________________
२४
बृहद्धति-बृहल्याससंवलिते
[पाद-२, सूत्र-२३-२४ ]
बन्धशब्दोऽपि त्वजन्तोऽप्रीति तव्यावर्तनाय धत्रीत्यावश्यक- : न दृष्टमिति न्यायत एव पूर्वस्य कालशब्दस्यार्थपरत्वं विज्ञामिति प्रत्युदाहरणमुखेनोत्तरयति-अजन्ते मा भूदित्यादि ! : स्यत इति बुद्ध्या कलनामग्रहणं न कृतमिति वृत्तिकृत् अथ च चक्रबन्ध' इत्यत्र "तत्पुरुषे कृति" (३. २. २०) इति, । स्पष्टयति-कालवाचिनः इति । क्रमश उदाहर्तु प्रतीक
हस्तबन्ध इत्यत्र "अमूर्धमस्तकात् स्वाङगादकामे" (३. २. माह-तनेति । पूर्वाहणे भवः-पूर्वाहेतनः अह्नः पूर्वो 40 5 २२) इति च कुतो लुप् न निषिध्यत इति चेत् ? सत्यम्- भाग:-पूर्वाहणः, अहोऽपरो भागोऽपराहणः, सप्तम्यन्ताम्यां
प्रकतसत्रे घनात्यनेन बन्धे चेद् धजन्त एवेति नियमेनान्येषा- कालवाचिभ्यां पूर्वाहणाऽपराहणशब्दाम्यां भवार्थे "पूर्वाल्लामपि घान्तभिन्ने बन्धशब्दे परेऽप्रवृत्तेः, अन्यथा घनीत्यस्य
| ऽपराहणात् तनट" (६. ३.८७) इति तनट, सप्तम्या वैयर्थ्यमेव स्यात् । न च घअन्ते विकल्पोऽस्त्वन्यत्र पूर्वेण ऐकार्य निमित्तके लोपे प्राप्तेऽनेन निषेधो विकल्पेन ।
नित्यमिति घनीत्यस्य फलमिति वाच्यम्, तस्य बहुलग्रह- - पूर्वाहेतरामिति-द्वयोरतिशयेन पूर्वाहणे इति पूर्वाह्नेतराम, 45 10 णेनैव सिद्धेः । अयञ्जनादित्यस्य सम्बन्ध इहाप्यावश्यक
"द्वयोविभज्ये तर" (७. ३. ६) इति तर, ततश्च इत्याह-श्रद्वयञ्जनादित्यवति, तथा चाव्यञ्जनान्ताद
सप्तम्या अलुप्पक्षे सप्तम्यर्थस्योक्ततया समुदायात् प्रथमैव न्यतः परस्याः सप्तम्या घअन्तेऽपि बन्धशब्दे उत्तरपदे लुप् ! विभक्तिः, तत्र च “किंत्याद्यव्ययात" (६. ३.८) इत्याम् । न निषिध्यते, तदाह--गुप्तिबन्धः, काराबन्धः इति-गुप्तौ यत्र च सप्तमी लुप्यते तत्र सप्तम्यर्थस्य प्रतिपत्त्यर्थं समुदा
बन्धः, कारायां बन्ध इति विग्रहः, एषु सप्तमीति योग । यात सप्तमी प्रयज्यते तदाह--पूर्वाहतरे इति, एवमप15 विभागात् "नाम नाम्ना०" ( ३. १. १८ ) इति वा ।
'राहेतरामित्यादावप्यूह्यम्, यत्र च बहूनां मध्ये विभागो वा समास: ॥३,२.२३।।
प्रकर्षों वा वाच्यस्तत्र "प्रकृष्ट तमप" (७. ३.५) इति
तमा, शेषं पूर्ववत् । अथोभयोः बहूनां वा पूर्वाणानां मध्ये कालात तन-तर-तम-काले । ३. २. २४ ॥ । निर्धारणीये पूर्वाणे को विशेषो यः प्रत्ययेन प्रत्याय्यतेति अव्यञ्जनान्तात् कालवाचिनः शब्दात परस्याः सप्त
चेत् ? सत्यम्-पूर्वपूर्वसमयकृत एव प्रकर्षोऽवधार्यताम् । २० म्यास्तन-सर-तमप्रत्ययेषु कालशब्दे चोतरपदे परे वा लप ! अयमाशयः-सूर्योदयावधि मध्यदिनात् पूर्वी भागः पूर्वाहणः 20 न भवति । तन-पूर्वाह्नेतनः, पूर्वाह्नतनः; अपराह्नेतनः, |
। तत्रोतरोत्तरमुहूर्तापेक्षया पूर्वपूर्वतरमुहूर्तस्य प्रकृष्ट पूर्वाहणअपराह्मतनः; तर-पूर्वाल्लुतराम्, पूर्वाल्तरे, अपराहृतराम्, . इति-यद्यपि पूर्वाहणस्य कालत्वमव्यभिचरितमिति न तत्र
स्वमिति स एव प्रकर्षः प्रत्ययेन प्रत्याय्यते । ५ अपराहृतरे; तम-पूर्वाह्नेतमाम्, पूर्वाह्नतमे, अपराहृतमाम्, j
कालशब्दप्रयोगापेक्षा, तथापि सामान्यविशेषभावेन यज्यत 60 अपराल्लुतमे; काल-पूर्वाह्नकाले, पूर्वाह्लकाले; अपराह्नेकाले,
एवोभयोः प्रयोगः, यथा 'तक्षकस्य सर्पस्य, वेदज्ञस्य विदूषः' अपराह्नकाले । कालादिति किम् ? शुक्लतरे, शुक्लतमे।
इत्यादि तथा चात्र परिनिष्ठितविभक्त्या विशेषणसमासः । 25 अदव्यञ्जनादित्यव-रात्रितरायाम् निशातमायाम; रात्रि
तनस्य कालवाचकादेव विधानात् कालस्यापि कालवाचकाले। 'उतरपदाधिकारे प्रत्ययमात्रस्य ग्रहणं न तदन्तस्य'
केनैव सामानाधिकरण्यात् तन्मध्यपतितयोस्त्तरतमयोरपि "नवाऽखित्कृदन्ते रात्रेः" ( ३. २. ११७.) इत्यत्रान्त--
परत: कालवाचकादेव परस्या: सप्तम्या अलप भविष्यतीति 65 ग्रहणात्, तेनात्र तन-तर-तमप्रत्ययानां स्वरूपेणव ग्रहणं कालादिति व्यर्थमिति शङ्कते--कालादिति किमिति-- भवति ॥ २४॥
विशेषानुक्तौ यतः कुतश्चन परस्याः सप्तम्या अपि लुपो
निषेधे बाधकाभाव इति कालवाचकादन्यतोऽपि परस्याः 30 श.मन्यासानुसन्धानम्-कालात् । अत्र प्रथमः सप्तम्या लुबनिषिध्येतैवेति तद्वारणाय कालादित्यावश्यक- 70
कालशब्दोऽर्थप्रधानो द्वितीयः शब्दप्रधानः, तत्र चाचार्याणां मित्याह-शुक्लतरे शुक्लतमे इति--द्वयोर्बहूनां वा मध्ये व्याख्यानमेव मूलम् । पाणिनीये तु प्रकृतसूत्रस्थानीये | प्रकृष्टे शुक्ले इति विग्रहे प्रत्यय. पूर्ववत्, ऐकार्थ्यनिमित्ता च "घकालतनेषु कालनाम्नः" (पा० सू० ६. ३. १७) इति लप, अद्व्यञ्जनादित्यप्यावश्यकमिति स्मारयति-अद्व-च--
सूत्रे स्पष्टं कालनाम्न इत्येव पठ्यते। स्वमते चोत्तरपद- अनादित्येवेति । तद्व्यावर्त्यमाह--रात्रितरायामिति-- 35 समानाधिकरणानां तन-तर-तमानां साहचर्यात परस्य काल- द्वयोबहीना वा प्रकृष्टायां रात्री निशायामिति वा विग्रहः, 75
शब्दस्य स्वरूपपरत्वे निर्णीते, पूर्वोत्तरोभयपदत्वं कालशब्दस्य । अत्रापि निर्धार्यमाणरात्री स्वरूपकृतप्रकर्षाभावेऽपि रात्रिसह