________________
[ पा० १ सू० २०]
कलिकाल सर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीते
षष्टिवर्षः । अधिका षष्टिर्येषां वर्षाणामित्यत्र स्वन्यार्थत्वेऽप्यन- विशेषणतया नेह व्याख्यातम् ; "आरादर्थैः” [ २. २.७८. ] 40 भिधानान्न भवति । " एकार्थं चानेकं च" [ ३. १. २२. ] इति सूत्रेणादर्थंकशब्दयोगे विकल्पेन पञ्चमी भवति, पक्षे इत्यनेनैव सिद्धे प्रतिपदविधानं ढप्रत्ययविधावेतत्संप्रत्ययार्थम्, तदभावे कारकशेषत्वात् "शेषे” [ २. २. ८१.] इति षष्ठी एवमुत्तरसूत्रमपि ॥ २० ॥ भवति, एतत्प्रदर्शनायो तम्-येषां येभ्यो वेति समासखरूपमाह-आसन्नदशाः इति ननु “विशेषण- सर्वादि-संख्यं बहुव्रीहौ” [३.१.१५० ] इति संख्यायाः पूर्वनिपातः कथं 45 न भवति ?, अथात्र "क्ता:" [ ३. १. १५१.] इति कान्तस्यासन्नशब्दस्य पूर्वनिपातः स्यात् तर्हि 'अदूरदशाः' इत्यादावक्तान्ते कस्मान्न भवतीति चेत् ? उच्यते -“प्रमाणी- संख्याडुः” ७. ३. १२८. ] इति समासान्तविधानात्, नहि संख्यायाः पूर्वनिपाते तत्समासान्तविधानमुपपद्यते; "प्रमाणी० [ ७.३.50 १२८.] इति समासान्वे- "डित्यन्त्यखरादेः” [२.१. ११४.] इत्यन्यखरादिलोपे 'आसन्नदश' इति समासस्यापि नामत्वात् "नाम्नः प्र०" [२. २. ३१.] इति जसि - 'आसनदशाः' इति रूपं भवति । अथ समासार्थमाह-नवैकादश वेति-नवानामपि दश आसन्ना भवन्त्येकादशानामपीत्युभय- 55 प्यासन्नदशा इत्युच्यन्ते ।
।
[
5 श० म० अनुसन्धानम् - आसन्नेत्यादि - आसन्नश्चादूरश्चाधिकश्चाध्यर्धश्चार्धादिपूरणश्वेत्येषां समाहार इति - आसना-ऽदूराऽधिका-ऽन्यर्थादिपूरणम्, द्वितीयादिश्च तद् अन्यबद्वितीयाद्यन्यत्, तस्यार्थः-द्वितीयाद्यन्यार्थः तस्मिंस्तथा । मूलं व्याख्याति - 'आसन्न, अदूर, अधिक, अध्यर्ध' इत्ये10 तानीति - एते शब्दाः पूर्वनामत्वेनानुवृत्त प्रथमान्तनामपदविशेपणनीति 'एतानि' इति नपुंसकेन निर्देशः । यथा-आसन्नादयः स्वातन्त्र्येण विज्ञायन्ते तथा 'अर्घादि' इत्यपि विज्ञायेतेत्यतो विभज्य व्याख्याति -अर्धशब्दपूर्वपदं च पूरणप्रत्ययान्तं नामेति - अर्धः - अर्धशब्दः, आदिः - पूर्वपदं यस्य तादृशम्, 15 पूरणः–“संख्यापूरणे०” [ ७. १. १५५ ] इत्यधिकृत्य विधी यमानः पूरणार्थकः प्रत्ययः, प्रत्यये च तदन्तविज्ञानादुक्तम् - पूरणप्रत्ययान्तमिति, नाम्रो विशेषणत्वाच नपुंसकत्वम् ; केचित् तु " पूरणं कोऽर्थः ? पूरणप्रत्ययान्तं पदमभिधेयत्वेनास्यास्तीति “ अभ्रादिभ्यः " [ ७. २. ४६. ] इत्यप्रत्ययः" इत्याहुः; तथा 20 च 'अर्धादिपूरण' इति सूत्रस्थस्योत्तार्थलाभः । द्वितीयाद्यन्यार्थे इति द्वितीयाशब्देन द्वितीयाविभक्तिरेिह विवक्षिता, तथा च द्वितीयाविभक्तिरादिर्यासां ता द्वितीयादयो विभक्तयः, प्रथमाविभक्तिवर्जिताः षड् विभक्तय इति यावत्, एतेन 'अन्य' इति विशिष्यते इति तदन्तविज्ञानात् यद्वा द्वितीयादीनां 25 प्रत्ययत्वेन “प्रत्ययः प्रकृत्यादेः " [ ७ ४ ११५.] इति तदन्तविज्ञानाद् द्वितीयाद्यन्तं गृह्यते तच पदमेव विज्ञायते, तदर्थस्य ' संख्येये' इत्यनुवर्तमानं विशेषणम्, तथा च योऽर्थो निष्पन्नस्तमाह-द्वितीयाद्यन्तस्यान्यस्य पदस्यार्थे संख्येयेsभिधेये इति ।
४९
|
अत्रेदमाह लघुन्यासकार : - "आ दशभ्यः संख्या" इत्यस्य प्रायिकत्वादत्र 'दशन् 'शब्दः संख्याने वर्तते, परं संख्येयेन सहाभेदे बहुवचनम् | यदि संख्येयवृत्तिना 'दशन' शब्देन 'आसन्ना दश येषाम्' इत्येव वाक्यं क्रियते न दशत्वमिति तदा 60 'संख्यावाचिना' इति वृत्त्यंशेन निषेधान्न स्यादनेन समासः, 'नवेकादश वा' इति पर्यायश्व विघटेत, यत इत्थं कृते एकोनविंशत्येकविंशतिसंख्य । प्रतीतिः” इति ।
अत्रेदमाभाति यद्यपि संख्येयार्थग्रहणे 'दशन् 'शब्दस्य संख्यावाचित्वं न विहन्यते यतो गौणतयापि संख्यामाचक्षाणः 65 शब्दः संख्यावचनो भवतीति पूर्वसूत्र व्याख्यानादप्यवसीयते, तथापि 'नवैकादश वा' इति समासार्थे प्रदर्शनं विघटेत, यतो दशत्वसंख्या विशिष्टानां पदार्थानामासन्नाः - समीपस्थास्त्रित्वादिसंख्याविशिष्टा अपि पदार्था भवन्तीति 'नव एव, एकादश एव वा' इति नियमनं विशीर्येत, संख्यार्थग्रहणे तु संख्यानिरूपिता- 70 सन्नत्वं संख्यायां लभ्यते तच्च प्रकृते दशत्वनिरूपितासन्नत्वमव्यवहिते पूर्वस्मिन् नवत्वे परस्मिंश्चैकादशत्वे एव भवति, संख्यासंख्यावतोरभेदाश्रयणाच 'आसनदश' शब्देन नव एकादश वा पदार्था नियन्तुं शक्यन्त इति ।
|
30 सम्पन्ने सूत्रार्थे उदाहरणावसर इति विगृह्योदाहरतिआसन्ना दश-दशत्वं येषां येभ्यो वा ते आसन्न दशा इति- “ष विशरण-गत्यवसादनेषु" विशरणं - शटनम्, अवसादः-अनुत्साहः, आङ्पूर्वादत आसीदति स्मेति ते ‘आसन्न’ इति; यद्यपि “आ दशभ्यः संख्याः संख्येये वर्तन्ते” 35 इति वचनमस्ति, तथापि तस्य प्रायिकत्वाद् वृत्तिखाभाग्याद् वा 'दशन' शब्दोऽत्र संख्यायां संख्याने वर्तते, न तु संख्येयेसंख्या विशिष्टे, संख्या- संख्यावतोरभेदाश्रयणाच संख्येयानां बहुत्वात् संख्यानेऽर्थेऽपि बहुवचनम्, दश दशत्वमिति
अतिदिशति - एवमिति - आसन्न दशवद् अन्यान्यप्युदाहरणानि 75 ज्ञेयानीत्यर्थः, तानि कानीत्याह- आसन्नविंशाः इति -समासोऽयम्, आसन्ना विंशतिः संख्या येषां येभ्यो वेति विग्रहः,
अत एव पूर्वसूत्रवत् 'संख्येये' इति 'संख्यावाचिना' इत्यस्य । प्राग्वत् समासान्ते डे "विंशतेस्तेर्डिति” [ ७.४, ६७. ] इति ७ सिद्धहेमचन्द्र ०