________________
४८
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः । 'पा० १, सू० २० ]
आ
बहुत्वरूपसंख्याधारवस्तुसंकलनया पञ्चाधिष्ठानत्वमुच्यते इति । पदस्य संख्यानवृत्तितया संख्येयेऽन्यपदार्थे “एकार्थ चानेकं च" द्वित्रशब्दबोधो नियमेन बहुत्वविषय इति बहवचनमपफ्नमेवेति। ३.१. २२.] इति.समस्येत- विंशती संख्ये येषां संख्ये
अयमाशयः-विकल्पार्थखौकारेऽपि द्विवाश्छात्रा आनी- यानामिति, द्वयादयोऽपि हि संख्याने सन्ति, यथा पञ्च परिमाणं यन्तामित्युक्त अनयनक्रियान्वये विकल्पसत्त्वेऽपि शब्दाशियमेन | येषां पश्चकाः शकुनय इति, बार्थे उच्यता समासः, तत्र प्रथमा5.कोटिद्वयोपस्थितिरिति बहुत्वस्य प्राबल्येन तत्पक्षेऽपि बहुवचनमेव । तान्यपदार्थाभावात् ; उच्यते-विशेषेण तावदिह बहुव्रीहि-15 युक्तमिति ।
वैतव्यो डार्थम् , “प्रमाणीसंख्या:" [७३. १२८.] इति हि .. न चेह वार्थप्राधान्यादन्यपदार्थे तस्मिन् “एकार्थ चानेकं च" प्रतिपदविहिताद् बहुव्रीहेईविधाने प्रवर्तते, अन्यथातिप्रसाद, [३. १. २२. ] इति -सामान्यसूत्रेणेव बहुव्रीहिसिद्धिरित्यलं अत्र प्रायेणा दशभ्यः संख्या संख्येये इति संख्येयमन्यपदार्थ
वाथै विशिष्यानेन सूत्रेण बहुव्रीहिविधानेनेति वाच्यम्, शेषबहु- मनाश्रित्य सुजर्थ इत्युच्यते ।। -10 व्रीहिसमासमुद्दिश्य समासान्तकजभावार्थ विशिष्यानेन समास- | अनेन सूत्रेण समाससंशया सह बहुव्रीहिसंज्ञापि विधीयते, 50
स्थावश्यकत्वात् , “शेषाद् वा" [५. ३. १७५.] इति हि । तत्र बहुबौहिसंज्ञाविधानस्य प्रयोजनस्थलं दर्शयति-बहुव्रीहिकच् "एकार्थ चानेकं च" [३. १. २२. ] इति विहितबहु-प्रदेशा इत्यादिना, बहुमीहिशब्दमुच्चार्य विहिताः “वा बहुबीहेरेव विधीयते, तस्यैव तत्र शेषग्रहणेन प्रहणात् । किछ, | बीहेः" [ २. ४. ५.] इत्यादिविधयोऽस्याः संज्ञायाः प्रयोजन
द्वित्रा इत्यादी. संख्यावाचकशब्दस्य सर्वदा संख्येयमात्रपरत्वेन | स्थलानीति भावः । [.३.१.१९." -15 तस्य च समासान्तर्गतपदैरेवाभिधानान्नान्यपदार्थप्राधान्यनियम इति तदर्थ विशिष्य.सभासविधानमावश्यकमिति ।
पदकृत्यं पृच्छति-सुज्वार्थ इति किमिति । उत्तरयति- .. द्वितीयाद्यन्यार्थे । ३।१।२०॥ द्वावेव न त्रयः इति-सुज्वार्थग्रहणामावेऽत्रापि समासः त० प्र०-भासन्न, भदूर, अधिक, मध्यर्ध' इत्येतानि,
प्रसज्येत, सुज्वार्थग्रहणे विहावृत्तेर्विकल्पस्य संशयस्य चाभावान्न | अर्धशब्दपूर्षपदं च पूरणप्रत्ययान्तं नाम, संख्यावाचिना नान20.समासः, अन्न दावेवेल्यत्रैवकारोपहितं व्यावय॑मपेक्षत इत्यस्ति | कार्य समस्यते. द्वितीयाद्यन्तस्थान्यस्य-पदस्या-संख्येयरूपे- '
त्रय इत्यनेन व्यावत्यैन द्वावित्यस्य योगः । ननु सुजः सुज, भिधेये, स च समासो बहुव्रीहिसंज्ञो भवति । भासमा दश-60 वार्थ:-वा, इति प्रतिपत्तावर्थग्रहणमतिरिच्यत इति चेत् ? दशत्वं येषां येभ्यो वा ते-आसनदशाः, नवैकादश वा; उच्यते-सुज्वार्थे इति हि प्रतिपत्तिः स्पष्टा भवति।
एवम्-मासंघविशाः-एकोनविंशतिरेकर्विशतिर्वा, भासमसंख्येति किमिति-नामेति पूर्वानुवृत्तमेव पूर्वपदत्वेन | त्रिंशाः एकोनत्रिंशदेकत्रिंशद् वा; एवम्-भदूरदशाः, भदूर25 ग्राह्यम्, किं संख्योपादानेनेति प्रष्टुराशयः । उत्तरयति-गावो | विशाः, मदरात्रिंशः भधिका दश येभ्यो येषु वा ते-अधिक
वा दश वेति-अत्र गाव इति न संख्येति संख्येति वचनान दशा:-एकादशादयः, अधिकत्वं च दशानामेकाचपेक्षम्, 65 भवति समासः यद्यपि विकल्पे संशये वा कथधित्समानधर्म- | अवयवेन विग्रहः समदायः समासार्थः एवम्-अधिकविंशाःविषयत्वमावश्यऋमिति संख्यान्तरस्यैव प्रथमकोटादपि भान- एकविंशत्यादयः, अधिकात्रिंशाः-एकत्रिंशदादयः, अध्यर्धा .
मचितं तथापि संशयस्याप्रमाणज्ञानत्वेन तत्र कोटिविशेषनिय-विंशतिर्येषां तेऽभ्यर्धर्विशा:-त्रिंशदित्यर्थः, एवम्-अध्यर्ध30 मस्यानादर इति समाधातुराशयः, दश वेति गोभिर्विकल्प्यमाना | त्रिंशाः, अभ्यर्धचत्वारिंशाः; भर्धपञ्चमा विंशतयो येषां ते-अर्ध-.. · दश गोभ्योऽन्ये केऽपि विज्ञायन्ते, एवं संख्ययेति किमिति पञ्चमविशा:-नवतिरित्यर्थः; एवम्-अर्धचतुर्थविंशाः-सप्तति-70
प्रश्न, दश वा गावो वेति तदुत्तरे च त्रिनेयम्। . रिस्थः, मसतीयविंशाः-पनाशदित्यर्थः । भासमादिग्रहण . . द्विविंशतिर्गवामिति-अत्र यद्यपि एकादयः संख्या- किम् ? संनिकृष्टा देश येषां ते-संनिकृष्टदशानः । पूरणस्या.
शब्दाः प्रायेण संख्येये एवं वर्तन्ते, विंशत्यादयः पुनः संख्याने । पूर्वस्वविशेषणं किम् ? पञ्चमी विंशतिर्येषां ते-पञ्चमीविंश35 संख्येये च, तथाहि-संख्येये सामानाधिकरण्येन विंशतिर्गाव | तयः। ऊनपत्रमा शितयो येषां ते-ऊनपञ्चमविंशतयः। पूरण
इति भवति, संख्याने वैयधिकरण्येन विंशतिर्गवामिति, अत्र | मिति किम् ? अर्धद्वया विंशतयो येषां ते-मर्धद्वविंशतयः 175 : यदि 'संख्येये' इति नोव्येत तदा संख्यानेऽपि वर्तमानया द्वितीयाद्यन्यार्य इति किम् ? भासमा दश, अधिका दशभिः ।
संत्यया संख्या समस्येत, यथा द्विविंशा गाव इति भवति तथा | तथाऽधिका पष्टिवर्षाण्यस्येति वाक्येऽधिक-पष्टिशब्दयोरनेन द्विविंशा गवामित्यपि स्यात् , अतः 'संख्येये' इत्युच्यते। द्विपदो बहुव्रीहिर्न भवति, यदि स्यात् समासान्तो प्रसज्येत, or नन्विह सुजथें समासः किमर्थमुच्यते, द्विविंशा इत्यादावुत्तर- 1 न चासाविष्यते, उत्सरेण तु त्रिपदो बहुप्रीहिर्भवत्येव अधिक