________________
निराबविलक्षणम्] षोडशोऽध्यायः ।
तारं तारसमं तुझं घनमर्धाङ्गुलं स्मृतम् । ततोरुमानत्र्यंशान्तं मुक्तादामादि लम्बयेत् ॥ १६ ॥ पादौ जालकसंयुक्तौ गुल्फास्तासथैव च । जालकाबखसूत्रं तु यवद्वयषनान्वितम् ॥ १७ ॥ तत्सूत्राज्जालकालम्ब त्रिपञ्चयवमानकम् । प्रियवं जालनालं तु व्यासतुल्यं तदुन्नतम् ॥ ४८ ।। यवमामं घनं शेषं गाढमत्र प्रकल्पयेत् । गाढयुक्तं तु वृत्ताभमन्तःपाषाणसंयुतम् ॥४९॥ गाढहीनं धनं वान्तर्दृषदन न कारयेत् । मुजङ्गवलयं यत्र प्रकोष्ठादिषु रोचते ॥ ५० ॥ तत्प्रदेशपरीणाहात् सपादं स्यात्तदायतम् । तदीर्घादुपरि ख्यातं फणं भान्वङ्गुलायतम् ॥५१ ।। सप्ताङ्गुलं तु विस्तारं घनं चैकाङ्गुलं फणे । अतितीक्ष्णतरे जिवे मुखे कुर्यात्तु लोचने ॥ ५२ ॥ व कौशेयकासचीरचर्मादिकं पुनः । . तत्तद्योग्यं प्रकर्तव्यं युक्त्या सर्वत्र बुद्धिमान् ॥५३॥ यद्रव्येण कृतं बिम्बं तेनैवायुधमाचरेत् । शताङ्गुलायतं चापं नवसप्ताशुगानलैः॥ ५४ ॥ मात्रैर्युतं विहीनं वा नवधा धनुषोदयम् । पूर्णमुष्टिस्तु नाहः स्यान्मध्यादग्रौ क्रमात् कृशौ ॥५५॥ अग्रावर्धाअग्लो व्यासौ वृत्तौ कायौं गुणालौ। चितौ आयात्रिभागैके बाणनाभिस्तु मूलतः(१)। १. 'चीतौ आयामस्य त्रि' क. ख. पाठः.