________________
शिल्परत्ने
[उत्तरभागः अर्धेन वृत्तमथ मध्यभवं विदध्या
दष्टोर्ध्ववेददशकाङ्गुलसङ्ख्यकेन । चक्रार्थमन्तरमलं पुनराद्यसूत्रे
पूर्वादितो+++ लाञ्छनमत्र कुर्यात् ॥ ८७ ॥ तत्रापि षट्षड्विशिखाग्निलोक
वेदाग्निषट्पसकाङ्गुलान्ते । अङ्केषु तेष्वन्तकवित्तपाख्य
देशाग्रगं सूत्रमिदं करोतु ॥ ८८ ॥ एतेषु सूत्रेष्वपि चोभयान___ भागेऽङ्कयेत् तत्र समुक्तरीत्या । विहाय रामाङ्गुलमादिमान्त
स्थयोस्तथा द्वयष्टगयोश्चतुष्कम् ॥ ८९ ॥ वेदाङ्कषष्ठाङ्कगसूत्रकान्ते
ध्यष्टाङ्गुलां पञ्चमगाग्रयोस्तु ।। एकोनविंशाङ्गुलमन्यसूत्रे - वृत्तं गते (तदनु?) तैश्च परैस्त्रिकोणम्॥ ९ ॥ आवृत्तगे लिखतु पश्चिमपूर्वगाये।
रेखे तृतीवमुनिजाग्रसमुद्भवे ।। षष्ठाकगाग्रयुगलं बिलिखेत् पुनस्ते
ऽथाद्यङ्कजाग्रजनिते च यथा त्रिकोणम् ॥ ९१॥ तत्र द्वितीयाङ्कगताग्रजे हे
सुत्रे लिखेदन्तिमचिह्नगाग्रे। १. 'द', २.. 'गः', ३. 'त' घ. पाठः.