________________
[ पा० १ सू० १९]
कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीते...
|
प्रत्युदाहरणमुखेनोत्तरयति-देवदत्तः पचतीति - अत्र "समर्थः । अत्र च त्यांदिनैव संख्या कर्त्रादीनामुतत्वान्न ततः स्याद्युत्पत्तिरिति, मतान्तरेणान्यथा समाधत्ते - पदत्वार्थमुत्पन्नस्येति, अयमाशयः - समासे कृते यैकपद्यं भवति, ततश्च समुदायाद् विभक्त्यनुत्पत्तौ तस्य पदसंज्ञा न स्यात्, अपदस्य च प्रयोगो निषिद्ध इति पदत्वार्थं विभक्तिरवश्यमेष्टव्या, तत्रान्यासां संख्या - 45 । कारकादिनिमित्तानां विभक्तीनामभावेऽपि प्रथमाया एकवचन-स्यौत्सर्गिकत्वस्य भाष्यकृदादिभिः स्वीकृतत्वात् तदुत्पत्तावपि तस्य नपुंसकत्व निमित्तो लोपो भवति । कथमस्य समासस्य नपुंसकत्वमिति चेत् ? अत्राह - त्याद्यन्तार्थप्राधान्यादिति
।
पदविधिः” [ ७. ४. १२२. ] इति, समास इत्यन्वर्थविज्ञानाच्च यद्यपि द्वितीयं प्रतियोगिपदं, समुदिते च समस्यमानं लभ्यते, तथापि तत् त्याद्यन्तमपि स्यात्, ततश्चात्र देवदत्त इति पचतीत्यस्य 5 विशेषणं समानाधिकरणं समस्येत, नाम्नेति वचनान्न भवति, समासे तु 'देवदत्तः' इत्यत्र स्यादेर्लोपः स्यात्, देवा एनं देया सुरिति “तिक्कृतौ नाम्नि” [५. १. ७१.] इति ददातेः केदेवदत्त' इति, “डुपचष् पाके" अतस्तिवि शवि च पचतीति “नाम नाम्ना' इत्यस्य व्यभिचारार्थं च बहुलग्रहणमित्याह - 10 बहुलवचनादेव क्वचिदनामापि समस्यत इति । भाः । व्याद्यन्तस्य साध्यार्थप्रधानत्वम् साध्ययार्थोऽसत्त्वभूतः, असत्त्वं 50 त्यति विग्रहवाक्यमिदम्, भात्यर्कमिति समासः, नभः च सामान्यमिति सामान्येन नपुंसकत्वमिति भावः । अथवा इति तस्य विशेष्यम्, तत्फलमाह-सामानाधिकरण्यमिति- 'अनुव्यचलत्' इत्यादिकमखण्डमव्ययम्, विभक्त्यन्तत्वादेक ऐकपद्यं च पूर्वोक्तमनुवर्तत एव तथा चेह समासकृतं फलद्वय- | पदत्वं च, अत एवैकपदत्वेऽव्ययत्त्वे वा सति 'अथो अनुमित्यर्थः, ‘“भोक् दीप्तौ” अतस्तिवि - 'भाति' इति, न चास्मिन् । व्यचलद् वो देवदत्तः, अथो अनुव्यचलद् युष्माकं देवदत्तः ' 15 बहुलग्रहणेऽसति भातीति त्याद्यन्तप्रतिरूपकमव्ययमभ्युपगन्तव्य- इत्यादौ "सपूर्वात् प्रथमान्ताद् चा” [२. १. ३२.] इत्यनेन 58 मिति वाच्यम्, तथा सति हास्तित्ववद् भातित्वाद्यपि प्रसज्येत । विकल्पेन वस् नस् सिद्धः । अन्ये पुनराहुः - अनुध्य चलदिति “अर्च पूजायाम्” अतः “भीण-शलि० " [ उणा० २१. ] इति | त्याद्यन्तं स्वरादेराकृतिगणत्वादव्ययं विज्ञायते, तत्राव्ययत्वात् के-‘अर्क' इति, “णभच् हिंसायाम्" अतः “अस्" [ उणा० ! सौ ऐकपद्यम्, अत्र यदि “सपूर्वात् प्रथमान्ताद्वा". ९५२. ] इत्यसि-'नभस्' इति । [ २. १ ३२. ] इत्यपीष्येत शक्यमेतदप्यभ्युपगन्तुम्, तथा. सति नात्र समाससंज्ञयार्थस्तेनैव सिद्धत्वादिति ।
20
60
समासप्रदेशा इति- प्रदेश :- प्रयोजनस्थानम्, संज्ञया हि
आख्यातस्य नाम्ना समासं प्रदर्श्य नाम्र आख्यातेनापि समासः क्वचिद् भवतीति दर्शयितुमाह- क्वचिदनाम्नापीति । तत्र नामाव्ययमुपसर्गसंज्ञकमेवाख्यातेन समस्यते, तस्यैव तेन | संज्ञिनः प्रदिश्यन्ते - उच्चार्यन्तेऽत्रेति कृत्वा, 'समास' इति संज्ञा, सह सामर्थ्यात् तदाह- अनुव्यचलदित्यादि, अनु-विपूर्वस्य संज्ञा च विधिशास्त्रोपकाराय कृता भवति, ततश्च समाससंज्ञा"चल कम्पने" इत्यस्य ह्यस्तन्या दिवि - 'अनुव्यचलत्' इति । निमित्ता विधय एव संज्ञाप्रदेशत्वेन व्यवहार्याः, ते के ? इत्याह25 “वृतू सेचने” इत्यस्य अनु-प्रपूर्वस्य ह्यस्तन्या दिवि - 'अनुप्राव | "वोष्ठौतौ समासे" [१. २. १७.] इत्यादय 65 बेत्' इति, विपूर्वस्य करोतेर्ह्यस्तन्या दिवि - 'व्यकरोत् ' 'परि । इति ॥ ३. १. १८. ॥
यन्ति' इति, परिपूर्वस्य "इंण्क् गती" इत्यस्य वर्तमानाया अन्तौ ! 'परियन्ति' इति च एषु प्रकृतसूत्रेण समासः ।
सुज्-वाऽर्थे संख्या संख्येये संख्यया
बहुव्रीहिः । ३ । १ । १९ ॥
त० प्र० -- सुचोऽर्थो वारः, वाड्यों विकल्पः संशयो वा,
नतु भात्यर्क नभ इत्यत्र समासे मुज्ञानो विशेषः, अन्य३० पदार्थवृत्तिः, तदाश्रया स्याद्युत्पत्ति, 'अनुव्यचलत्' इत्यादौ | तु समासकृतः को विशेष इत्याह- अत्र नित्यसन्ध्यादिः समासफलमिति-‘अनुव्यचलत्' 'व्यकरोत्' इत्यत्र चैकपद | सुज्-वाऽर्थे वर्तमानं संख्यावाचि नाम संख्येये वर्तमानेन 70 वाद "खोsपदे व " [१. २. २२. ] इति सूत्रोक्तसन्धेर ! संख्यावाचिना नाना सहैकार्थे समाससंज्ञं बहुव्रीहिसंज्ञं च प्रवृत्तेः " इवर्णादेरखे ०" [ १.२.२१ ] नित्यं सन्धिकार्य यत्वं । भवति । द्विर्दश द्विदशाः, त्रिर्देश - त्रिदशाः, द्विविंशतिः35 जातम्, ‘अनुप्रावर्षत्' इत्यत्र नित्यं संहिताश्रयणात् " समानानां द्विविंशाः, एवं - त्रित्रिंशा वृक्षाः; सुजर्थस्य समासे नैवाभि तेन दीर्घः” [ १. २. १. ] इति नित्यं दीर्घः, 'परियन्ति' इत्यत्र ! हितत्वात् सुचोऽप्रयोगः । द्वौ वा त्रयो वा द्वित्राः, त्रिचतुराः, च नित्यं संहिताश्रयणादर्धमात्रातिरिक्त कालाव्यवायेनोश्चारणम् । पञ्चषाः, सप्ताष्टाः । सुज्वार्थ इति किम् ? द्वावेव न त्रयः 175 संख्येति किम् ? गावो वा दश वा । संख्ययेति किम् ? दश वा गावो वा । संख्येये इति किम् ?, द्विविंशतिर्गवाम् । बहुग्रीहिप्रदेशाः - " वा बहुव्रीहेः " [ २.४. ५. ] इत्यादयः ॥ १९ ॥
ननु नामसंज्ञापि समासफलम्, ततश्च ततः स्याद्युत्पत्तिरपि स्यादित्याशङ्कामुत्थाप्य समाधत्ते -समासस्य नामत्वेऽपीति 40 अयमाशयः - स्यादयो हि संख्याकारकादिविवक्षायां भवन्ति,
४.५: