________________
[पाद-२, सूत्र-१४६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः।
१३५ अयमपि साकल्येऽव्ययीभावः। अव्ययीभाव इति किम् ? | त्यर्थे मूलशब्दस्य सहशब्देन साकल्येव्ययीभावः, पश्चात् सहयुध्वा ॥१४६॥
समूलं हननमित्यर्थे "हनश्च समूलात्" [५.४.६३] इति णम्, पुनश्च समूलेत्यस्य घातशब्देन सह तत्पुरुषः,
इत्यव्ययीभावपूर्वपदकः समासः । उभयत्र समासार्थमाह- 40 श० म० न्यासानुसन्धानम्-अकाले । “अका
साकल्येऽव्ययीभावः इति । अथान्तार्थेऽव्ययीभाव मुदाले" इत्युत्तरपदविशेषणम्, तत्र कालशब्दो न स्वरूपपरोऽपि
हरति-पडजीवनिकामन्तमवसानं कृत्वेति-जीव्यते5 त्वर्थपरो व्याख्यानात्, तथा च कालशब्दस्य कालवाव्यर्थः,
नया जीवनिका, करणानडन्तात स्वार्थ के जीवनिका. नना भेदः प्रत्याय्यत इति कालवाचिभिन्ने उत्तरपदे परे
सब्दः सम्पद्यते, षड़जीवनिकामन्तं कृत्वेत्यर्थे जीवनिकाऽव्ययीभावसमासे सहस्य सादेशोऽनेन विधीयते इत्यर्थः
टा-सहेत्यस्यान्तवचनेऽव्ययीभावसमासः, षड्जीवनिका 45 सूत्रस्येत्याह-सहशब्दस्याकालवाचिन्युत्तरपदे इति । उदा.
नाम दशवकालिकनामकग्रन्थस्य चतुर्थमध्ययनं तस्यान्तं हरति-ब्रह्मणः सम्पत्-सब्रह्मति-सम्पत्त्यर्थे द्योत्ये सहेत्य
यावदधीत इति समासार्थः, सषडजीवनिकमधीते इति 10 व्ययेन सह 'ब्रह्म टा' इत्यस्य विभक्ति-समीप० [३.१.३९] | प्रयोगसम्पत्तिः । प्रकृतं विग्रहवाक्यमन्यत्रापि निर्दिशति
इत्यव्ययीभावसमासः, अनेन सहस्य सादेश:, ब्रह्मपदेन निर- | एवं सलोकबिन्दुसारमिति-ग्रन्थविशेषात्मकानि चतुर्दशवच्छिन्नं चैतन्यमुच्यते, साधवो हि समाधिगततत्त्वसाक्षा
पूर्वाणि, तद्धारकः पूर्वधरः, स लोकबिन्दुसारं नाम चतुर्दशं 50 स्कारा ब्रह्म सम्पद्यन्त इति तेषां ब्रह्मणः सम्पत्तिः प्रसिध्यति । पूर्वाभिधं ग्रन्थमन्तं कृत्वाऽधीत इति समासाथप्रकृतं विग्रहमतिदिशति-एवं-सवृत्तं सुविहितानामिति--
विवक्षायामन्तवचनेऽव्ययीभाव समासः, अनेन सहस्य 15 वृत्तस्य-वर्तनस्य सम्पत्-सवृत्तम्, सुविहिताना-स्वनुष्ठि- सादेशः । एष सर्वत्र लौकिकविग्रहवाक्ये समासार्थप्रदर्श
तानां कार्याणाम्, सदनुष्ठायिनां वा वृत्तं सम्पद्यत एवेति नानुकूलं यथा तथा विभक्तिप्रवेशेऽपि अलौकिकविग्रहवाक्ये 'वृत्त टा' इत्यस्य सहशब्देन सहाव्ययीभावसमास: 'पूर्वोक्त- तृतीयान्तस्य प्रवेश इत्यवधेयम्, सहेत्ययेन योगे तृती. 55 सूत्रेण, अनेन सहस्य सादेशः। सक्षत्रं यदूनामिति–क्षत्रस्य- याया एवौचित्यात्, तदयोगे तु सामर्थ्याभावात् समासा
क्षत्रियोचितवृत्तस्य सम्पत्' इत्यर्थेऽव्ययीभावः, यदवो | भावस्यैव प्रसङ्गः। पदकृत्यमाह-अकाल इति किमिति20 यदुवंशीयाः क्षत्रियाः, तेषां स्वकर्मानुष्टायित्वात् क्षत्रस्य | कालवाचिन्युत्तरपदे सहस्य सादेशः किमर्थ' पर्युदस्यत
सम्पत्तिराख्यायते । एषु सर्वत्राव्ययीभावसमासार्थमाह- | इति प्रश्नार्थः। सहपूर्वाहं शेते सकलं पूर्वाहमभिसम्पत्तावव्ययीभावः इति । अथार्थान्तरे समुदाहरति- व्याप्य शेत इत्यर्थः, अत्र पूर्वाह्न-टा-सहेत्यस्य साकल्येs-60 युगपाकण चक्राणि वा होत-यगपरचत्रणंत्यर्थ योग-व्ययीभावसमायतेन
व्ययीभावसमासेऽनेन सहस्य सादेशो न भवति पूर्वाह
साठा भता पद्यस्य चक्रेण सहान्वयः, युगपच्चक्राणीत्यर्थे च तस्य | शब्दस्योत्तरपदस्य कालवाचित्वात्, 'अकाले' इत्यस्याभावे 25 क्रियया सहान्वय इति विवेकः, तत्र परस्मिन्नर्थे चक्रेण | च स दुर्वारः । सहापराहं भुङ्क्ते इति-सकलमपरा
सह सामर्थ्याभावेऽपि गमकत्वात् समास एष्टव्यः, योग- समभिव्याप्य भुङक्त इत्यर्थः, अत्रापि साकल्ये एवाव्ययीपद्याथे "विभक्तिसमीप०" [ ३. १. ३९ ] इति समासः, भावः, अभिध्याप्तिस्तु द्वितीयार्थः। अव्ययीभाव इदि- 65 सहस्य सादेशः प्रकृतसूत्रेण । सधुरं प्राजः इति-धुरा | किमिति-सहेत्यव्ययम्, तस्याव्ययीभावसमास-एव सम्भा
युगपत्-सधुरं, योगपद्येऽव्ययीभावः, "धुरोऽनक्षस्य" वितः “सहस्तेन" [ ३. २. २४.] इति विहितः समासो 30 [७. ३.७७ ] इति समासान्तोऽन, सहस्य सादेशोऽनेन बहुव्रीहिः, तत्र च पूर्वसूत्रः सहस्य सादेशो यथायोग विहितः
प्राज इति प्रपूर्वकस्याजेः पञ्चमीही रूपम् धूरत्र कार्यानभागः। एवेति परिशेषादव्ययीभाव एव भविष्यतीति 'अव्ययीभावे समासार्थमाह-योगपद्येऽव्ययीभावः इति । तृणैः सहेति- इत्यनावश्यकमिति प्रश्नाशयः । सहयुध्ववि-सह युद्धवा- 70 तणमध्यपरित्यज्य सकलमभ्यवहरति भक्षयति,यदग्रे परिवेषितं | नित्यर्थे क्वनिप इस्युक्तसमासः, इत्थं चाव्ययीभावादन्यत्र तत्र किमपि न परिशेषयतीत्यर्थः, न त्वत्र तृणभक्षणे तात्प- | तत्परुषेऽपि सहशब्दः समस्यत इति तस्य कालभिन्ने यध्वे. यंम, साकल्येऽव्ययीभावसमासे कृते सहस्य सादेश:1त्युत्तरपदे सादेशो मा भूदित्येतदर्थमव्ययीभाव इत्यावश्यकसमूलपातं हन्ति मूलेन सह हन्तीति विग्रहः, मूलेन सहे. मिति भावः ॥ ३. २. १४६ ॥