________________
दीपाव
याम्योत्तरश्रुज्ञेय अशुभ चोत्तरा कृतं । एवं तु कारयेत्याक्ष भिति मध्ये न संशय ॥ ४ ॥ अर्धपादे त्रिभागेवा पादोनं मधवोच्यते । प्रासादस्यसमंज्ञेयं भूमिमाग्रे शिवालये ॥ ५ ॥ खर शिलाय समं प्रोक्त आऽथरसमं ततः। जाऽयकुंमस्य विज्ञेय कर्णामालि विशेषत् ॥ ६॥ गजपीठं समंज्ञात्वा नरपीठषु कारयेत् । मुस्थानं च समाख्याता भूमिमार्ग शिवालये ॥ ७ ॥ खुरांध विन्यसेत् प्राज्ञ जाडयमानेषु सर्वत् । स्वयंभूबाण खलुना पाचताना भवेधुध ॥ ८ ॥ द्वौ, द्वौ द्वारो प्रकर्तव्या उपर्यु परि संस्थित । मंडपेषु च सोपान यावत् स्थमस्य सोमया ॥९॥ खरशिलायां मध्मश्चैव उर्मेर्क प्रकल्पयेत् । वास्तु बंशपरित्यन्यं स्थागये च उदंम्बरंम् ॥ १० ॥ पीठाध वास्तु जाऽयकुंभ कर्ण मालिपुन स्तथा। गजाश्वनरपीठेषु खुरके च तथैव च ॥११॥ पदार्थेन घंटापादे तु भोगेया अर्धपादे तु मेव च । उदंम्बर कारयेत प्राज्ञा खुल्यायतने संशय ।। १२ ॥ घटार्धे मस्तके चैव उत्तमेश्च तयैव च । भरण्यई प्रकर्तव्यं उत्तरंग भवेत् स्फूट ॥ १३ ॥ पीठ विस्तार मानेन दिक्षुद्वारं चतुष्ठयं । विस्तारा द्विगुणंच्छया सार्द्धद्विगुणमेव च ॥ १४ ॥ सिद्धांयतन तिर्थेषु आदिलिंद (स) सर्वतः । स्वयंभूवाणा रत्नेषु हस्यवृद्धि न दूषयेत् ॥ १५ ॥ राजलिङ्गेषु सर्वेषु अर्चायघटितेषु च ।
नन्ताचालनाशे न कर्तव्य अन्यथा दोपदं भवेत् ॥ १६ ॥ इति श्री विश्वकर्मावतारे ज्ञानप्रकाश दीपार्णवे खुल्यायनाधिकारे विंशतितमोऽध्याय ॥२०॥