________________
किञ्चित् प्रास्ताविकम् ४१
प्रज्ञाप्रकर्षापकर्षितवाचस्पतिनाऽनेन महात्मना निखिल विषयज्ञातृतया 'कलिकाल सर्वज्ञ' इति ख्यातिरासादि, सिद्धराजमनो वशीकृतं तदभ्यर्थनया च सपादक श्लोकप्रमाणं पञ्चानं नूतनमिदं सिद्धहेमशब्दानुशासनाभिधानं व्याकरणमेकेन संवत्सरेण एकाकिना रचयाञ्चक्रे | यदुक्तं प्रबन्धचिन्तामणी ---
66
'सूत्र- वृत्ति लिङ्गानुशासन- धातुपाठ-गणपाठ इति पञ्च व्याकरणस्याङ्गानि, श्रीहेमाचार्यैः श्रीसिद्धहेमाभिधानं पञ्चाङ्गमपि व्याकरणं सपादलक्षप्रमाणं संवत्सरेण रचयाञ्चक्रे "
अस्याष्टौ अध्यायाः, प्रत्यध्यायं चत्वारः पादाः, तत्र सूत्रमानयत्रम् —
अ. पा. सू.अ. पा. सू.अ. पा. सू.अ. पा. सु. अ. पा. सू.अ. पा. सू.अ. पा. सु. अ. पा. सु. ११ ४२ २१ १९८३ १ १६३ ४ १ १२१ ५ १ १७४ ६ १ १४३ ७ १ १९७८ १२७१ १२ ४१२२१२४३२१५६ ४२ १२३ ५२ ९३ ६२१४५ ७२ १७२८२२१८ १३ ६५ २३१०५ ३३१०८ ४ ३ ११५५३१४१६३२१९७३ १८२ ८ ३ १८२ १४ ९३ २४ ११३ ३४ ९४ ४ ४ १२२ ५४ २०६४ १८५७ ४ १२२ ८ ४ ४४८
२४१|
५६०
५२११
!
४१८
६९२
६७३
१११९
1
तत्र सप्ताध्यायाः संस्कृतस्य तत्सूत्रमानम् - ३५६६ । अष्टमस्तु । प्राकृत-शौरसेनी-मागधीपैशाची - चूलिका पैशाची अपभ्रंश ' इति षद्माषात्मकप्राकृतस्य तत्सूत्रमानं तु- १११९ । समुदिताष्टाध्यायीसूत्राणि - ४६८५, तेषां श्लोकमानम् - अपूर्णानि एकादशशतानि, उणादिगणसूत्राणि १००६, तथा च सर्वसूत्रमानम् - ५६९१, एवं सूत्रश्लोकमानमपि वर्धनीयम् ।
सप्ताध्यायी मय संस्कृतविभागगतसूत्राणामुपरि एका लघुवृत्तिः षट्सहस्रश्लोकमाना, अपरा बृहद्वृत्तेरपरनामतत्त्वप्रकाशिकाऽष्टादशसहस्रश्लोकमाना | अस्या बृहद्वृत्तेरुपरि चतुरशीतिसहस्रश्लोकप्रमाणः शब्दमहार्णवन्यासः ।
प्राकृतविभागावरुद्धस्याष्टमाध्यायस्यैका वृत्तिः, तन्मानम् २२०० । लिङ्गानुशासनस्य मूलश्लोकमानम् - १३९, तद्विवरणमानम्- ३६८४ । उणादिगणसूत्राणामुपरि एकैव बृहद्वृत्ति:, तन्मानम् - ३२५० ।
धातुपारायणमानम् - ५६००
।
एवं च
मूलसूत्रमानम्लघुवृत्तिमानम्-
बृहद्वृत्तिमानम् -
शब्द महार्णवन्यासमानम् -
प्राकृत वृत्तिमानम्
११००
६०००
१८०००
८४०००
२२००
लिङ्गानुशासनमूलमानम् - लिङ्गानुशासन विवरणमानम्उणादिगणविवरणमानम्-
धातुषारायणमानम्
१३९
३.६८४
३२५०
५६००
१२३.९७३