________________
२२०
बृहद्वृत्ति-बृहल्यास-लघुन्याससंवलिते
[पा० ३. सू० ८०.]
पाराणपतर
माणपथरारामत) १५
१९.lmmammuwaimawwwanmwMAMAmarww.mammiermswammam
स्यति-हन्ति देग्धौ । २।३ । ७९॥ १११.] इति दीर्घः । मादादिषु य उपश्लिष्टस्तस्यैवोपसर्गात
परस्य णत्वम् , प्रण्यमिमीतेत्यादौ वटा व्यवधानान प्रानो-40 त० प्र०—अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रघुवर्णात् परस्योपसर्गस्य ने कारस्य माङादिषु धातुषु परेषु णो भवति ।
तीति यस्य भ्रान्तिस्तन्निवृत्त्यर्थमाह-प्राण्यमास्तेत्यादौ विकरकारोपलक्षितो मा माङ्, तेन माङ्मेङोर्ग्रहणम् , न माति
'णात् तत्समुदायभक्तत्वेऽपि स्वरादिव्यवायस्येष्टत्वात् तत्र हि 5मीनाति-मिनोतीनाम् । प्रणिमिमीते, परिणिमिमीते; प्रणिमयते,
संघातभक्तत्वान्नासावयवावयवग्रहणे शक्यो ग्रहीतुं, न च तत्र
रेफशकारादेनिमित्तस्य निमित्तिनश्था नकारस्य व्यवाय आश्रितः, परिणिमयते । ढकारनिर्देशश्च नानुबन्धार्थः, किन्तु मात्यादि
इह तु नः परे मान्दादयोऽव्यवहिता इति णत्वाप्रसङ्ग इति45 निवृत्यर्थः, तेन यङ्लुप्यप्युदाहरिष्यते । दा इति संज्ञा
वाच्यम्, तत्रापि निमित्त विशेषणं, न कार्यविशेषणम्, यत्र परिग्रहात् ददाति-दयति-यच्छति-द्यति-दधाति-धयतीनां ग्रहणम्- प्रणिददाति, परिणिददाति, प्रणिदयते, परिणिदयते;
यनिमित्तं तस्य व्यवाये न णत्वमिति मादीनामपि निमित्त10प्रणियच्छति, परिणियच्छति प्रणिद्यति, परिणिति, प्रणिदधाति,
त्वात् तद्व्यवाये णत्वं न सिध्यतीत्याह-प्रणश्यतीत्यादि । परिणिदधाति, प्रणिधयति, परिणिधयति; पत-प्रणिपतति,
वप्यादीनामिति - * तिवा शवा० * इति नियमादित्यर्थः छ. ॥ २. ३. ७९.॥
50 परिणिपतति, पद- प्रणिपद्यते परिणिपद्यते; नद- प्रणिनदति, .. परिणिनदति; गद-प्रणिगदति, परिणिगति; वपी- प्रणि- न्या० स०-नेमादा० । न मातीत्यादि- ननु मिनोति
वपति, परिणिवपति; वही- प्रणिवहति, परिणिवहति; शमू-मीनात्योारूपाभावाद् ग्रहणाशङ्कापि कुतः ? उच्यते-" मिग15प्रणिशाम्यति; परिणिशाम्यति; चिग- प्रणिचिनोति, परिणि-मीगोऽखल चलि" [४. २. ८.] इत्यनेनात्वविधानात् । नानुचिनोति; याति- प्रणियाति, परिणियाति; वाति-प्रणिवाति, वन्धार्थ इति- यया रीत्या धातुपाठे माडित्यपाठि तया रीत्या परिणिवाति; द्राति-प्रणिदाति, परिणिद्राति; साति-प्रणिः यदि सूत्रेऽपि क्रियेत तदाऽनुबन्धनार्थः स्यात् , अत्र तु विशेषणं-55 पसाति, परिणिप्साति; स्यति-प्रणिस्यति, परिणिस्थति; हन्ति-ङकारेण उपलक्षितो मा- इति । ननु “ सप्तम्या निर्दिष्टे पूर्वस्य" प्रणिहन्ति, परिणिहन्ति; देग्धि-प्रणिदेग्धि, परिणिदेग्धि; [७. ४. १०५.] तच्चानन्तरस्य न व्यवहितस्येति न्यायात 20तृचि-प्रणिमाता, प्रणिदातेत्यादिः अन्तरः खल्वपि- अन्तर्णि-प्रण्यास्यतीत्यादौ आडा व्यवधाने न प्राप्नोतीत्याह- आङा व्यवमिमीते, अन्तर्णिदेग्धि । भडागमस्य धात्ववयवत्वेन व्यवधाय-धानेऽपीति- अयमर्थः- " पदेऽन्तरे०" [२. ३. ९३.1 इति कत्वाभावात् प्रण्यमिमीतेत्यादावपि भवति, प्रण्यास्यतीत्यादौ गत्वनिवेधकसूत्रे आडो वर्जनात् आङा व्यवधानेऽपि भवति 165 तु आङा व्यवधानेऽपि प्रतिषेधाभावाद् भवति । अदुरित्येव-॥ २. ३. ७९. ॥ दुर्निमाता । उपसर्गास्तर इत्येव-प्रातर्निमिमीते। वप्यादी-Immmmm नामनबन्धन तिवा च निर्देशो यलपनिवत्यर्थः तेन प्रिनि-अक खाद्यषान्त पाठ वा ।। ३।८०॥ वावपीति' इत्यादी न भवति, पूर्वेबु तु भवति-प्रणिमा- त० प्र०-पाठे-धातूपदेशे ककार-खकारादिः षकारान्तश्न माति, प्रणिमामेतीत्यादि । ङ्मादिग्विनि किम् ? प्रनिमाति, यो धातुस्ताभ्यामन्यस्मिन् धातौ परेऽदुरुपसर्गा-ऽन्तःशब्दप्रनिमीनाति, प्रनिमिनोति, प्रनिदायन्ते वीहयःः प्रनिदायन्ते स्थाद् रघुवर्णात् परस्य ने कारस्य णो वा भवति । प्रणिपचति,60 पात्राणि ॥ ७९ ॥
प्रनिपचति; परिणिपचति, परिनिपचति; प्रणिभिनत्ति, प्रनि
भिनत्ति; परिणिभिनत्ति, परिनिभिनत्तिः प्रणिपापच्यते, प्रनि80 श० न्या०–नेमा० । नेः स्थानित्वेनोपादानेऽपि न पापच्यते; प्रणिपापचीति, प्रनिपापचीति; प्रणिपिपक्षति, प्रनिइत्यनुवर्तनाद् व्यधिकरणषष्टीत्याह- ने कारस्येति । 'मा' पिपक्षति, प्रण्यपीपचत् , प्रन्यपीपचत्, प्रणिष्टभ्नाति, प्रनि. इत्यत्रोपलक्षणककारस्य फलमाह-तेनेत्यादि। प्रणिमिमीते नाति; स्तम्भेः सौत्रेषु पाठात् पाठविषयत्वम् । पूर्वसूत्रा-70 इति-“ हवः शिति" [४. १. १२.1 इति द्विवचनम् रम्भसामर्थ्यात् पूर्वसूत्रविभक्तोऽस्य विषयः, तेन 'प्रणिमयते. उकारनिर्देशश्चेति- यातीत्यादिवत् तिवनिर्देशोऽपि नास्तीति प्रणिदयते' इत्यादौ पूर्वेण नित्यमेव णत्वम् । अक-खादीति चकारेण सूच्यते । दा इतीति- * स्त्रं रूपं शब्दस्य. * इति किम् ? प्रनिकरोति, प्रनिकिरति, प्रनिखनति, प्रनिखादति । न्यायादिति शेषः । प्रणियच्छतीति-दामरे यच्छादेशः । अपान्त इति किम् ? अनिद्वेष्टि, प्रनिपिनष्टि। पाठ इति प्रणिद्यतीति- “ओतः श्ये " [ ४. २. १०३. ? इत्यो- किम् ? इह च प्रतिषेधो यथा स्यात्- प्रनिचकार, प्रनि-75 कारलोपः । प्रणिशाम्यतीति- “शमसप्तकस्य" [४. २.चखाद, प्रनिपेक्ष्यति । इह च मा भूत-प्रणिवेष्टा, प्रनिवेष्टा