________________
[पा० २. सू० ९४.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयाध्यायः।
minaruwawww
विज्ञायते, नहि धातुतः क्रियालक्षणो धात्वों भूतो भवन् भविष्य- क्षया कर्मणि द्वितीया, एवं रक्षःशब्दादपि, वाराणसीशब्दात निति वा ज्ञातुं शक्यः, धातु हि क्रियामात्रमाह, न स्वमुं विशेषम् , तु गमिक्रियाकर्मणोऽनेन षष्ठी प्रतिषिध्यते, वरणा च असिश्च सत प्रत्ययादेव प्रतीयत इति कादिकारकवृत्तिरपि प्रत्ययः सतीति वरणासी नद्यौ, ते विद्यते यस्याम् “ अहरादिभ्यः" [६.२. विज्ञायते । कथमिति- शीलितो मैत्रेणेत्यादावपि-"ज्ञानेच्छा"८७.] इत्यनि पृषोदरादित्वात् हस्वदीर्घव्यत्ययेऽअन्तत्वाद् ढ्यां40 5[५. २. ९२.] इति क्तः, वर्तमानताप्रतीतिरप्यस्ति, तत् कथं वाराणसी, आहुःशब्दो “गः पञ्चानाम् "[ ४. २. ११८.] निषेध इत्याशद्धार्थः । भतेऽयं इति- यद्ययं भूते तः कथं वर्त- इति व्युत्पाद्यते । दासशब्दात् स्था [-दासी ], प्रतिषेधस्य मानताप्रतीतिः ? उच्यते- वर्तमानमध्ये भूतो भविष्यंश्च कालोऽरत्यतो प्रतिषेधात् षष्टयेव भवति ॥ छ । २. २. ९३.॥ भूते क्तः, यथा कटं करोतीत्यत्र कटरय येडपयवा निष्पन्नास्तद- या० स०--अकमे० । वाराणसीति-वरणा च असिख
पेक्षयाऽतीतत्वं, ये च निष्पधमानास्तदपेक्षया वर्तमानत्वं, ये च वरणासी नद्यौ, ते वियेते अस्याम् " अहरादिभ्योऽञ्" [६.45 10निष्पत्स्यन्ते तदपेक्षया भविष्यत्वम् । भहेः सृप्तमिति- सदाधारा-|२. ८७.1 पृशेदरादित्वात् हस्वदीर्वव्यत्ययेऽअन्तत्वाद् डयाम् ।
दन्यत्र चात:शब्छ भवति, यदा कर्तरि क्तस्तदा-इममहिः सप्तो यद्वा वराण इति बीरणस्याख्या, घराणास्तृणविशेषाः सन्त्यस्यां देश, यदा कर्मणि तदा- अयमहिना सृप्तो देशः, भावे तु " वा " तृणादेः सल" [६. २. ८१.] “लिमिन्यनि" कीबे" [२. २. ९२.] इति वा षष्ठयामहेः सप्तमहिना सप्त-लिङ्गानुशासने] इति स्त्रीत्ने वराणसाया अदूरभवा " निवासामिति ।। २. २. ९१.]
...... दूर० " [ ६. २. ६९.] इत्यम् ॥ २. २. ९३ ॥ 50 15 वा क्लीबे । २।२।९२॥
एष्यदणेनः।२।२।९४ ॥ ० प्र०-लीबे यो विहितः क्तस्तस्य कतरि षष्टी वा त० प्र०--एष्यत्यय ऋणे च विहितस्येनः कर्मणि षष्ठी न भवति । छात्रस्य हसितम्, छात्रेण हसितम्; मयूरस्य न भवति । इन इति इन-णिनोर्ग्रहणम् । ग्राम गमी, औणानृतम्, मयूरेण नृत्तम्। कोकिलस्य व्याहृतम्, कोकिलेन दिक इन, ग्राममागामी औणादिको णिन् ; शतं दायी, सहस्रं व्याहृतम् । इहाहेः सप्तम्, इहाऽहिना सृप्तम् । क्लीय इति दायी, कारी मेऽसि कटम्, हारी मेऽसि भारम्; एष्वा-55 20किम् ? चैत्रेण कृतम्, "क्तवतू"[५.१.१७४.] इति धमण्ये णिन् । एण्यदृणेति किम् ? अवश्यंकारी कटस्य, भावे क्तः। पूर्वेण प्रतिषेधे प्राप्ते विकल्पोऽयम् ॥ ९२॥ साधुदायी वित्तस्य ॥ ९४ ॥
श० म्या०--वा क्ली०। 'भावे' इत्यधिकृत्य “क्लीने श० न्या०-एज्य० । एष्यच ऋणं च एघ्यदृणे, तयोरिन् 'क्तः" [५. ३. १२३. ] इत्यनेन यः कालसामान्यावच्छिन्न-एण्यदणेन. एण्यता ऋणेन च प्रत्येकम इन्। विशिष्यत
धात्वर्थाभिधायिकत्वाद् धातोरुत्पन्नस्तत्प्रयोग षष्टीविकल्पोऽयमित्यु- इत्याह-एष्यतीत्यादि । उन इति स्वरूपनिर्देशान्निरनुबन्धस्यः 25दाहरति-छात्रस्य हसितमित्यादि- हसनं हसितम्, ऋणे च तस्यासम्भवाणग्रहशात् सानुबन्धस्य ग्रहणमित्याहनतेनं नृत्तम्, व्याहरणं व्याहृतम् । भावे क्त इति- इन इति इन्-णिनोग्रहणमिति । ग्राम गमीति" तत् साप्यानाप्यात्. " [ ३. ३. २१. ] इत्यनेनेति शेषः । “वय॑ति गम्यादिः " [५. ३. १.] इति वचनाद् “गमेपूर्वेणेति- “क्तयोरसदाधारे " [ २. २. ९१.] इत्यनेनेत्यर्थः रिन् ” [उगा. ९१९.] इति भविष्यति इन्, एवम्॥ छ ।। २. २. ९२.॥
" आबश्व णित् " [उणा० ९२०.] इति णिति-ग्राम-65 30 न्या०स०-वा क्ली। [नेह व्याख्या दृश्यते ] २. २.९२.॥ मागामी । येषां तु “ गते वाऽनाप्ते" [२. २. ६३.]
इत्यस्य स्थाने “गत्यर्थकर्मणि." इत्यत्र द्वितीयायां सिद्धायां अकमेरुकस्य ।२।२।९३॥
द्वितीयाग्रहणमपवादविषयेऽपि षष्ठीबाधनाथ तेषामत्र षष्ठीप्राप्त त० प्र०-कमेरन्यस्योकप्रत्ययान्तस्य कर्मणि षष्ठी न रभावात् 'ग्राम गमी. प्राममागामी' इत्यायुदाहरणानुपपत्तिः, भवति । आगामकं वाराणसी रक्ष आहुः, भोगानभिलाषुकः । प्रतिषेधस्य प्राप्तिपर्वकत्वादिति । शतं दायीति-ददाते: “णिनी अकमेरिति किम् ? दास्याः कामुकः ॥ १३ ॥
चावश्यकाऽधमर्थे " [५. ४. ३६.] इति णिनि “ आत mammmmmmmmmmmmmmmmmmmmmmmmammer 35 श० न्या०---अक० । आगामुकमिति- “शूकमगम" | ऐः कृऔ" [ ४. ३. ५३. ] इति ऐत्वमायादेशश्च ॥ छ । [५. २. ४०.] इति ताच्छीलक उकग्, आहुरित्येतदपे- २. २. ९४. ॥
maarananmunow.animaamanawwwmamiwwwwwwwwwwwwwwwwwwwwanim
m ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmonam
mmmmmmmmm.anemunmumtammanmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
mmmmmmmmmmmmmmmmmmm
३१