________________
.
.
.
.
शक्ती गायत्री]
चतुर्दिशोऽध्यायः । शूलिनीबिभ्राणा शूलबाणास्यरिसदरगदाचापपाशा(कुशा ? न करा)
मेघश्यामा किरीटोल्लिखितजलधरा भीषणा भूषणांढ्या । सिंहस्कन्धाधिरूढा चतसृभिरसिखेटान्विताभिः परीता । कन्याभिन्निदैत्या भवतु भवभयध्वंसिनी शूलिनी वः
[i६९॥ गायचीमन्दारावयरोचनाजनजपाखाभैर्मुखैरिन्दुम- .
द्रत्नोद्यन्मकुटाङ्गसन्ततचतुर्विंशार्णचित्रातनुः। अम्भोजेऽरिगदाह्वयौ गुणकपालाख्यौ चे पाशाङ्कुशे- टीभीतीर्दधती भवेद् भवदभीष्टोत्तारिणी तारणी॥७॥
गायत्री त्रिष्टुप् - गायत्री चतुराननेष्टशयना बाला चतुर्भिर्भुजैः
पद्माक्षालिकमण्डलुलगभ(व ? य)प्रोद्भासिभिर्भासुरा । ब्राह्मी हंसधृताब्जपत्रनिलया बन्धूककान्तस्फुर
झूषा मे हृदि हार ++++++++++++॥७१॥ भास्वद्विद्युत्करालाकुलहरिंगलसंस्थारिशखासिखेटे
वस्त्रासाख्यत्रिशूलानरिगणभयदां तर्जनी चादधाना । धर्मास्यु र्णदोभिः प्रहरणनिपुणाभिर्वता कन्यकाभिदद्यात् कार्शानवीष्टोंस्त्रिनयनलसिता चापि कायायनी
[वः ॥ ७२॥ . १. 'भा', २. 'चापाकु', ३. 'रिणी । त्रि' घ. पाठः. ४. "णि क. पाठः. ५. 'ष्टा त्रिन' घ. पाठः ..
__ * 'अब्जे चारि' इति प्रपञ्चसारपाठो दृश्यते ।