________________
[पा० १, सू० ९१]
कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीते
१५५
पात्र इति पात्रसहचारि कर्म भोजनं लक्ष्यते । अत एव निपात- व विग्रहः, गोष्ठेनर्दीति समासः, गोष्ठे एव नर्दतीति च 40 नात् सप्तम्या अलुप् ; अत्रोभयत्रैवकारोपादानेन क्षेपमावेदयति- | विप्रहः, गोष्ठेविजितीति समासः, गोष्ठो विजितोऽनेन विग्रहः, पात्र एव नान्यत्र कार्ये इति, कार्ये तु न कश्चिद् दृश्यते | गोष्ठेव्यालः इति समासः, गोष्टे एव व्याल इति च विग्रहः, दिशो दिशः पलायन्ते ते पात्र एव समिताः, पात्रे एव बहुलाः | गोष्ठपटुरिति समासः, गोष्ठे. एव पटुरिति च विग्रहः, 5 कार्ये त्वेको द्वौ वा दृश्येते ते पात्रेबहुलाः, अतोऽवधारणात् गोष्ठेपण्डितः इति समासः, गोष्ठे एवं पण्डित इति च : क्षेपो निन्दा गम्यते, समासेऽवधारणमन्तर्भूत गम्यत इति न विग्रहः, गोष्ठेप्रगल्भ इति समासः, गोष्ठे एव प्रगल्भ इति 45 तत्रैवकारप्रयोगः । एवं-गेहेशर इति समासः, गेहे एव | विग्रहः, शेषं प्राग्वज्ज्ञेयं, केवलं गेहशब्दस्थाने गोष्ठशब्द इति शार्ययक्तो न युद्धे इसः, शेषं प्राग्वत् । गेहेदाहीति ! विशेषः। उक्तोदाहरणेषु कथं क्षेप इत्यत आह-एषु अवधा
समासः, गेहे एव दहति भस्मी करोति नान्यत्र, कुलमात्रध्वंसक । रणेन क्षेपो गम्यते इति-एषु-पात्रेसमितादिषूदाहरणेषु, 10 इत्यर्थः, गेहेक्ष्वेडीति समासः, “मिश्विदा अव्यक्त शब्दे" । अवधारणेन-पात्रे एव समिता इत्येवमवधारणेन, क्षेपो गम्यते- ..
अत्र दस्थाने ड इति केचित् , गृहे एव वेक्ष्डते गर्जति, निन्दा प्रतीयते, अवधारणेन ह्यन्यत्र तेषां व्यापाराभावो ज्ञाय. 50 युद्धादौ तु न प्रवर्तत इत्यर्थः, गेहेनीति समासः, "नई मानस्तेषामनौचित्यमशौर्यादिकं च द्योतयतीति क्षेपः प्रतीयत शब्दे" गेहे एव नदेति गजेति, युद्धादौ तु न प्रवर्तत इत्यर्थः । इति भावः ।
गेहेनतीति समासः, "नृतच नर्तते" गेहे एव नृत्यति, न । न केवलमवधारणेनैव क्षेपो गम्यते, अपि तु क्वचिदुपमयापि 15 वहिः सामर्थ्य दर्शयितुं प्रभवतीत्यर्थः, एषु “प्रहादिभ्यो | पूर्वसूत्रवदिति तदुदाहरति-उदुम्बरे मशक इवेति विग्रहः, . णिन्" [५. १. ५३.] इति णिन् प्रत्यय इति लघुन्यासकारः। |
उदुम्बरमशकः इति च समासः, यथोदुम्बरे स्थितो मशक
स्तस्माद रसाद् विशिष्टमन्यं रसं न जानाति, तादृशो यः स बालमनोरमाकारस्तु–ोहेनौति प्रतीकमुपादाय “नदे शब्दे
एवमुच्यते-उदुम्बरमशक इति, अतिदिशति-एवमिति, सुप्यजातो" इति णिनिः" इत्याह, प्रभाचन्द्रस्तु–ोहेश्वेडीति | उदुम्बरकृमिः इति समासः, उदुम्बरे कृमिरिवेति च विग्रहः, स्थाने गेहेश्वेलीति प्राह, प्राह च-घन्तान्मत्वर्थीय इन्, | प्रागुक्त एवार्थः, अन्ये तु-उदुम्बरमशकोऽल्पप्राणः सुकुमारश्च 20 व्रताभीक्ष्ण्ये साधाविति णिन् वा, अत एव निपातनात् “तत्पु- | भवति, तादृशो यः स उदुम्बरमशक उदुम्बरकृमिश्चोच्यते, 60 रुषे कृति बहुलम्" इति वा अलुक्, एवं-गेहेमेली, गेहेनर्ती, | इत्याहः, अपरे वेवमाहुः यथोदुम्बरस्थितो मशक एतावानेन गेहेनःति । गेहमेव विजितमनेनेति विग्रहः, अर्थप्रदर्शनपरे संसार इत्यववुध्यते, तयाऽयमपि यावजानाति तावदेव बहु वाक्यं वा, गेहेविजितीति च समासः, यो गेहे एव विजयते
मन्यत इति, कूपकच्छप इति समासः, कूपे कच्छप इवेति न शत्रुमध्ये स एवमुच्यते-गेहेविजितीति, नन्विह केन इन् | च विग्रहः, कूपकच्छपस्ततोऽन्यज्वलस्थानं सरः सुमुद्रं वाधिक केन च सप्तमीत्याकाङ्खायामाह-"इष्टादेः" [७.१.१६८.] न पश्यति. तद्वद् यः पुरुषः क्वचिद् प्रामे नगरे वा शास्त्रे वा 65 इति इनि “व्याव्ये केनः" [२. २. ९९.] | प्रतिबद्धस्ततोऽन्यं विशिष्टं न पश्यति स कूपकच्छप इत्युच्यते, इति सप्तमीति, विजितमस्यास्तीति मत्वर्थीय इत्येके, अत | एवं वक्ष्यमाणोदाहरणचतुष्केऽपि शेयम्, कूपमण्डूक इति एव निपातनादलुप् च । अतिदिशति-एवमिति, गेहेविचि- समासः, कूपे मण्डूक इवेति च विग्रहः, अवटकच्छप इति तीति समासः, गेहे विचितमनेनेति विग्रहः, शेषं प्राग्वत्, समासः, अवटे कच्छप इवेति च विग्रहः, अवटमण्डूक गेहे स्थित्वा इदं युक्तमिदमयुक्तमिति विचिनोति निरूपयति | इति समासः, अवटे मण्डूक इवेति च विग्रहः, उदपानम-70 बुद्धिमतां प्रकाशयति, न सभामध्ये कार्ये वा स उच्यते- | ण्डूक इति समासः, उदपाने कूपे मण्डूक इंवेति च विग्रहः, गेहेविचितीति । गेहेव्यालः इति समासः, गेहे एव व्यालो | उदकं पीयतेऽस्मिमिति उदपानः, “नाम्न्युत्तरपदस्य च" नान्यत्रेत्यर्थः, निपातनात् सप्तम्या अलुप, गेहेपटुरिति [ ३. २. १०५.] इत्युदकस्योदभावः । ननूदुम्बरमशकादिषु
समासः, गेहे एव पटुर्नान्यत्रेत्यर्थः, गेहेपण्डित इति | कुतः क्षेप इत्यत आह-अल्पदृश्वैवमुच्यते-इति यथो35 समासः, गेहे एव पण्डितो नान्यत्रेत्यर्थः, गेहेप्रगल्मः इति दुम्बरस्थितो मशक एतावानेव संसार इत्यवबुध्यते तथायमपि 75 समासः, गेहे एव प्रगल्भो नान्यत्रेत्यर्थः, वस्तुतोऽपटुरपि यावज्बानाति तावदेव बहु मन्यते. इत्येषोऽर्थ उपमया द्योत्यते, यः स्वगेहे पटुत्वाडम्बरं करोति स गेहेपटुरित्यादि कथ्यते | दूत्युपमेयस्याल्पदर्शनप्रयुक्तः क्षेपो गम्यत इति भावः । न इति फलितार्थः । गोष्ठेशूर इति समासः, गोष्ठे एव शूर | केवलमुपमयाऽल्पदर्शनेनैव क्षेपो गम्यते, अपि तु इति च विग्रहः, गोष्ठेक्ष्वेडीति समासः गोष्टे एव क्ष्वेडतीति ! धृष्टत्वेनापीति तदुदाहरति-नगरकाक इति समासः,