________________
शक्तौ शक्तिप्रणवम् ] चतुर्विंशोऽध्यायः । इत्थंभूतां भद्रकाली मातृभिः परिवारिताम् ।
अपिच, प्रत्यग्राम्भोजवर्णा शशधरशकलोल्लासिदंष्ट्रोज्ज्वलास्या
वज्राकारं कृपाणं चषकमपि मधुव्रातपूर्ण दधाना । मुण्डस्रङ्मण्डिताङ्गी विविधफणिफणारत्नजालप्रदीप्ता
भद्रं वो भद्रकाली वितरतु सुमनस्सङ्घसंस्तूयमानों
अथ भेलखीभास्वत्सिन्दूरवर्णा द्रुतकनकलसत्पादुका मुक्तकेशी
नानाहृयाङ्गभद्रा घनगुरुजघना तुङ्गपीन(स्तार्था?स्तनार्ता)। धून्याना लम्बयुग्मं करयुगलधृतं कङ्कणप्रायलम्बा + + + + + + + + + + + + + + फेलखी+ + + +
[॥२०॥ अथ मातङ्गी
बिम्बोष्ठी नवयौवनाचरणामाकीर्णकेशालकां
हृद्याङ्गी सितशङ्ख कुण्डलधरालङ्कारवेषोज्ज्वलाम् ॥२१॥ शक्तिप्रणवःप्रकाशमध्यस्थितचित्स्वरूपां वराभये सन्दधतीं त्रिनेत्राम् । सिन्दूरवर्णामतिकोमलाङ्गी मायामयीं तत्त्वमयीं नमामि
[॥ २२३ ॥ १. 'म् । प्र', २. 'झ' ग, पाठः. ३. 'ना । भे' घ. पाठः, ४. 'शी', ५. 'म् । अथ' क. ग. पाठः.