________________
लिङ्गानुशासने स्त्रीपुंसलिङ्गप्रकरणम् ।
सस्मान्महासरोज शहुँ सरितां पतिं ततस्त्वन्त्यम् । अरुणः स्त्रियामाह । रोगविशेषे तु प्रतिपदपाठात् स्त्रीत्वमेव । मध्यं परार्धमाहुर्योत्तरं दशगुणं तज्ज्ञाः" ।
कचन बलि-कचनार्थविशेषे बलिशब्दः स्त्री-पुंसलिङ्गः । पुंसि व्याडिः, स्त्रियां वामनः, पुं-नपुंसकोऽयमिति बुद्धि- | बवयोरैक्येन निर्देशः-अयं वलिः, इयं वलिः-उपहारः, त्व- 40 सागरः। कालादौ तूदन्तत्वात् पुंस्त्वमेव । निरये च दुर्गतिः- मांससङ्कोचः, जठरावयवश्च । यदरुणः5 निरये वाच्ये दुर्गतिशब्दः स्त्री-पुंसलिङ्गः । अयं दुर्गतिः, इयं । "वलिस्त्वक्सकोचकृता देवतार्चनं च । दुर्गतिः-निरयः, पुंसि माला पुंस्काण्डे पाठात् ।
द्वयमप्युभयलिङ्गम् ॥ "दुर्गतिः स्त्रियाम्" इत्यमरः ।
जठरावयवे तु पुंस्यजयः । स्त्रियां वामनः । गौडस्तुदारिश तु क्त्यन्तत्वात् स्त्रीत्वम् । दोर्मूले कक्षा-भुज
"पुसि चामरदण्डे स्यादुपहारे करे सुरे। मूलेऽभिधेये कक्षशब्दः स्त्री-पुंसलिगः । कक्षा, कक्षा-दोर्मू
स्त्रियां जराश्लथे चर्मण्युदरावयवे वलिः" ।
"गृहदारविशेषेच" इति विशेष्य आह । 10 लम् । यद् गौडः
सन्ध्यालेस्तु देहिनामत्वात् पुंस्त्वम् । यद् गौड:"कक्षः पुंसि तु दोर्मूले कच्छ-वीस्तू-तृणेषु च ।
"शङ्करायतनोत्सष्टषे सन्ध्याबलिः पुमान"। सैरिभे शुष्कवने च" ॥
गृहे कुट:-गृहे वात्र्ये कुटशब्दः स्त्री-पुंसलिङ्गः । कुट:, 50 माला तु
कुटी-गृहविशेषः । यदमर:“भवेदंसादधः कक्षा"। 15 आकरे गाल:-आकरे वाच्ये गञ्जशब्दः स्त्री-पुंसलिङ्गः ।
"कुटो द्वयोः"।
घटे हलाङ्के व पुं-नपुंसको वक्ष्यते।श्रोष गज, गजा-आकरः । यदजयः
| श्रोणी ओषधौ च वाच्यायां कटशब्दः स्त्री-पुंसलिङ्गः । कटः, “गजः खमी"।
कटी-श्रोणिः। गजा खलावित्यन्यः । भाण्डागारे पुं-नपुंसको वक्ष्यते, सुरा.
"कटो ना श्रोणिफलकम्” इत्यमरः । लये तु स्त्रीत्वं प्रतिपदपाठेनोक्तम् । भूरुहि वाणपिप्पलौ20 भूरुहि वृक्षे वाच्ये घाण-पिप्पलशब्दो स्त्री-पुंसलिङ्गी । बाणः,
कठः, कटा-ओषधिविशेष इति दुर्गः । श्रोणावेव छीप्रत्ययबाणा-झिप्टी । यद् गौडः
विधानादोषधौ कटः । कटेति भवति । आसनविशेषे त्रिलिलो "शिष्ट्या स्त्री-पुंसयोर्बाणा वानिमूल्ये पयोधरे ।
वक्ष्यते । गजाश्वादिकपोले श्मशाने शवेऽतिशयादी च टान्तकाण्डस्यावयवे पुंसि पृषत्क-बलिपुत्रयोः" ॥
त्वात् पुंस्त्वमेव । भ्रमो मोहे-मोहे अज्ञानविशेषे वाच्ये.भ्रम-60 पिप्पलः, पिप्पली-अश्वत्थः । यद् दुर्गः
शब्दः स्त्री-पुंसलिङ्गः । भ्रमः, भ्रमी-मोहः ।
"मोहे भ्रमः" इत्यरुणः ।। वृक्षवाचिनस्तु स्त्रीत्वमपि । वस्त्रच्छेदनोपकरणे प्रतिपदपाठात् पुं-नपुंसकत्वम् । जले तु तन्नामत्वानपुंसकत्वम् ॥१॥
"भ्रमी निमीलल्ललनाक्लम्बितैः” । नाभिः प्राण्यङ्गके प्रधि
अन्यत्र तु धजन्तत्वात् पुंस्त्वमेव । भ्रमः-सन्देहः, भ्रमणं मौकचन बलिहे कुटः।
च। पिण्डो वृन्द-गोलयोः-वृन्दे सक्त्वादीनां गोले च 65
वाच्ये पिण्डशब्दः श्री-पुंसलिङ्गः । पिण्डः, पिण्डी-वृन्दम्, श्रोण्योषध्योः कटो भ्रमो
गोलकश्च । यदरुण:मोहे पिण्डो वृन्दगोलयोः ॥२॥ माभिः प्राण्यडके-प्राण्यङ्गे वाच्ये नाभिशब्दः स्त्री-पंस. "अशरीरे पिण्डः सङ्घात-ग्रासयोः" । लिडःअयं माभिः, इयं नोभिः-प्राण्यङ्गविशेषः, यदु गौडः
"पिण्डी द्वयोः" इत्यमरः । "मुख्यराद-क्षत्रियो भिः पुंसि प्राण्यङ्गके द्वयोः।
देहे पुं-नपुंसको वश्यते। लोहे तु द्रवनामरवानपुंसकल-70 चकमध्ये प्रदाले च स्त्रियां कस्तूरिकामदे"
मेव । [द्वे १-२ अपि वैतालीये] ॥२॥ 88 अधिर्नेमी-नेमौ चक्रधारायां वाच्यायां प्रधिशब्दः स्त्री. भकनीनिकयोस्तारो भेऽश्लेषहस्तश्रवणाः । पुंसलियः । अयं प्रधिः , इयं प्रधिः-नेमिः । यदमरः
कणः स्फुलिङ्गे लेशे च वराटो रज्जुशनयोः ॥३॥ "प्रधिः पुमान् ।
भकनीनिकयोस्तार:- नक्षत्रे कनीनिकायां च बा.
80