________________
शिल्परले
[उत्तरभागा अथवा. विमलकमलसंस्थः सुप्रसन्नाननेन्दु
वरदकुमुदहस्तश्चारुहारादिभूषः । स्फटिकरजतवर्णो वाञ्छितप्राप्तये को
भवतु भवदीष्टद्योतिar (शशाङ्कः) ॥ ३५ ॥ अथ ब्रह्मा---
आषाढदण्डस्फटिकाक्षमालासुवर्णकुण्डीसरसीरुहाणि । बिभ्राणमारक्तजटाकलापं चतुर्मुखं पतिरुचं नमामि॥३६॥ अथ शेषः--
अनन्तश्चतुर्भुजः सौम्यः सर्वाभरणभूषितः । जपापुष्पनिभाकारः करण्ड मकुटान्वितः ॥ ३७ ।। सितवस्त्रधरः शान्तस्त्रिनेत्रः पद्मसंस्थितः ।
अभयं वरदं टशूलं चैव धृतः करैः ॥ ३८ ॥ अथ महागणपतिः--
मन्दाराधैः कल्पकवृक्षविशेषैविशिष्टतरफलदैः । शिशिरितचतुराशान्तबालातपचन्द्रिकाकुले च तले ॥३९॥ ऐक्षवजलनिधिलहरीकणजालकवाहिना च गन्धवहेन । संसेविते च सुरतरुसुमनःश्रितमधुपपक्ष चलनपरेण ॥४०॥ रत्नमये मणिवज्रप्रवालफलपुष्पपल्लवस्य सतः । महतोऽधस्तादृतुभिर्युगपत्संसेवितस्य कल्पतरोः ॥ ४१ ॥ सिंहमुखपादपीठगलिपिमयपझे त्रिषटककोणोल्लसिते । आसीनरत्वेकरदो बृहदुदरो दशभुजोऽरुणो गजवदनः
॥४२॥ १. 'वि', २. 'ष्टप्राप्तये छो' घ. पाठः. ३. 'कः । आ', ४. 'स्थि' क. ख. ग. पाठः.