________________
९२
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः । [पा० १, सू० ४२-४३]
-
MAMANARAN
marrianrainrnmannerror
raamasan
समासः, गतिसंज्ञकं चाव्ययं भवति. अव्ययपूर्वपदभावात् संज्ञायामपि कुपुरुष इति स्यात्, तत्पुरुषसंज्ञायामपि तथैव 40 “अनञः क्तवो यप्" ३. २. १५४. 1 इत्यनेन यबादेशोऽपि ! स्यात् तथापि पाक्षिककुपुरुषकेति प्रयोगार्थमन्यग्रहणमावश्यकमिति भवति, एषां प्रक्रियाऽर्थश्च पुरा गतिसंज्ञाप्रस्तावे प्रादर्शि । अथ | भावः । कुशब्दमुदाहर्तुमाह-कु इति, पापाथै सविग्रहमुदाहरति-कुत्सि- ननु समास इत्येव विधीयतां, किं तत्पुरुषसंज्ञाविधानेनेति 5 तो ब्राह्मणः-कुव्राह्मणः इति, अतिदिशति-एवमिति, शङ्कां तत्फलप्रदर्शनमुखेन निराकरोति-तत्पुरुषप्रदेशाः इतिकुपुरुषः इति समासः, कुत्सितः पुरुष इत्यस्खपदविग्रहो नित्य- अडादिसमासान्तप्रत्ययस्य तत्पुरुषादेव विधानात् तदर्थ तत्पुरुष-45 समासत्वात् । अथाल्पार्थे सविग्रहमुदाहरति-ईषदुष्णं-कोष्णं । संज्ञाविधानस्यावश्यकत्वमिति भावः ॥ ३. १. ४२. ॥ कवोष्णं कदुष्णमिति-अत्र 'ईषदुष्णम्' इति विग्रहः, शेषास्त्रयो हि समासाः, तत्र प्रथमे द्वितीये च "का-कवौ वोमे" दुनिन्दा-कृच्छे । ३।१। ४३ ॥ 10[ ३. १. १३७. ] इति 'का कव' इत्यादेशौ विकल्पेन, पक्षे त० प्र०-दुरित्यव्ययं नाम निन्दायां कृच्छ्रे चार्थे वर्त
"कोः कत् तत्पुरुषे" [ ३.२. १३०.1 इति कदादेशस्तृतीये, 'मानं नाम्ना नित्यं समस्यते, स च समासोऽन्यस्तत्पुरुषसंज्ञो सर्वेषामपि 'अल्पमुष्णम्' इत्यर्थः; अतिदिशति-एवमिति, । भवति । कामधरमिति समासः, विग्रहस्तु-देषद् मधुरमिति, अत्र च । निन्दितः पुरुषः- दुष्पुरुषः, कृच्छेण कृतं-दुष्कृतम् । अन्य
“अल्पे"[३.२. १३६.] इति कोः कादेशः, अस्यापि 'अल्पं । इत्येव-निन्दिताः पुरुषा यस्य स-दुष्पुरुषकः, अत्रापि 15 मधुरम्' इत्यर्थः ।
बहुव्रीहित्वात् कच् ॥ ४३ ॥ पदव्यावर्त्य दर्शयितुमाह-अव्ययमित्येवेति, प्रत्युदारण- शमन्यासानुसन्धानम्-दुर्निन्देत्यादि । सूत्रार्थः मुखेन व्यावल्येमाह-कुर्विशालेति, प्रकृते कुशब्दार्थमाह-पृथि- सगमः । क्रियायोगे हि प्रादीनां गतिसंज्ञा भवति, यत्र च 55 वीत्यर्थः इति-अत्र कुशब्दो नाव्ययं पृथिवीवाचकत्वात् , पापा
नास्ति क्रियायोगस्तत्र गतित्वाभावादप्राप्तः समासोऽनेनाग्रिमल्पार्थयोरेव तस्यान्ययत्वादित्यर्थः, अव्ययत्वाभावाच नानेन सूत्रैश्च विधीयते, कैश्चित् "दुनिन्दायाम्” इत्येव पठ्यते, कृच्छ्रेण 20 समासः, कर्मधारयसमासस्तु स्थादेव, परं तु तत्र 'विशालकुः'
कृतमित्यर्थे दुष्कृतमित्यादौ हि धातुसम्बन्धसत्त्वात् तस्य गतित्वइति प्रयोगः स्यात् 'विशाला' इति विशेषणस्य " विशेषणं."
मेवेति गतिसंज्ञाद्वारैव समाससिद्धिरिति तदाशयः, स्वमते तु [३. १. ९६.] इति प्रथमोक्तत्वेन "प्रथमोक्तं प्राक्" [३. १.
"गतिकु०" [ ३. १. ४२.] इति दुरो यदि तत्पुरुषश्चेत् तदा 60 १४८.1 इति प्राकप्रयोगात् । यद्यप्येतद् 'अव्ययम्' इत्यस्यानु
। कृच्छ्रार्थे एवेति बोधनाय कृच्छ्रग्रहणम् , अन्यत्र तु यथायोगं वृत्तिं विनापि व्यावर्तयितुं शक्यते साहचर्यन्यायात् , “गतिः” ।
समासोऽपि भवति, तथा च खोपजन्यासः-"दुर्-ईषदर्थ-कुत्सा26 [ १. १. ३६. ] इति सूत्रेण गतिसंज्ञकानामव्ययसंज्ञाविधानाद्
| वैकृत-व्युद्धि-कृच्छ्रा-ऽप्रतिनन्दना-ऽनीप्सासु, ईषदर्थे-दुर्बलः, गतिसाहचर्यात् कुशब्दस्याप्यव्ययस्यैव ग्रहीतुं शक्यत्वात् , तथापि,
| दुर्गृहीतः; कुत्सायाम्-दुर्गन्धः, दुरन्तः; वैकृते-दुर्वर्णः, दुश्चर्मा; "त्वातुमम्" [ १. १. ३५.] इत्यत्र साहचर्यन्यायस्यानित्य
व्युद्धी-कम्बोजानां व्यूद्धिः-दुष्कम्बोजम् ; कृच्छ्रे-कृच्छ्रेण 65 त्वशङ्कया, उत्तरत्र चाव्ययसम्बन्धस्याभिप्रतत्वेन मध्ये तदस
क्रियते दुष्करम् ; अप्रतिनन्दने-असम्यगुकं दुरुक्तम् । अनीम्भवे *मण्डूकप्ठति न्यायेनोत्तरत्र तत्सम्बन्धकल्पने च गौरवात्
प्सायाम्-अनीप्सितभगा दुर्भगा" इति । सविग्रहमुदाहरति30 स्पष्टप्रतिपत्त्यर्थमिहापि तत्सम्बन्ध उचित इति बोध्यम् ।
| निन्दितः पुरुषः-दुष्पुरुषः इति-निन्दितः पुरुषः' पदकृत्यं पृच्छति-अन्य इति किमिति, उत्तरयति- ! इत्यस्खपदविग्रहो नित्यसमासत्वात् , 'दुष्पुरुषः' इति समासः, कुत्सिताः पुरुषा यस्य स कुपुरुषकः इति-अत्र बहु- अत्र निरो रस्य निसः सस्य रत्वे वा “निर्दुर्बहिरा." 70 व्रीहिलक्षणलक्षितत्वादस्य नान्यत्वमिति नानेन समासो नवा [२. ३. ९.] इति षत्वम् , कृच्छेण कृतं-दुष्कृतमिति
तत्पुरुषसंज्ञा, किन्तु "एकार्थे चानेकं च" [३. १. २२.] कृच्छेण कृतमिति विग्रहः, दुष्कृतमिति समासः, शेषं प्राग्वत् । 35 इति बहुव्रीहिसमासः, अन्यग्रहणाभावे तु परत्वात् तत्पुरुषः ! 'अन्यः' इत्येतच्चाधिकृतं पूर्ववद् बहुव्रीह्यादिविषयेऽप्रवृत्त्यर्थ स्यात् ; नन्विह बहुव्रीहिसमाससंज्ञायाः किं फलमित्यत आह-अन वेदितव्यमित्याह-अन्य इत्येवेत्यादिना, यदि 'अन्यः' इति बहुव्रीहित्वात् कच भवतीति-"शेषाद् वा" [५.३. नोच्येत तदा 'उच्चैर्मुखः' इत्यादी बहुव्रीहिः सावकाशः,75 १७५.] इति बहुव्रीहित्वात् समासान्तः कच् भवति, तत्पुरुषे 'दुष्पुरुषः' इत्यादावुत्तरपदार्थे तत्पुरुषः, 'दुष्पुरुषः' इत्यादावन्यतु न स्यादित्यर्थः, यद्यपि कचो विकल्पेन विधानाद् बहुव्रीहि- पदार्थे चोभयप्राप्तो परत्वात् तत्पुरुषः स्यात्, न च तत्पुरुषे