________________
[ पाद-२, सूत्र-२४-२६]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
S5
चार्यन्धकारादिगुणप्रकर्षबोधायैव तरतमौ प्रत्ययाविति तु नित्यं लुप् । अकालादिति किम् ? पूर्वाह्लशयः अपराबोध्यम् । रात्रिकाले इति-रात्रौ काले इति विग्रहः, पूर्ववत् । हृशयः। अव्यञ्जनादित्येव-भूमिशयः, गुहाशयः॥ २५॥ सामान्य विशेषभावकृतं सामानाविकरण्यं बोध्यम् । अत्र सूत्रे
' श०म० न्यासानुसन्धानम्--शय० । अकालादिति 40 तनतरतमाः प्रत्ययाः, यद्यपि तनोतेस्तरतेस्ताम्यतेश्चापि कृत । पर्यदासः कालवाचिभिन्नादित्यर्थकः, तत्र चानुवृत्तमद्व्य5 तनतरतमशब्दा अपि सिध्यन्ति, ततश्च तेषामपीह ग्रहण- , जनादिति विशेषणतया समन्वेति, तदाह--अकालवामित्याशङ्कोदेति तथापि प्रत्ययाप्रत्यययोः प्रत्ययस्यैव
चिनोऽव्यञ्जनादिति । 'शयादीनां' चोत्तरपदेन सह
साहिति । ग्रहणम इति न्यायसाहाय्येन प्रत्ययानामेव तेषां ग्रहणमिति सामानाधिकरप्यम, तच्च ( उत्तरपदे इति च ) एकवचनानिर्णीयते, ततश्च प्रत्ययग्रहणे तदन्तस्य ग्रहणम् इति न्तमपि शयादीनां बहत्वेन तदनरोधात बहुवचनान्ततयार
न्यायेन तनाद्यन्ते उत्तरपदे इत्येवार्थ उचितः, कथमिह तन- विपरिणमतीति सर्वत्रेदशस्थले बोध्यम । शेते इति शयः । 10 तरतमानां केवलानां ग्रहणमित्याशङ्कायामाह--उत्तरपदा- वसतीति तक्छीलो वासी, वसनं- वासः । बिलेशयः सर्पः,
धिकार प्रत्ययग्रहणं प्रत्ययमात्रस्य ग्रहणं न तदन्त-! यद्यपि मषकादिरपि तथाभूतस्तथापि सर्प एवास्य प्राचर्येण स्येति-"न नाम्येकस्वरात खित्युत्तरपदेऽमः” (३. २. ९) प्रयोगः। खे-आकाशे शेते-अनायासेन तिष्ठतीति-खेशयः इति सूत्रादारब्धे उत्तरपदाधिकारे प्रत्ययस्य स्वरूपतो आकाशचारी। अन्तवासो-रूढ्या गुरुसमीपवासकर्ता
50 ग्रहणे केवलं तत्स्वरूपस्यैव ग्रहणम्, किन्तु प्रत्ययग्रहणन्याय- । शिष्यः । अस्य विकल्पविधित्वेऽपि कचिन्नित्यालपो दर्शनं 15 सहकारेण तत्प्रत्ययान्तस्य ग्रहणं न भवतीति भावः । नियमे कथमिति शङ्कायामाह--बहुलाधिकारादिति- बहुल
बोजमाह--"नवा खित्कृदन्ते' इत्यत्रान्तग्रहणादिति- मित्यस्य प्रकृतत्वाल्लक्ष्यानुसारात् तस्य व्यवस्थापकत्वमिति कृत्पदस्य कृदन्तार्थकत्वं स्वत एव भविष्यतीति अन्तग्रहणं क्वचिन्नित्यमपि लुपो निषेधो भवति, यथा--मनसिशय: व्यर्थमेव, व्यर्थीभूतेन प्रकृतनियमे ज्ञापिते तु तदन्तार्थत्वं न इति-- कामदेवस्य नामेदम् । कुशेशयमिति-- कुशे- जले
स्यादित्यन्तग्रहणस्य स्वांशे चारितार्थ्यम् । न चवं "न । शेते इति व्युत्पत्त्या कमलनामेदम्, अनयोः संज्ञाभङ्गभिया 20 नाम्येकस्वरात् खित्युतरपदेऽमः" (३. २. ९) इत्यत्र | नित्यमेव सप्तम्या अलप् । एवं- क्वचिल्लुबेव नित्यं, तदपि
"तत्पुरुषे कृति" (३ २. २०) इत्यादौ च तदन्तग्रहणाभावे । बहुलग्रहणानुवृत्तिसामर्थ्यादेव साध्यमित्याह-- 'हृच्छया, कयं तत्र तत्र तदन्तार्थलाभ इति वाच्यम्, एतादृशेषु खि- : चित्तशयः' इत्यत्र विति-- उभयमपि कामदेवनामैव न्मात्रस्य कृन्मात्रस्य वा उत्तरपदत्वाभावेन सूत्रवैयर्थ्य- 'हृदि शते, चित्ते शेते' इति व्युत्पत्त्या । अकालादित्यस्य
संभावनया तदन्तग्रहणस्यावश्यकत्वाल्लक्ष्यानुरोधात् प्रकृत- | व्यावर्त्य बोधयितुमाह-अकालादिति किमिति पूर्वाह्नशयः 25 नियमाप्रवृत्तेः, एवं च प्रकृतनियमे सति संभवे इति योज- इति-पूर्वाल्ले शेते अपराहे शेते इति व्युत्पत्तिः, पूर्वाह्ला
नीयमिति फलति । स्पष्टं चेदं "नवा खित्कृदन्ते" (३. २. ऽपराह्मशब्दयोः कालवाचकत्वात् ततः परस्याः सप्तम्या ११७) इति सूत्रस्थ बृहद्वत्ती, तथाहि-जत्रोक्तम-"न , नित्यमेव लुब् भवति, अकालादित्यस्याभावे विकल्पः नाम्यकस्वरात् खिति.” (३. २. ९) इत्यादौ त्वसम्भ- स्यात् । अयजनादित्यस्यापि सम्बन्ध आवश्यक एवेत्याह- 65 वात् तदन्तग्रहण मिति, तथा च यत फलितं तदाह-- अद्वयञ्जनादित्येवेति । तद्वथावय॑माह- भूमिशयः, तेनात्रेति । स्वरूपेणवेति--न तु तदन्तानामित्येवकार
गुहाशयः इति-विशेषणतया प्रयुक्ताविमौ शब्दौ, भूमिशयो
। भिक्षुः. "गुहाशयानां सिंहानां परिवृत्त्यावलोकितम्” इति लभ्योऽर्थः ।। ३. २. २४॥
रघुवंशे चतुर्थसर्गे कालिदासः, अन्यञ्जनादित्यस्याभावे
इहापि भूमौशय इत्यादिप्रयोगः स्यादिति तद्वारणायाद्वथञ्ज- 10 शय-वासि-वासेष्वकालात् । ३. २.२५॥ । नादित्यस्य सम्बन्ध आवश्यक इति ॥ ३-२-२५ ।।
त०७० अकालवाचिनोऽव्यञ्जनान्ताच्छन्दात् परस्याः ," सप्तम्याः शयादिषुत्तरपदेषु लुप् न भवति वा । बिलेशयः,
____ वर्ष-क्षर-वरा-ऽप्सरः-शरोरो-मनसो जे 35 बिलशयः; खेशयः, खशयः, वनेवासी, वनवासी; अन्तेवासी,
।३.२.२६॥ अन्तबासी; ग्रामेवासः, ग्रामवासः । बहुलाधिकारान्मनसिशयः त०प्र० 'वर्ष, क्षर, बर, अप, सरस्, शर, उरस; कुशेशयमिति नित्यं लबभावः। 'हृच्छयः चित्तशयः' इत्यत्र । मनस्' इत्येतेभ्यः परस्याः सप्तम्या जे उत्तरपदे वा लप भवति। 75
Ann
a r.
AMILM.........-
.An
mATHMANTI
70