________________
२७२
बृहसात्ति-हल्यास-लघुन्याससंवलिते
[पा० ४. सू० ५७.1
--
--
-in-c
an
प्रतिषेधो न स्यात्, उच्यते- अस्त्येवात्र जातित्वं संस्थान- [६.३.१८१.] इत्यणन्तात् " तद्वेत्त्यधीते "[६.२.११७.40 विशेषव्ययत्वात् , ज्ञायते हि निपुणदर्शनादेवेयं कुमारीति; इत्यणः “प्रोक्तात् "[६.२.१२९. 1 इति लोपे प्रोक्ताथस्य च ननु कुमारीशब्देन पुंसा सहासं प्रयोगमात्रमुच्यते, न तु जाति-" कठादिभ्यः." [६. ३. १८३.] इति लोपे ब्यां चरिति कथं जातित्वं ? तथाहि- अननुभूतपुरुषसम्बन्धा कुमारी- कठी, बहवृची । मुण्डेति-मुण्डशब्दो मुण्डनक्रियोत्पाद्ये इत्युच्यते, नेतदस्ति- खट्वाप्यननुभूतपुरुषसम्बन्धा, सा कस्मात गुणे तद्योगाद् द्रव्ये शुक्शब्दो गुणवचनः, कृत-देवदसौ कुमारीशब्देन नाभिधीयते, तस्मान पुरुषविरहमात्रेण कुमारी-| क्रिया-यदृच्छाशब्दौ । इभमर्हति "दण्डादेयः" [६. ४.45 शब्दस्तत्रार्थ वर्तते, किं तर्हि ? पुरुषसम्बन्धविरहमुपलक्षणी-१७८.] इति ये-इभ्या । “क्षत्रादियः " [६. १. ९३.] कृत्य जातिविशेष एव हत्यादिशब्दवत् कुमारीशब्देनोच्यते, इति अत्रिया । “विंशत् प्रवेशने” “शिक्यास्य." [उणा.
तथाहि-न सर्वो हस्तीत्युच्यते, किं तर्हि ? कश्चिदेवोपलक्षणी- ३६४. 1 इत्यादिवचनाद्ये निपातना वृद्धौ-वैश्या । 10कृतवस्तुसम्बन्धो जाति विशेष एव, भवति कुमारत्वादीनां जाति- “ स्वामि-वश्येऽर्यः" [५. १. ३३.] इति-अर्या । अथ
शब्दत्वमेवम्- “वयस्यनन्त्ये" [२. ४. २१.] इत्यत्र कथं गवयादिशब्दानां यान्तत्वाद् डी इत्याह-गौरादि-50 कुमारीत्यनुदाहरणमेव; यदा तु
पाठादिति । अय इत्युक्तेऽपि यमात्रस्य स्त्रियामवृत्तेर्नामविशे" प्रादुर्भाव-विनाशाभ्यां, सत्त्वस्य युगपद् गुणैः । |षणत्वेन तदन्तप्रतिपत्तेर्यान्त इति गम्यते, किमन्तग्रहणेनेत्याह
असर्वलिङ्गा बह्वा, तां जाति कवयो विदुः ॥" अन्तग्रहणमित्यादि । मक्षिकादयः शब्दा नित्यस्त्रीजातिविषया 15 इति जातिलक्षणं तदा कुमारीत्वं न जातिरिति पुंवद्धावो इति न भवतीत्युदाहरति-मक्षिकेत्यादि । ननु कथं बलाका.
भवस्येव, यतः सत्येव पिण्डे कुमारीत्वं निवर्तते, तदा वयो- खट्वादयः शब्दा नित्यत्रीविषया भवन्ति ? संज्ञाशब्दत्वेनैषां56 लक्षण एव वीः । केषाञ्चित् सम्बन्धिशब्दानां क्रियाशब्दानां पुंसि नपुंसके च प्रयोगस्य प्रतिषेद्धमशक्यत्वात्, नहि बलाको चार्थस्यासत्यपि जातित्वे जातिनिबन्धनं शास्त्रे कार्यमिष्टम.बलाक, खट्वः खट्वमित्यादि कस्यचिन्नाम क्रियमाणं निवारयितुं
सदर्थ तत्रापि जातित्वं परिभाषयन्नाह-गोत्रं च चरणः शक्यमिति; उच्यते- इदानीं संज्ञाशब्दत्वेन पुंसि नपंसके वा 20सहेति- द्विविधमिह गोत्रं- प्रवराध्यायपठितमपत्यप्रत्ययाभि- बलाकादिशब्दः प्रयुज्यमानो बला(बलमा)कायतीत्येवं यौगि
धेयं च, यदाह-अनन्तरापत्यं वृद्धापत्यं युवापत्य च गोत्रमिति। ऋत्वेन यदृच्छया वा प्रयुज्यते, न जातुचिजातिवचनो भवति,80 इदमेवात्र गृह्यते, अस्यैव परिभाषितत्वात् , तदभिधायिनोऽ- शब्दान्तरमेवेतत् संज्ञात्वेन प्रयुक्तम्, यस्तु पक्षिविशेषे वर्तते स पत्यप्रत्ययान्ता अप्यभेदोपचारात्, ते चापत्यापत्यवत्सम्बन्ध- जातिशब्द एवं नित्यस्त्रीविषय एव च । अथवाऽनित्यस्त्री द्वारेणापत्ये प्रवृत्ता अपि सम्बन्धिशब्दा:. चरणशब्दाश्च जातिविशेष गद्वारेग शब्दस्य विशेषणं न साक्षात्- अनित्यकळादयः क्रियाशब्दाः, कठादिप्रोताध्ययनाय यथास्वं व्रतचरण- स्त्रीजात्यर्थस्य वाचको यः शब्दस्ततः प्रत्यय इति, एवं च क्रियानिमित्तत्वेनाध्येतृषु प्रवृत्तत्वात् , तदर्थस्य लोके जातित्वेना- समानाकृतित्वं लभ्यते- समानायामाकृतौ योऽनित्यस्त्रीजात्यर्थ65 प्रसिद्धस्यापि जातिकार्यप्रसाधनाय वाचनिक जातित्वमभ्युपेयते, इति, नहि भिन्नाकृती जात्यर्थो भवति, अभिन्नाभिधान-प्रत्ययतेन नाडायनी चारायणी कठीति जातिलक्षणो बीः सिद्धो भवति। हेतुत्वाजातेः, तस्माद् भिन्नाकृतित्वे जातित्वं न स्यात्, तेनान च "स्त्रीपुंसयोरपत्यान्ताः" इत्यसर्वलिङ्गत्वे च नाडायनादीनां नित्यस्त्रीत्यनेन जात्यर्थस्य विशेषितस्वात् समानाकृतित्वस्यान्तचाध्यायन क्रियानहत्वात् नपुंसके वृत्त्यभावात् सकृदाख्यात- वो भवति, तथा च ब्राह्मगलक्षणोऽर्थ एकस्मिन्नेव ब्राह्मण्ये निर्गाह्यताऽस्तीति न पूर्वलक्षणेन संग्रहः । तथा च न कयाचिदा- वर्तमानः कदाचित् स्त्रीत्ववाचकेन शब्देनाभिलभ्यते कदाचित् 70 कृत्या एष नाडायन: कठो त्याख्यायते, नवा]ख्यानेऽप्याकृत्य- पुंस्त्ववाचकेन-ब्राह्मणी, ब्राह्मण इति, तदयं समानायामाकृतौ न्तरे तयोनिशिताऽस्तीति । इति लक्षणत्रयलक्षिताया जाते- भवत्यनित्यस्त्रीजात्यर्थः । यस्त्वेष बलाकशब्दः पुंसि नपुंसके च
रुदाहरणान्याह-कुक्कुटीत्यादि- कुकेः “नर्कुट-कुकुट० "संज्ञात्वेन विनियुक्तः स आकृत्यन्तरं खल्वनित्यस्त्रीविषयो भवति, १६ उणा० ११५.] इति निपातनात् कुटि- कुक्कुटः । नडस्यापत्यं समानायामाकृतौ हि नित्यस्त्रीजात्यर्थवाचित्वमेव, नहि पक्षि
चरस्थापत्यं वृद्ध स्त्रीति नडादित्वादायनणि वृद्धौ ढयां च- विशेषजातौ बलाकाशब्दः पुंवचनोऽस्ति । साक्षाच्छन्दविशेषण-15 नाडायनी, चारायणी । कठतेरचि- कठः,बहव ऋचो यस्य पक्षस्तु व्यवच्छेद्याभावादनित्यस्त्रीति विशेषणानर्थक्यानाश्रयणीय " नञ्-बहोचः "[७. ३. १३५.] इति समासान्तेऽपि- इति, नहि कश्चिच्छब्दोऽनित्यस्त्रीविषयो न भवति, अत्रापि बवृचः, कठेन बचेन च प्रोक्तं चेदमधीत इति "तेन प्रोक्ते" संज्ञात्वेन प्रयुज्यमानत्वालिङ्गान्तरवर्तित्वसम्भवात् किमनित्य