________________
इन्द्रध्यानम्]
पञ्चविंशोऽध्यायः ।
पा
अधरकान्तिपराजितविद्रुमं ।
विगलिताशशाङ्कनिभाननम् । विमलकम्बुविराजितकन्धरं
विविधहारलताञ्चितवक्षसम् ॥ ६ ॥ कनकतालगतं वसुसञ्चयं
निजकरैर्दधतं निजसेविनाम् । महितरत्नमरीचिचयोल्लस
ज्जठरबन्धमनोरममध्यमम् ॥ ७ ॥ विविधरत्नलसन्मणिमेखला
कलितसूक्ष्मदुकूलविराजितम् । अमरसिन्धुरबन्धुरनासिका
सदृशपीनवरोरुमनोहरम् ॥ ८ ॥ प्रपदनिर्जितकच्छपमङ्गुली___ नखमयूखजितेन्दुकराङ्कुरम् । मुनिसुरासुरसिद्धमहोरगा___ द्यखिललोकनताघ्रिसरोरुहम् ॥ ९ ॥ त्रिभुवनैकपरायणमिष्टदं
त्रिदशनाथमनारतमाश्रये ॥ अपिच
मन्दाकिनीतटरुहत्रिदशद्रुमाधो . . . . .. वृन्दारकैः परिवृतं गजराजसंस्थम् ।