________________
८८
निश्परने श्रीवेष्टकं चतुर्भागं कुन्दुरिक्षं गुणांशकम् । गुग्गुलु पश्चभागं तु गुलमेकांशमानकम् ॥ ९ ॥ सर्जारसं तु वस्त्रंशं गैरिकं तु गुणांशकम् । संयोज्य चूर्णयेत् सम्यङ् मृत्पात्रे निक्षिपेत् पुनः ॥१०॥ आसिच्य घृततैलाभ्यां मन्दाग्नौ पच्यतामिदम् । यदा क्षौद्रमिवायाति तदा शूले विलिम्पयेत् ॥ ११ ॥ अष्टबन्धमिदं ख्यातमिदं शिल्पविशारदैः । नालिकेरफले पक्के सचमें तु जलोषिते ॥ १२ ॥ यत्नाद् गृहीत्वा तत्सारं सारादन्यं व्यपोह्य च । तत्सारैर्नाडयः सम्यक्कार्यास्तत्तत्प्रमाणतः ॥ १३ ॥ रज्जुवमं तु नाभौ स्यान्मूलाधारात्त्रयोर्ध्वगाः । सुषुम्ना मध्यगा ख्याता पिङ्गला दक्षपार्श्वगा ॥ १४ ॥ इडा वै तस्य वामस्था प्रधाना नाडयस्त्विमे । द्विद्वयङ्गुलपरीणाहयुतास्ता वै त्रिवर्तिकाः ॥ १५ ॥ तेषां नाडित्रयाणां तु योगं भ्रूमध्यमे भवेत् । तदधोविग्रहास्त्विष्टवंशदण्डपुराश्रिताः ॥ १६ ॥ भ्रूमध्यान्मूनिपर्यन्तं त्रिनाडी चैकवद् भवेत् । सा मूर्धानोपरिगता सप्तशाखाविभेदिता ॥ १७ ॥ गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी । भलम्बुषा कुहूश्चैव शलिनीत्यभिधानकाः ॥१८॥ गान्धारी सर्वगात्रान्ता हस्तिजिह्वान्तरान्तका । पूषा दक्षिणकर्णान्ता वामकर्णा यशस्विनी ॥१९॥