________________
[पा० ४. सू० ४२.
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयाच्यायः ।
VirahmAnamnnnnnapruRAPHARMAurane
weenwwwAMAmANA
नासिकोदरोष्ठ-जया-दन्त-कर्ण-शृङ्गा- न्या० स०-नासिको० । सहनासिकेति- सहस्य सो ऽनन्गात्र-कण्ठात।२।४।३९॥ विकल्पेन भवतीत्यत्र न । तुमनासिकीति-" तुज वलने च"
इत्यस्य पनि उद्गादित्वाद् गे- तुझा । समदन्तीति- समशब्दो5-40 त० प्र०-मसह-नज्-विद्यमानपूर्वपदेभ्य एभ्यः स्वाङ्गेभ्यः |
| जन्तः। कल्याणगुल्फेति-“गल अदने"" कलि-गलेरस्योश्च" स्त्रियां की भवति, पूर्वेण सिद्ध नियमार्थमिदम् , तेन
[ उणा. ३१५.] इति फे-गुल्फः, कल्याणौ गुरुकावस्याः ॥ 5नासिकोदराभ्यामेव बहस्वराभ्याम्, ओष्ठादिभ्य एव च संयोगोपान्त्येभ्यो भवति, नान्येभ्यः । तुङ्गनासिकी, तुङ्गनासिका;
|२. ४. ३९. ॥ कृशोदरी, कृशोदरा; बिम्बोष्ठी, बिम्बोष्ठा; दीर्घजी, दीर्घ- नख-मुखादनान्नि ।२।४। ४०॥ जवाः समदन्ती, समदन्ता; चारुकर्णी, चारुकर्णा; तीक्षा- त० प्र०-असह-न-विद्यमानपूर्वपदाभ्यां स्वाङ्गाभ्यां
शङ्गी, तीक्ष्णशङ्गाः ममी, महङ्गाः सुगात्री, सगात्रा; नख-मुखशब्दाभ्यां स्त्रियां कीर्वा भवति, अनाम्नि- असंज्ञा10खिग्धकण्ठी, खिग्धकण्ठा। असह-न-विद्यमानपूर्वपदादित्येव-यामेव । शूर्पनखी, शूर्पनखा; अतिनखी, अतिनखा; चन्द्र
सहनासिका, मनासिका, विद्यमाननासिका; सोदरा, अनुदरा; मुखी, चन्द्रमुखा; अतिमुखी, अतिमुखा । भनाम्नीति किम् ? विद्यमानोदरा; इत्यादि । नियमः किम् ? पृथुजघना, सुल- शूर्पणखा, व्याघ्रणखा, वज्रणखा, गौरमुखा, श्लक्ष्णमुखा, लाटा, दृढहृदयेत्यादौ बहुस्वराद् न भवति; कल्याणगुल्फा, कालमुखा; संज्ञाशब्दा एते ॥ ४० ॥
50 सुपा इत्यादी संयोगोपान्त्यान भवति । अङ्ग-गात्र-कण्ठेभ्यो श० न्या०--नख० । शूर्पनखीति-शूर्प इव नखोऽस्या 159ीप्रत्ययं नेच्छन्त्यन्ये । केचित् सुदीर्घजिलशब्दादपीच्छन्ति- इति समासः, शकारनखयोगोऽत्र विवक्ष्यते. न संज्ञेति दीर्घजिवी, दीर्घजिह्वा कन्येति ॥ ३९॥
. पाक्षिको डीभवति, एवम्- अतिनखीत्यादि । शूर्पणखेतिश० न्या०–नासि० । जनेः “ स्था-ऽति-जनिभ्यः " " पूर्वपदस्थान्नाम्नि " [ २. ३. ६४.] इति णत्वम् । [ उणा० १०९.1 इति घे- जडा । किरते: “ इणुर्विश."संझाशष्दा एत इति- न तु यौगिका इत्यर्थः ॥ छ.
[ उणा. १८२. 1 इति णे... कर्णः । कणते: “वनि-कणि "|२. ४. ४०.॥ 20[ उणा० १६२. ] इति ठे-कण्ठः। शेषास्तु पूर्व साधिताः ।
1 न्या० स०-नखमु० । संज्ञाशब्दा एते इति-न तु असहादिपूर्वपदस्वानान्तत्वान्नासिकाद्यन्तादपि पूर्वणैव लीः सिद्धः, यौगिका इत्यर्थः ॥ २. ४. ४०. ॥ किमर्थमिदमित्याह- पूर्वेणेत्यादि । नियमफलमाह-तेनेलादि। -~~ " तुजु वलने च" इत्यतो धनि उद्गादित्वाद् गे-तुङ्गः । पुच्छात् । २।४। ४१॥ बिम्ब्या विकारः फलं हिमाद्यमः “ फले" [६. २. ५८.1। त० प्र०-असह-न-विद्यमानपूर्वपदा स्वाङ्गात् पुच्छाता 25ल्लपि “ यादेगौणस्य." [२. ४. ९५.] इति छी निवृत्तिः । स्त्रियां ङीर्वा भवति । दीर्घपुच्छी, दीर्घपुच्छा; अतिपुच्छी, समशब्दोऽजन्तः । तुझा नासिका यस्या इत्यादि विगृह्य मतिपुच्छा । असह-नन्-विद्यमानपूर्वपदादित्येव- सपुच्छा, " एकार्थ चा." [३. १. २२.] इति समासे यथा- अपुच्छा, विद्यमानपुच्छा ॥ ४ ॥ सम्भवं “गौश्चान्ते." [२. ४. ९६.] इति इस्वत्वे| श०न्या-पुच्छा। नासिकादिनियमाभिवृत्ती वचनम्,
" बौष्ठौतौ समासे" {१. २. २७ ] इति पक्षे आकार-यद्येवं नासिकादिसत्र एव कुतो न पठ्यते ? किमर्थ प्रथगदिश्यता 30लोपे तुङ्गनासिकीयादि । पृथुजघनेति-[ हन्तेः ] “ हने- इति, उच्यते- पुच्छादित्येवोत्तरसूत्रेऽनुवर्तताम्, माऽन्यदित्येव
घेत-जधौ च" [उणा. १७२.] इत्यने- जघनम्, पृथु मर्थवाददोषः ॥ छ. ॥ २. ४. ४१.॥ जघनमस्याः कल्याणौ गुल्फावस्या इति विगृह्य “ आत् "|~mer [२. ४. १८.] इत्याप् । “गल अदने" “कलि-गले न्या० स०-पुच्छात् । नासिकादिनियमानिवृत्ती वचनम् ।
|ययेवं नासिकादिसूत्र एव कुतो न पठ्यते । किमर्थ पृथुगुदिश्यत रस्योच" [उणा० ३१५.] इति गुल्फ । अन्य इति
इति, उच्यते-पुच्छादित्यस्यैवोत्तरत्रानुवृत्त्यर्थम् ॥ २. ४. ४१.1170 35भाष्यकारादयः । जयादित्यस्त्विच्छन्ति, यतः शिवेन लक्ष्यानुरोधेनोक्ताः। केचित् विति- पूर्वे हि दीर्घजिह्वी च कबर-मणि-विष-शरादेः।२।४।४२॥ छन्दसी ति ] पाठाच्छन्दोविषयममुं मन्यन्ते ॥ २. ४. ३९. ।। त० प्र०- कबरादिपूर्वात् पुच्छात् स्त्रियां नित्यं की.
mmmmmmmmmmmmmmmmannaamanaww nawwamreammawwwwwwwwwwwwaryana