________________
बृहद्वृत्ति - बृहन्यास - लघुन्यास संवलिते
[पा० ४. सू० ६६.]
स्वराच्छौ । १ । ४ । ६५ ॥
“आ द्वेरः” [ २. १.४१.] इत्यत्वम् पश्चात् एत्वे कृते । नादन्यस्यासम्भवाद् धुट एव विज्ञायत इत्याह-- धुड्भ्य एव *सकृद्०* इति न्यायः ॥ ६४ ॥ | प्रागिति । पयस शब्दाजसः "नपुंसकस्य शिः " [१.४.५५.] इति श्यादेशे शकारात् पूर्वमनेन नागमे "न्स्महतोः " [ १.४. ८६.] इति दीर्घत्वे "शिवेऽनुखारः" [१. ३. ४०.] इत्यनु- 40 त० प्र०—जस्-शसादेशे शौ परे स्वरान्तान्नपुंसकात् । खारे पयांसि एवम् ——यशांसि इत्याद्यपि द्रष्टव्यम् । ननु 5 परो नोऽन्तो भवति । कुण्डानि वनानि, प्रियवृक्षाणि | 'श्रेयांसि भूयांसि' इति धुड्लक्षणे नागमे कृते पुनः प्रसङ्गकुलानि, वारीणि, पूर्णि, कर्तॄणि । स्वरादिति किम् ? विज्ञानाद् ऋदुदिल्लक्षणः प्राप्नोतीति तस्य प्रतिषेधो वक्तव्यः, स्वारि, अहानि, विमलदिवि, सुगणि । अत इत्येव सिद्धे ! न च ऋदिलक्षणमयं वाधिष्यत इति वाच्यम्, व्यक्तौ पदार्थ स्वरग्रहणमुत्तरार्थम् ॥ ६५ ॥ *सकृद्रतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव * इति न्यायः 45 श० न्या० – स्वरादित्यादि । इह स्याद्यधिकारादन्यस्य प्रवर्तते, आकृतौ तु नास्यावतारः 'इत्युत्तरः ?' इत्युभयोर्नागमयोः 10 शेरभावाज्जस्- शसा देश एवं शिर्गृह्यत इत्याह-जस-शसादेश प्रसने परस्पर प्रतिबन्धादप्रतिपत्तौ प्राप्तायां *स्पर्दे परमिष्टं इत्यादि । कुण्डशब्दाज्जसः शसो वा “ नपुंसकस्य शि:" [१. | भवति इति वचनेन पूर्वो नागमो विधीयमान उत्तरकालप्राप्तं ४. ५५.] इति श्यादेशेऽनेन नागमे “नि दीर्घः " [१.४८५] निमित्तवन्तं परं नागमं न शक्नोति बाधितुम्, तथा चोच्यतेइति दीर्घत्वे कुण्डानि, एवमन्यदपि । चतुर् अहनशब्दाभ्यां | *पुनः प्रसङ्गविज्ञानात् सिध्यतीति, अनागमस्य पूर्वो विधीयते 50 पूर्ववच्छ्यादेशे स्वरादिति वचनान्नागमाभावे "वाः शेषे” [ ७. सनागमस्य तु पर इति कथमन्यस्योच्यमानमन्यस्य बाधकं स्यात् ? 16 ३. ८२.] इति वादेशे “नि दीर्घः” [१. ४.०५. ] इति दीर्घत्वे । स्यादेतदन्यस्याप्युच्यमानं कार्यमन्यस्य बाधकं भवति, उच्यतेचत्वारि, अहानि, एवम् - विमला द्यौर्येष्वहस्सु इति बहुव्रीहौ ! असति खल्वपि सम्भवे बाधनं भवति, अस्ति च सम्भवो यदुपूर्ववच्छ्यादेशे विमल दिवि । नन्विवर्णादेः “अनामूखरे । भयं स्यात् क्रमेण च नागमयोर्विधानादन्त्यात् स्वरात् परत्वनोऽन्तः” [ १. ४. ६४. ] इति शौ नागमः सिद्ध एव, आकारस्य ! मपि सम्भवति, यथा- 'पचति' इति धात्वपेक्षं तिबू - शवोः भवतु 55 त्वन्त्यस्य नपुंसके हखविधानात् स्थितिरेव नास्तीति 'अतः ' को दोषः ?, द्वयोर्नकारयोः श्रवणं प्रसज्येत, नैवम् व्यञ्जन20 इत्येव युज्यते, किं खरग्रहणेनात आह--अत एवेत्यादि । । परस्यैकस्य वाऽनेकस्य वा श्रवणं प्रति विशेषाभावात्; ननु उत्तरार्थमिति - उत्तरसूत्रे स्वरग्रहणं प्रयोजनवदित्यर्थः ॥ ६५ ॥ | चैकस्यैको नकारोऽपरस्य द्वावित्येकत्व प्रतिज्ञाभेदः श्रुत्यभेदे किं प्रतिज्ञाभेदः करिष्यति ?, कथं पुनः श्रुतिभेदाभावः ? यावताऽनेकव्यञ्जनोचारणेनाधिकः कालो व्याप्यते, एकव्यञ्जनोच्चारणेन 60 त्वल्पः काल इति, उच्यते - स्वरकालव्यतिरेकेण व्यञ्जनानि काला • न्तरं नाक्षिपन्तीति दर्शनाश्रयेणैतदुच्यते, यत् तु शास्त्रे व्यञ्जनानां कालः परिगण्यते तद् गुरुलाघवनिरूपणया, अनेकोच्चारणे हि प्रयत्नगौरवं भवति, लौकिके तु प्रयोगे गुरुलाघवानादरात् श्रुत्यभेद उच्यते । अन्ये तु व्यञ्जनानां कालभेदमिच्छन्त्येव 166 ननु श्रुतिकृतोऽपि भेदोऽस्ति, तथाहि - 'श्रेयांसि भूयांसि' इति परस्यानुखारे कृते पूर्वनकारस्य श्रवणं प्राप्नोति, अयोगवाहानां स्वरत्वाभ्युपगमात् शिट्वाभावात् कुर्वन्तीत्यत्र परस्य तवर्गान्ये कृते पूर्वस्य णत्वमिति; [ अनुस्वारस्य ] स्वरत्वाभ्युपगमः
I
धु प्राकू । १ । ४ । ६६ ।।
|
त० प्र० - स्वरात् परा या धुदजातिस्तदन्तस्य नपुंसकस्य धुड्भ्य एव प्राक् शौ परे नोऽन्तो भवति । पयांसि 30 तिष्ठन्ति, पयांसि पश्य, उदश्विन्ति, सर्पषि, धनूंषि, अतिजरांसि कुलानि । घुटामिति बहुवचनं जातिपरिग्रहार्थम्, | "औदन्ताः ० [ १. १. ४. ] इत्यत्र औकारस्यान्ता इति समास- 70 तेन-काष्ठति, गोरङ्घि कुलानीति सिद्धम् । स्वरादित्येव ? | परिग्रहात्, ते चानुखार- विसृष्ट- क पा एव । ननु वर्णग्रहणे गोमन्ति कुलानि । शावित्येव ? उदश्विता ॥ ६६ ॥ जातिग्रहणात् द्वयोर्नकारयोरेकोऽनुस्वार आदेशो विधास्यते,
२७०
न्या० स० - स्वराच्छाविति 1 भत इत्येवेति- ननु वर्णादे: “अनाम्स्वरे नोऽन्तः " [१.४.६४ ] इति शौ नागमः सिद्ध एव, आकारान्तस्य तु अन्त्यस्य नपुंसके हस्वविधानात् 26 स्थितिरेव नास्तीति ‘अत:' इत्येव युज्यते, किं स्वरग्रहणेन ? अत आह- उत्तरार्थमिति ॥ ६५ ॥
श० न्या० - घुटामित्यादि । इह धुट इति नपुंसकस्ये । नैतदस्ति-जातेः कार्यासम्भवात् तदाधाराया व्यक्तेः कार्यसम्भ3b त्यस्य विशेषणम्, तत्र तदन्तविज्ञानमित्याह--तदन्तनपुं- | बात् व्यक्तिलक्षणस्थानिभेदादनुखारादेशद्वय प्रसङ्गात् । किल सकस्येति । प्रागिति दिक्शब्दत्वात् तयोगे च पञ्चमीविज्ञा- । “नाम्०" [१.३. ३९.] इति बहुवचनस्यान्यार्थत्वाद् गुणत्वा - 70