________________
१३६
. शिल्परने पीनोरुस्तनभारभङ्गुरतनुः श्यामा प्रसन्नानना
देवी वस्त्वरिता तनोतु विभवानानन्दयन्ती मनः॥११॥
भथवा --- मायूरीकृतशेखरप्रविलसद्गुञ्जागुणालङ्कृता
सुस्निग्धा शिखिपिञ्छनालवलया वन्यप्रसूनोज्ज्वला । नागेन्द्राहितकुण्डलाङ्गदलसत्काञ्चीस्फुरन्नूपुरा
पायाद् वस्त्वरिता गृहीतशबरीवेषा प्रवालांशुका ॥ १२ ॥
धूमावती-- काकारूढातिकृष्णा प्रविरलदशना मुक्तकेशी विरक्ता
धूम्राक्षी क्षुत्तृषार्ता प्रतिभयचरिता चञ्चला कामलोला। क्लिष्टा पुष्टालसाङ्गी क्लमजलकलिता व्यक्तगर्वावरूढा
भूतिं धूमावती वः प्रदिशतु विधया धूतशूर्पाग्रहस्ता॥ १३॥ अथ काली
अतिरौद्रा महादंष्ट्रा भुकुटीकुटिलेक्षणा । विवर्तनयना शूरा दीर्घघोणा मदान्विता॥ १४ ॥ स्निग्धगम्भीरनिर्घोषा नीलजीमूतसन्निभा । भृकुटीकूटसन्दीप्ता महावदनभीषणा ॥१५॥ दंष्ट्रोष्ठकोपताम्राक्षी रक्तदीर्घशिरोरुहा । त्रिशूलव्यग्रदोर्दण्डनखकीचकवादिनी ॥ १६ ॥ अतिरक्ताम्बरा देवी रक्तमांसासवप्रिया । शिरोमालाविचित्राङ्गी चिन्वन्ती शोणितासवम् ॥ १७ ॥ नृत्यन्ती च हसन्ती च पिशाचगणसेविता । पिशाचस्कन्धमारुह्य भ्रमन्ती वसुधातलम् ॥ १८ ॥ १. 'ति' क ग. पाठः,