________________
शक्तौ श्रीचक्रप्रस्तारः] चतुर्विशोऽध्यायः ।
अष्टाङ्कगाग्रे प्रलिखेच्चतुर्थ
चिह्नस्थसूत्राग्रसमुद्भवे हे ॥ ९२ ॥ एवं लिखेत् पञ्चमसूत्रगे द्वे
सूत्रे पुनः पञ्चमलाञ्छनान्तम् । तथान्तिमाङ्कस्थसिराग्रजे हे
सूत्रे तृतीयान्तमथादिमान्तम् ॥ ९३ ॥ अष्टाङ्कसूत्राग्रसमुवे । ___ तहल्लिखेत् षष्ठगसूत्रसंस्थे । सत्रे द्वितीयान्तमिशीरितः स्यात्
ज्यश्रक्रियायाः क्रम आदिशास्त्रे ॥ ९४ ॥ वृत्तस्य बाह्येऽष्टदलं तथैव
यष्टच्छदं तस्य बहिः पुनश्च । अष्टाङ्गुलैरेव पृथग् बहिष्ठै__ वृत्तानि संद्वारचतुर्भुजानि ॥ १५ ॥ बिन्दुत्रिकोणवसुकोणदशारयुग्म
मन्वश्रनागदलषोडशपत्रकाणि । वृत्तत्रयं च धरणीसैदनत्रयं च
श्रीचक्रमेतदुदितं परदेवतायाः ॥ ९६ ॥ इति शिल्परत्ने उत्तरभागे ध्याने शाक्यप्रकरणं नाम
चतुर्विंशोऽध्यायः॥
१. 'वहार' घ. पाठः. २. 'तदनुन' ख. ग. पाहा
.