________________
[पा० २. सू० ७४.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयाध्यायः ।
श्रवणम् , नियमपूर्वकविद्याग्रहणमित्यनेन वा ग्रन्थस्यार्थस्य किमिति प्रत्युदाहियते- प्रासादमारुह्य शेते, आसने चैदपर्येश परिग्रह एवोच्यते, स च तत्राप्यस्तीति भावः । उपविश्य भने इति । तदर्थ इति-- आरुह्येत्यादियबन्तार्थ विद्याग्रहणमित्येतावति तूच्यमाने प्रेक्षणकेऽपि शृण्वतः किमप्यस्ति इत्यर्थः । प्रविश पिण्डीमित्यादाक्र्थात् प्रकरणाद् वा भक्षये-40 विद्याग्रहणं, तद्यवच्छेदार्थ नियमपूर्वक्रमित्युपादीयते । अथ त्यादि गम्यमपेक्ष्यं, तत् तु न यबन्तमिति पञ्चमी न भवति । 5'उपाध्यायाधीते' इत्यादावुपाध्यायादेरस्ति विद्यापरिग्रहे-ननु किमर्थमिदं सूत्रमारभ्यते ? 'प्रासादात् प्रेक्षते, आसनात्
पायेऽवधिभूतत्वं, ततो हि विद्या श्रोतारमुपैति, संततत्वान्ना- प्रेक्षते' इति ततो दृष्टिरपैतीति प्रासादादेरपायेऽवधिभूतवादत्यन्ताय ततोऽपक्रामतीति “पञ्चम्यपादाने" [२. २. ६९.] पादाने पञ्चमी सिद्धव, तथाहि- तावदेकेषां दर्शनम्- अधिष्ठानइति सिद्धा पञ्चमी, किमनेनेति, उच्यते- उपयोग एव यथा देशान्नात्यन्ताय निर्गच्छद् बहिरिन्द्रियं विषयं परिच्छिनत्ति, यथा45
स्यात्, तदभावे मा भूदित्येवमर्थमिदमिति सूत्रतात्पर्यमाह- जलौकसां पूर्वदेशापरित्यागेनापरदेशप्राप्तिस्तथेन्द्रियाणामप्यधिष्ठा10अपादानत्वेनैवेत्यादि ॥छ । २. २. ७३. ।। नापरित्यागेन विषयप्राप्तिरिति सप्तत्या( संतत्या )धिष्ठानविषय
देशयोाप्यत्वात् नानिन्द्रियमधिष्ठानमिति ततोऽपक्रान्त्या न्या० स०-आख्यातयु । नियमपूर्वकेति-नियमो विधाप्रहाणार्थ गुरुशुश्रूषादिकं शिष्यवृत्तमाख्यायते, न तूपयोगमात्र, यत!
च स्पष्टोऽवधिभावः । येषां तु- क्षणिकानीन्द्रियाणि प्राप्यउपयोगमानं नटादपि भवत्यतस्तस्मादपि स्यात् पञ्चमी। श्रावकादिति
कारीणि चेति दर्शन, तेषामपीन्द्रियक्षग एकास्त]स्मिन् विषयदेशे 50 श्रावयतीति णकः । प्रत्येकेति- प्रत्येकम् - इन्द्रध्वजादिकं निमित्त--
गच्छति, अन्य इन्द्रियक्षणोऽधिष्ठानदेशे प्रादुर्भवतीत्यन्यान्य
प्रादुर्भावान निरिन्द्रियाधिष्ठानदोष इति, ततोऽपक्रमेण द्योति- . 15माश्रित्य, बुद्धः-- प्रत्येकबुद्धः ॥ २. २. ७३. ।
तमवधित्वम् । येषां पुनरप्राप्यकारिणीन्द्रियाणि, तेषामपि प्रेक्षणगम्ययपः कर्मा-ऽऽधारे। २।२।७४ ॥
क्रियायास्ततो भावात् प्रासादादेरनुपहतोऽवधिभाव इति । अपि
चेमानीन्द्रियाणि प्राप्यकारिण्येवेति केषाञ्चिद् दर्शनं, यदि हि65 त० प्र० -गम्यस्य- अप्रयुज्यमानस्य, यपो- यवन्तस्य,
तानि तथा न स्युस्तदा दूरतरवर्तिनो व्यवहितमपि पदार्थमुपयत् कर्म आधारश्च तत्र वर्तमानाद् गौणामाम्नः पञ्चमी भवति;
लम्भेरन् , अतोऽनुमिमीमहे, यदुत-सत्यस्मिन् नयनयुगले वितत- . द्वितीया-सप्तम्योरपवादः । प्रासादात् प्रेक्षते, आसनात् प्रेक्षते;
मुखा रश्मयो ये विषयमासाद्य गृहन्तीति, एवं च सर्वत्र 'प्रेक्षते' 20प्रासादमारुह्यऽऽसने चोपविश्य प्रेक्षते इत्यर्थः । गम्यग्रहण
इत्यस्यायमर्थ:- नयनदीधितयोऽस्य निःसृत्य विषयं गहन्तीति किम् ? प्रासादमारुह्य शेते, आसने उपविश्य भुङ्क्तः।
भवति प्रासादो अवधित्वादपादानमिति, ततोऽनपकामन्नेवेन्द्रियं60 नात्र यबन्तस्याऽप्रयोगे तदर्थः प्रतीयते। यवग्रहण किम् ?|
विषयं परिच्छिनत्तीति सिद्धाऽपादानपञ्चमीत्यमुमेवार्थ सम्प्रधाप्रविश पिण्डीम्, प्रविश तर्पणम् , वृक्षे शाखा, ग्रामे चैत्रः;
र्योदाहरणप्रदर्शनपुरःसरमाक्षिपति-नन्वित्यादि । परिहरतिअत्र हि भक्षय-कुरु-अस्ति-वसतीनां गम्यता न तु यपः। ननु यथा -
सत्यमित्यादि- अयमर्थः- सत्यं सिध्यति पञ्चमी, किन्तु प्रतीय25कुशलादादाय पचति-कुशूलात् पचतीत्यनादाना ने पाके
मानयबन्तक्रियापेक्षया कर्मभावस्थाधारभावस्य च विद्यमानत्वात् पचेर्वर्तनादुपात्तविषयमेतदपादानमिति पञ्चमी भवति, एव
द्वितीया-सप्तम्यावपि स्यातां, तदर्थमिदमारभ्यते, तद्विवक्षेहरा मिहाऽपि अपक्रमणाऽङ्गे दर्शने दृशेर्वतेनाद् भविष्यति; तथाहि-नास्तीति लोकात प्रतिपत्तौ तत इदं वचनं लघु मन्यत इति । तत् ततोऽपक्रामति, अनपक्रामद्धि न विषयं गृह्णीयात् , किस न भवदीरितः प्रेक्षतेरर्थश्चक्षुरिन्द्रियकरणिकायामुपलब्धौ
सत्यम्-किन्तु मारुह्य उपविश्येति यवन्तार्थोऽपि गम्यते भवति प्रेक्षते देवदत्तः- चक्षुरिन्द्रियेण करणभूतेन पदार्थ30ततो यथा यबन्ते प्रयुज्यमाने कर्मा-ऽधिकरणयोर्द्वितीया-सप्तम्यौ
मुपलभत इति देवदत्तस्य कर्तृत्वमुपलभ्यते, न चक्षुरिन्द्रियस्य भवतस्तद्वदप्रयुज्यमानेऽपि तदर्थप्रतीतेस्ते प्रसज्येयातामिति
यश्च चाक्षुषो व्यापारो निःसरमाङ्गो विषयग्रहणलक्षणः स नना सूत्रमारभ्यते ॥ ७४॥ .
शब्दोपात्तः, केवलं नयनदीधितीनां विषयग्रहणेऽन्यथानुपपत्त्या श० न्या०—ाम्य०। यबिति यबन्तं गृह्यते केबलस्य व्यापारोऽनुमीयते, न चानुमानसमधिगम्योऽर्थः शब्दार्थो भक्तिप्रयोगाभावादित्याह-यपो यवन्तस्येति । तत्र यबन्तस्य मईतीति 'प्रेक्षते' इति नायना रश्मयोऽस्य निःसृत्य विषयं 25कर्मणि द्वितीया प्रामोति, आधारेच सप्तमी. तयोरपवादः पञ्चमी- गृहन्तीति अशब्दार्थोऽयमिति कथं प्रामादागच्छतीति शब्दो
यमित्याह-द्वितीयेत्यादि । प्रासादात् प्रेक्षते इत्यादि- पात्तक्रियापेक्षकारकभावे सत्यनुमित क्रियापेक्षया साक्षादशब्दो-75 प्रयोगार्थ कथयन् गम्ययबन्त दर्शयति, तथा च अम्यग्रहणं पात्तव्यापारकारकभावमुररीकृत्य पञ्चमी समर्थयामहे ? तस्मात्