________________
बृहद्वृत्ति-बृहन्न्याससंवलिते
[ पाद-२, सूत्र २६-२८]
50
वर्षेजः, वर्षजः; क्षरेजः, क्षरजः; वरेजः, वरजः; अप्सुजम्, | योनि-मति-चराः शब्दाः, तेषां च स्वरूपग्रहणमेव 'स्वं रूपम्' 35 अब्जम् ; सरसिजम्, सरोजम्; शरेजः, शरजः; उरसिजः, | इति न्यायात् । अपसव्यः इति--विशेषणतयैव प्रयुक्तोऽयं उरोजः; मनसिजः, मनोजः ॥२६॥
शब्द इति बोव्यम् । यप्रत्ययस्यापशब्दाद् विशिष्यानुपलब्धे.
राह--दिगादित्वादिति । अप्सुयोनिरिति-अप्सु योनिः श० म० न्यासानुसन्धानम्- वर्ष । वर्षक्षरादी
उत्पत्तिर्यस्येत्यर्थात् पूर्वप्रयोगसमानार्थक एवायं प्रयोगः, २ नां समाहारो लाघवानुरोधेन । वर्षादीन् स्त्रे सन्धिनिर्दिष्टान्
उष्ट्र मुखादित्वाज्ज्ञापकाद् वा समासः । अप्सुमतिरिति- 40 पृथक् पृथगाह स्पष्टार्थम्-- वर्षक्षरवरेत्यादिना, वर्षणं
अयमपि विशेषणभूत एव । वर्षः, क्षरतीति क्षरो मेधो जलं च, वियते इति वरः श्रेष्ठः,
| पाणिनीय च "अपो योनियन्मतष" पा० स० वात्ति अप्-शब्दो जलवाचितया प्रसिद्धः, सरो जलाशयविशेषः,
कम् ६-३-१८] इत्यत्र मतिशब्दस्थाने मतुः पठ्यते, तत्र च शुणाति हिनस्तीति शरो बाणस्तृणविशेषश्च, उरो वक्ष:
मतुप् प्रत्ययो गृह्यत इत्याशयेन "अप्सुमन्तावाज्यभागौ" स्थलम्, मनो मनन क्रियमन्तःकरणम् । एभ्यः सप्तम्यन्तेभ्यः
इत्युदाहृतं दीक्षितेन, परं च सप्तम्यन्तान्मतुः क्वापि न , "सप्तम्याः " ( ५-१-१६८) इति भूतार्थे डः । इस्युक्तस
दृष्टः । किञ्च "अलुगुत्तरपदे” (पा० सू० ६-३-१) इति । मासे ऐकार्थ्यनिमित्तलपोऽनेन वैकल्पिक: प्रतिषेधः।।३-२-२६॥
सूत्रे महाभाष्ये “अपो योनि-यन्मतिष चोपसंख्यानम्" इत्येव धु-प्रावृड्-वर्षा-शरत्-कालात् । ३. २. २७ ॥
वात्तिकं दृश्यते, तत्र 'अप्सुमतिः' इत्युदाहरणं दत्तम् , तत्र
नागेशेनोक्तम्--"वृत्तिकारा हरदत्तादयस्तु वात्तिके मतुत० प्र० योगविभागाद् वेति निवृत्तम्, दिवप्रभृतिभ्यः |
ष्विति पठित्वा "अप्सुमन्तावाज्यभागो” इत्युदाहरन्ति, 15 परस्याः सप्तम्या जे उत्तरपदे परे लुप् न भवति । दिविजः ।
भाष्येऽप्येवमेव पाठः, दृश्यमानपाठस्तु लेखकप्रमादादिति तदप्रावृषिजः, वर्षासुजः, शरदिजः; कालेजः ॥ २७॥ नुयायिनः । "हलोऽनन्तराः" (पा० सू० १-१-७) इति सूत्रे
हरिग्रन्थे तु अप्सुमतिरित्येव पाठो दृश्यते, युक्तं चैतत , एकश०म० न्यासानुसन्धानम्--द्य०1 अत्रापि समा
वच्चेत्यस्यातिप्रसङ्गव्याजेनास्योपन्यासो भाष्ये "नाप्सूमन्ताहारद्वन्द्व एव । 'जे' इति च पूर्वस्त्रात् संबध्यते । नित्यश्चायं
वित्यत्रास्यातिप्रसङ्गोऽस्ति, 'अप्सु' इत्यनुकरणाद् ह्ययं मतुप, विधिरित्याह-योगविभागाद् वेति निवृत्तमिति-पूर्वसूत्राद् 20 विशेषस्य वक्तुमिष्टत्वादेव पृथक् सूत्रमिदमारब्धम्, सच
नहि तत्रापशब्दो बह्वर्यः शब्दपरत्वात् शब्दस्य चैकत्वात् ।
प्रकृतिवदित्यतिदेशोऽपि शास्त्रीयधर्मातिदेशको न स्वस्य लोविशेषोऽन्यः कः स्थाइते विकल्पासम्बन्धादिति विभक्तयोगेन विकल्पासम्बन्धोऽनुमीयत इति भाव: । द्यौरन्तरिक्षम्, प्रावड़
किकस्य । किञ्चास्यवामीयमित्यादाविव तत्र लुक: प्राप्तिवर्षतः, वर्षा अपि सैव, शरत् स्वनामख्यात ऋतुः, एभ्यः
रेव नेति" इति । अयमाशयः-लक्ष्य लक्षणं च साधुत्वविज्ञान सप्तम्यन्तेभ्यः “सप्तम्याः" (५-१-१६८) इति भूते डे ङस्यु- मूलम् , लक्ष्यैक चक्षुष्काणामाचार्याणां कृते लक्ष्यदर्शनमस्माकं 25 क्तसमासे सप्तमीलपो निषेधे दिविजादीनां सिद्धिः । 'सप्त- |
च कृते लक्षणदर्शनम् । तत्र लक्षणे सन्देहे सति लक्ष्यानसारेणैव भौति' सामान्यनोच्चारणाद् बहुवचनस्यापि लुपो निषेधाद्
तद्वयवस्था नेया भवति, तत्र लक्ष्यमुभयविध दृश्यते, 'अप्सुवर्षासुजः इति, वर्षाशब्दस्यत्वाचकस्य बहुवचनान्तत्वं | मन्तावाज्यभागो' इति याज्ञिकसम्प्रदायस्थम् , अप्सुम तिरिति
लौकिकव्यवहारस्थम् , तत्राप्सुमन्तावित्यस्य अप्सुशब्यवन्तालोकशास्त्रप्रसिद्धम् ॥ ३-२-२७ ।।
वित्येवाओं याज्ञिकसम्प्रदायप्रसिद्धः। तदर्थश्च--कारीरीअपो य-योनि-मति-चरे । ३. २. २८ ॥ यागे 'अप्स्वग्रे सधिष्ठव, अप्सुमे सोमो अब्रवीत' इत्यादी 3
त० प्र० अपशब्दात् परस्याः सप्तम्या यप्रत्यये योनि- | आज्यभागमन्त्री स्तः, अत एव तयोराज्यभागयोम-अप्सूमतिचरेषु चोत्तरपदेषु लब न भवति । अप्सु भवः-अप्सव्यः, मन्ताविति, ततश्च अप्सु इति शब्दोऽस्त्यनयोरिति, तत्राप्सुदिगादित्वाद् यः, अप्सुयोनिः,असुमतिः; अप्सुचरः॥२८॥
शब्दस्य शब्दपरत्वमेवास्थेयम् । एवं सति तस्य न बह्वर्थत्वं,
तस्य शब्दस्यकत्वात् । महाभाष्ये च "अलुगुत्तरपदे" (पा. श० म० न्यासानुसन्धानम्-अपो० । अत्र य इति | सू० ६-३-१) इति सूत्रे अलुग्विधिस्थले एकवद्भावो वक्तव्यः, 70 प्रत्ययः, पूर्वोक्तज्ञापकात् तदन्तविध्यभावे स्वरूपमात्रग्रहणम् । | द्विवचन बहुवचनान्ताभ्यामपि विग्रहे एकवचनस्यैव प्रयोगो
55
स्मार्क 60