________________
बृहद्वृत्ति-बृहन्यास-लघुन्याससंचलिते
[पा० १. सू० ५४.]
miwww.maamirmiew.mmmmmmmmmmmmmmmmam
बाधते, न तु गुण-वृद्धी। ईयतुरित्यत्र द्वित्वे कृते *वार्णात् प्राकृतं [ २.१.५८ ] " योऽनेकस्वरस्य" {२. १. ५६.] इति बलीयः इति न्यायात प्रथममियादेशस्ततो दीर्घः ।। २.१.५१.॥ विहितयोः ।। २.१.५२. 11
40 संयोगात् । २।१। ५२ ॥
भ्रू-श्नोः ।२।१।५३ ।। त० प्र०-धातुसंबन्धिन इवर्णस्योवर्णस्य च धातुः त. प्र०- U भु' इत्येतयोरुवर्णस्य संयोगात् परस्य 5सम्बन्धिन एव संयोगात् परस्य स्वरादौ प्रत्यये परे इयुवा- स्वरादौ प्रत्यये परे उवादेशो भवति । भ्रुधौ, भ्रवः, कयन्वादेशी ट्वोरपवादौ भवतः। यवक्रियौ, यवक्रियः, कटप्रवी, विबन्तस्य " धातोरिव!वर्णस्य." [२.१.५..] इत्यादिकटप्रधः शिश्रियतुः, शिश्रियुः । धातुना संयोगस्य विशेषणादिह नवोवादेशः । आप्नुवन्ति, राध्नुवन्ति, सक्ष्णुवन्ति । संयोगा-45 न भवति-उन्न्यो, उन्न्यः; सकृल्ल्वी, सकृल्ल्वः ॥ ५२ ॥ दित्येव- सुन्वन्ति, चिन्वन्ति । स्वर इत्येव-भ्रूः, आप्नुतः। श० न्या०--संयो० । “विब्वृत्तः." [२. १. ५८.]|
प्रत्यय इत्येव-ध्वग्रम् ॥ ५३ ॥
www.mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm इत्यादिना यत्वे वत्वे च प्राप्ते तदपवादोऽयमारभ्यते ॥ श० न्याय-भ्रश्नोः। भ्रशब्द औणादिकः, किबन्तस्य धातोरित्यनुवर्तमानेन संयोगादिति विशिष्यत इत्याह-धातु-तु धातुत्याहानेः पूर्वणव सिद्ध इत्याह- क्यन-विबन्तस्ये सम्बन्धिन एव संयोगादिति । नन्धिवर्गावर्गयोरेव कार्यि- त्यादि । “आप्लट व्याप्ती" इत्यतो वर्तमानाया अन्तौ50 तथा प्राधान्याद् धातोरिति विशेषणं युज्यते न तु संयोगस्य " स्वादेः" [३. ४. ७५.] इति प्रत्यये धातुसंयोगात तद्विशेषणत्वेनाप्रधानत्वात , प्रधानासम्भवे हि विशेषगं गौणे परस्य प्रत्ययोक स्योवादेशे-आप्नुवन्ति, एवम्- राधनुयुज्यते, न तु प्रधाने उपपद्यमानम् , ततो धातोरवयवो य वन्ति. तक्ष्णुवन्ति, इत्यापि द्रष्टव्यम् । स्वग्रमितिइवर्ण उवणश्च संयोगान परस्तयोरियुवाविति विशेषण-विशेष्य-श्रवोऽयमिति षष्ठीसमासः ॥२.१. ५३.॥ भावादधात्ववयवौ व्यावत्यों लभ्यते, अथ तन “इवर्गादे:०"|
rammam [१. २. २१.] इति यकार-वकारयोः सम्भवादव्यावर्त्यत्व- न्या० स०-भ्रश्नोः। संयोगात् परस्येति विशेषणं भो मिति चेत् ? न- यत्र समानदीर्घत्वं बाधकमस्ति तत्र व्यभिचारा-तु भूशब्दस्याव्यभिचारात् ।। २. १. ५३. ॥ दर्थव दिववियोर्धातोरिति विशेषणमिति प्रधानगामिनि सम्भ
स्त्रियाः ।२।१।५४॥ वति विशेषणे गुगस्य तेन सम्बन्धो न न्याय्यः, नवम्रबोरपवादावियुवौ विधीयेत, तौ च धातोरेवेवर्गोवर्णयोर्भवत
त० प्र०-श्रीशब्दसंबन्धिन इवर्गस्य स्वरादौ प्रत्यये परे इति व्यभिचाराभावाद् धातुप्रकरण एवास्यारम्भात् तयोर्धातु-|
इयादेशो भवति । स्त्रियौ, स्त्रियः, स्त्रियाम् ; परमस्त्रियौ, अति
स्त्रियो नरौ । शस्त्रीशब्दसंबन्धिनस्त्वनर्थकत्वादः न भवति । विशेषगमनर्थकमिति प्रधानस्य धातुना सम्बन्धो निष्प्रयोजनः,' तदीयस्य संयोगलक्षणस्य गुणस्य तेन सम्बन्धः क्रियत|स्वर इत्येव-स्त्रीभिः । प्रत्यय इत्येव-रुयर्थः । कथम् ' अतिइति, धातसम्बन्धिन डवर्णस्येत्यादिपूर्वमन्त्रसिद्धार्थानवादच स्त्रयः, अतिस्त्रिणा, अतिस्त्रये, अतिस्रः २, अतिस्त्रौ ' ? धातोरित्यस्याग्राधान्य प्रदर्शनार्थ न तु व्यव-छेदार्थमिति ।" इदुतोऽस्नरीदूत्" [१. ४. २१. ] इत्यत्र स्त्रीशब्दवर्जनात् यवक्रियावित्यादि- यवपूर्वान् की गातेः विप , कटपूर्वात |
परोऽपीयादेशो बाध्यते । स्त्रीणामित्यत्र तु प्रागेव नाम् , एतच्च प्रवतेश्च “दिद्युद्" [५. २. ८३.1 इति विपि" वयुवाऽस्त्रियाः " । १. ४. ३०.] इत्यत्रोक्तम् । पृथग्योग दीर्घः, “ थिग् सेवायाम्" इत्यतः परोक्षाया अतुस् उस्
उत्तरार्थः ॥ ५४ ॥ "" द्विर्धातुः." [४. १. १.] इति द्विर्वचनं “व्यञ्जनस्या-
Imamrernmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmwwwwwner
डा० न्या०-स्त्रियाः। अर्थस्य प्रत्ययस्य च ग्रहणं यत्नानादेः०" [४. १. ४४.] इति रेफस्य लोपः, एतेषु |
|पेक्षं, स्वरूपग्रहणं त्वयत्नसिद्धमेवेति तदेवेहाश्रीयते, “ जातेरधातुसंयोगपूर्व इवर्ण उवणेश्चेति तयोः स्वरादावियुवा विति ।
यान्तनित्यस्त्रीशूद्राद् ” [२. ४, ५४.] इति “द्विस्वरादधातना संयोगस्य विशेषणे फलमाह-धातुनेत्यादि- अन्यथा नद्याः" [७. १. ७१.] इति च निर्देशादर्थ-प्रत्ययग्रहण-70 यवक्रियावित्यादिवद् धातुसंयोगादिवान्यसंयोगादपि परयोरिवों
मित्याह-स्त्रीशब्दसम्बन्धिन इति । स्त्रियौ. स्त्रियः, वर्णयोरुन्न्यावित्यादावपि य्वौ वाधिला इयवौ स्यातामिति
इत्यादि- अत्र स्त्रीति स्त्यायतेः सूतेर्वा "स्त्री" [उणा. ॥ छ । २. १. ५२. ॥ .wmnrammameraniawwammmumerammaruwariMINAarmiremananmera
..... ४५०.] इति निपातनात् ब्रट् प्रत्ययाद् ढ्यां भवति, तत " शप MTM
म यमा सास, सस न्या०स०–संयोगात् । खोरपवादाविति-"किवृत्तः" औ जस्, सप्तम्येकवचनस्य [ ] च “स्त्रीदूतः" १.
30