________________
वैष्णवे आवहन्ती] त्रयोविंशोऽध्यायः । दोर्दण्डाम्बुजबद्धचापशरपाशाद्यङ्कुशाख्यं परं
ध्यायेद् वा तमरातिवर्गहननायातीव सम्पत्तये ॥१६॥ श्रीपञ्चामृतम् - क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकते मौक्तिकानां
मालाक्लुप्तासनस्थः स्फटिकमाणनिभो मौक्तिकैर्मण्डिशुभैरभैरदभैरुपरिविरचितैर्मुक्तपीयूषव- [ताङ्गः ।
रानन्दी नः पुनीयादारनलिनगदाशङ्खपाणिर्मुकुन्दः॥१७॥
सन्तानगोपालम् --- अन्याद् व्याकोचनीलाम्बुजरुचिररुणाम्भोजनेत्रोऽम्बुजस्थो
बालो जङ्घाकरीषस्थलकलितरणकिङ्किणीको मुकुन्दः। दोभ्या हैयङ्गवीनं दधदतिविमलं पायसं विश्ववन्द्यो __++गोपीपरीतो रुरुनखविलसत्कण्ठभूषश्चिरं वः॥१८॥ तद्भेदः
चक्रशङ्खधरं कृष्णं रथस्थं च चतुर्भुजम् । सर्वाभरणसन्दीप्तं पीतवाससमच्युतम् ॥ १९ ॥ द्विजवर्यार्चनयुतं विष्णुतेजोपबृंहितम् ।
समर्पयन्तं विप्राय नष्टपुत्रान् सबालकान् ॥२०॥ आवहन्ती
अरुणनलिनसंस्थं काञ्चनोद्दीप्तवर्ण
करधृतदरचक्रं पतिकौशेयवस्त्रम् । कनककलशरक्तोत्पलासक्तपाणिं (?)
श्रियमपरकराभ्यां बिभ्रतं नौमि विष्णुम् ॥२१॥ १. 'निभैर्मोक्ति' क. ग. पाठः. २. 'परिचि', ३. 'व' घ. पाठः,