णं सिताङ्गं
सुरमुनिपितृसिद्धैः सेवितं सुप्रसन्नम् । दशशतभुजदेण्डोल्लासिपीयूषकुम्भै
रमृतजलमजलं स्रावयन्तं निर्जीङ्गे ॥ ११ ॥ सुरपरिवृढमेवं चिन्तयित्वा सहस्रं
जपतु नियमयुक्तो मन्त्र(सुर्वर्यनयो :)यः । स तु दुरितवियुक्तो विश्वसंवादयुक्तो
गदगणरहितं वै विन्दते दीर्घमायुः ॥ १२ ॥ अपिच, ऐन्द्री गायत्रीपारिजाततरुमूलबद्धर्मणिकुट्टिमोपरिसमास्थितं
पाणिपङ्कजयुगात्तरत्नकलशाभिषिक्तनिविग्रहम् । पाटलाङ्गमरुणार्भवस्त्रममलेन्दुसुन्दरमुखश्रियं
पाकशासनमहर्निशं नमत धर्मकामधन मोक्षदम् ॥१३॥ अर्थवा
अरुणाम्बुज + + + मध्यगतं
सृणिपाशशक्तिशेतकोटिकरम् ।
..
१. 'क' ख., 'कुर्वजा' क. ग. पाठः. २. 'ग', ३. 'न्ती', ४. 'जाशे ॥' घ. पाठः. ५. 'न्त्रवर्य' ख. ग. पाठः. ६. 'युः । ऐ', ७. 'ष', ८, 'दं जपे ॥ अ' का ख. ग. पाठः. ९. 'ग', १०. 'टीरम्' घ. पाठः,