________________
[पाद-२, सूत्र-९८-१०१]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
१०३
-
स च यद्यपि वक्षोभूषणे प्रयुक्तः, तथापीह पनिष्क इत्यादि ! त्यादिना । उदाहरति--नासिकायै हितमित्यादिना, तत्र प्रयोगश्रवणात् पादभूषणेऽपि प्रयुज्यत इति प्रतीयते । पद्धोष हितमित्यर्थे "प्राण्यङ्गरथखल" [७. १. ३७. ] इति इति-पादयो?ष इति विग्रहः, शब्द:-स्पष्टं परिचीयमानः, | यः, भवार्थं च "दिगादिदेहांशाद्यः" [ ६. ३. १२४.]
घोषश्चास्पष्ट इति शब्द-घोषयोर्भेदः । पादाभ्यां मिश्रः | इति यः , पूर्वत्र नस्यं नासिकाग्राह्यमौषधादिचूर्णम्' परत्र 40 5 पन्मिश्रः इति-~~-मिश्रशब्दः संयुक्तार्थः, पादाभ्यां संयुक्त | नस्यं--नासारज्वादि । ये इति किमिति--अवर्णे
इत्यर्थः, सहार्थे ततीया, यदि च मिश्रशब्दस्य मिश्रीकृतार्थपर- इत्येतावत्युक्तेऽपि वर्णादन्यस्मिन्नभिधेये नासिकाया नस् , त्वमाश्रीयते तदा करणे सा॥ ३.२. ९८।।
इत्यर्थे सति वर्णादन्यार्थाभिधानयोग्यप्रत्ययपरत्वलाभसंभावनायां तादृशप्रत्ययस्य च भवाद्यर्थस्य यस्यैव संभवेन
च नस्यमित्यादिलक्ष्यसिद्धौ यग्रहणं व्यर्थमिति प्रष्टुरा- 45 नस् नासिकायास्त:-क्षुद्रे ।। ३. २. ६६ ॥
शयः । न केवलं तादृशः प्रत्ययो य एव, किन्तु ज्योऽपि, त० प्र०-नासिकाशब्दस्य तस्प्रत्यये क्षुद्रशब्द
तत्र च नसादेशो नेष्टः, सामान्येन यप्रत्ययपरिग्रहे च तत्रापि 10 चोत्तरपदे परे 'नस्' इत्ययमादेशो भवति । नासिकाया नसादेशप्रवृत्तिर्दुरेिति तद्वारणाय य इत्यावश्यकमिति
नासिकायां वा-नस्तः, नासिकायां नासिकया वा क्षुद्रः- प्रत्युदाहरणेनाह-नासिक्यं नगरमिति, नासिकाया अदूरनःक्षुद्रः ॥ ९९ ॥
भवमित्यर्थे "सुपन्थ्यादेर्व्यः" [६. २. ८४.] इति व्यः । 50
नन्वत्रापि प्रत्ययस्य 'य'-रूपत्वमेवेति कृतेऽपि 'ये' इत्येतद्ग्रश० म० न्यासानुसन्धानम्--नस० । अत्र पूर्व हण कुता ने नसादेश इति चदत्राह--निरनुबन्धकमहणे प्रत्ययरूपं निमित्तं परत उत्तरपदरूपमिति तथव व्याख्याति-चन सानुबन्धकस्य ग्रहणं भवतीति-सूत्रेऽनुबन्धरहितो 15 तसप्रत्यये 'क्षुद्रशब्दे चोत्तरपदे इति । उदाहरति-नासि-यकारमात्रनिर्देशः, तथा च तादृशस्यैव यस्येह ग्रहणं भवतीति .. काया नासिकायां वेति-आद्यादीनामाकृतिगणत्वात् ।
शकारानुबन्धस्य ञ्यस्य ग्रहणं न भवति, 'ये' इति न 55
क्रियते चेत् तदा स्यादेवेति भावः । वर्णपर्युदासवैयर्थ्य सार्वविभक्तिकस्तसूः, तत्र नासिकाया इति पञ्चम्यन्तम,
शङ्कते---अवर्ण इति किमिति । उत्तरयति- नासिक्यों नासिकायामिति सप्तम्यन्तम, एवं-नासिकायां नासिकाया
वा 'क्षुद्रः' इत्यत्र पूर्व सप्तम्यन्तेन विग्रहे नासिकाविषयक-वर्ण: इति ---नासिकायां भवः, नासिकामभिहत्य वायनाभि20 क्षुद्रत्वविशिष्ट:, पञ्चम्यन्तेन विग्रहे च नासिकाहेतुक
व्यजितो वर्ण:- नासिक्यः, अत्रापि भवार्थे देहाशत्वाद क्षुद्रत्वविशिष्ट इत्यर्थः, उभयत्र नासिकाया नसादेशः
यः, अत्र नेष्यते नसादेशः, वर्णपर्युदासाभावे च स दुर्वार 60 ॥ ३. २. ९९] ॥
इति तद्वारणाय तत्सार्थक्यमिति भावः॥ ३.२.१००।
येवणे ॥ ३. २. १०० ॥
शिरसः शीर्षन् ॥ ३. २.१०१॥ त० प्र०--नासिकाशब्दस्य येप्रत्यये वर्णादन्य
___ त० प्र०--शिरस्शब्दस्य शीर्षन्' इत्ययमादेशो 25 स्मिन्नभिधेये 'नस' इत्ययमादेशो भवति । नासिकार्य
भवति ये प्रत्यये परे। शिरसि भवः-शीर्षण्यः स्वरः, एवंहितं तत्र भवं वा-नस्यम् । य इति किम् ? नासिक्यं
शीर्षण्यो व्रणः; शिरसे हितं-शोषण्यं तैलम् । य इत्येव- 65 नगरम्, चातुर्थिकोऽयं ज्यः, निरनुबन्धग्रहणे च न |
शिरस्तः, सशिरस्कः 'निरनुबन्धग्रहणे च न सानुबन्धकस्य ... सानुबन्धकस्य ग्रहणं भवति' । अवर्ण इति किम् ?
ग्रहणं' तेनेहापि न भवति-शिर इच्छति-शिरस्यति, तथा नासिक्यो वर्णः।। १०० ॥
हस्तिनः शिर इव शिरो यस्य-हस्तिशिराः, तस्यापत्यं
स्त्री बाह्वादित्वादिशि "शीर्षः स्वरे तद्धिते" (३. २. 30. श०म० न्यासानुसन्धानम्--ये । नस् नासिकाया | १०३. ) इति शिरसः शीर्षादेशे "अनार्षे वृद्धेऽणिवी०" 10
इत्यनुवर्तते, तथा च सम्पन्नं सूत्रार्थमाह--नासिकाशब्दस्ये. (२. ४. ७८. ) इत्यादिना चेनः ध्यादेशे-हास्सिशीर्ष्या,