________________
[पा० २. सू. १६. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः ।
१५७
50
मतान्तर विधूनयति----ये वित्यादिना, अयमाशयस्ते- पार्वत्या सह पशुपतेः परिणयमभिलक्ष्य हिमवन्तमुपेतस्य षाम्-नियोगो नाम कस्मिंश्चित् कार्य कस्यचित् प्रवर्तनं व्यापा-नारदस्य तेन सह तत्प्रसङ्गे संवादोऽयम्-यज्ञमनुतिष्ठता दक्षेण 40 रणाऽपरपयायम्, तद्भिन्नेऽव्यापारणात्मकेऽनियोगे सूत्रमिदं द्वेषविशेषात् खजामाता शिवः सुता च सती नाहूतौ, तथाऽपि प्रवर्तेत, यथा उदाहरणे 'इहेव तिष्ठ' 'अद्येव गच्छ' इत्यादी निसर्गपितृगृहस्नेहभराऽऽहिता पत्या वारिताऽपि सा यज्ञभूमिप्रयोक्तुापारणात्मिका प्रवर्तना नास्तीति प्रवर्तते सूत्रम् , 'इहैव मुपेत्य क्रमबद्धसकलदेवनिमित्तयज्ञभागेन साकं खपत्युर्यज्ञभागतिष्ठ मा गाः' इत्यादौ प्रत्युदाहरणे प्रयोक्तुापारणमस्तीति न | मनवलोकमाना पत्यनादरकृतद्वेषतो दक्षाय कुझ्यन्ती ईदृशाप्रवर्तत इति ।मतमिदंन युक्तं शास्त्र-लोकप्रयोगविरोधादित्याह- विचारिजनलब्धं वपुरपि पास्पदमिति विमृश्य पूर्व जन्मनि 45 तन्मते शास्त्रेत्यादि-अयं भावः-लक्षणकाराः प्रयुक्तस्य । यदव यागानमध्य स्वशरार खापत
यदैव योगाग्निमध्ये स्वशरीरं त्यक्तवती; तदा प्रभृत्येव या नाम लक्ष्यजातस्यानुशासनं निबध्नन्तीति शास्त्र-लोकयोर्यादृशाः ! सती मत्परायणा मदवधीरणामात्रेण मितु गौरवमनाकलय्या10 प्रयोगा लभ्यन्ते तादृशानां यथायथं निर्वाहो येन व्याख्यानेन ! करुणं प्राणानुत्ससजे, तद्विरहे तत्प्रेमाणं हेलयाऽवगणय्यान्य
भवेत् तदादरणीयम, अन्यथा तेषां लश्यकचक्षकत्वं गौरवा- स्त्रीपरिग्रहो न युक्त इति वुद्ध्या त्यक्तसङ्गः शिवोऽपरिप्रहो वर्तत स्पदं कलङ्कितं स्यादतो यदि प्रकृतेऽनियोगशब्देनाव्यापारणा- ! इति भावार्थः।। त्मकाऽप्रवर्तनस्य ग्रहणे शास्त्र-लोकाश्रितप्रयोगा न विरुद्धबेरन् "जयत्युपेन्द्रः स चकार दूरतो
तदा तदङ्गीक्रियेत, विरोधे तु हेयमेव तदित्यभिप्रेस क्रमेण बिभित्सया यः क्षणलब्धलक्ष्यया। 16 शास्त्र-लोकोभयप्रयोगविरोधं तन्मतोपेक्षकं दर्शयन् प्रथम
दृशैव कोपारुणया रिपोरुरः शास्त्रविरोधमुपन्यस्यति--अमैवाव्ययेनेत्यादि-अम्प्रत्ययेतरा
स्वयं भयाद् भिन्नमिवात्रपाटलम्"॥ विधायकाऽम्प्रत्ययविधायकसूत्रीयसप्तम्यन्तपदप्रयोज्यविषय
[कादम्बरीमालपद्यम् ३.15 तायाः सत्त्वेन यस्योपपदसंज्ञा विधीयते तदेवाऽमन्तोषपद- | विघ्नक्षेपपटीयःस्तुति प्रन्थारम्भे कुर्वन् बाणभट्टो नृसिंह
मव्ययेन समस्यत इति “अमैवाऽव्ययेन" [पाणि० २. २. २०.] स्तौति-जयतीत्यादिना, य उपेन्द्रो हरिः, क्षणं वक्षःस्थलं भेदे20 इत्यस्यार्थः, "धातोस्तन्निमित्तस्यैव" [पाणि० ६.१. : च्छया लक्ष्यतामानीय कोपरक्तया दृशैव न तु नखद्वारा रिपो८०.] इत्यस्य 'यकारादौ प्रत्यये परे धातुसम्बन्धिन एचश्चेद् हिरण्यकशिपोरसे नरसिंहभयात् स्वयं विदीर्णमिव स्वनयनाऽरुणवान्तादेशस्तर्हि यादिप्रत्ययनिमित्तकस्यैव तस्य' इत्यर्थः, "तप- | किरणपातेन रुधिरवत् श्वेतरक्तं चकार स जयतीति भावार्थः। 60 स्तपःकर्मकस्यैव' [पाणि०३. १.८८.] इत्यस्य 'तपःकर्म-: "अद्यैवावां रणमुपगतो तातमम्बां च नत्वा कस्यैव तप्धातो कर्ता कर्मवद् भवति' इत्यर्थः । “लङः |
घ्रातस्ताभ्यां शिरसि विनतोऽहं च दुःशासनश्च ।
तस्मिन् बाले प्रसभमरिणा प्रापिते तामवस्था 25 शाकटायनस्यैव" [पाणि०३.४.१११.] इत्यस्य 'आदन्तात् |
पाच पित्रोरपगतकृपाः किं नु वक्ष्यामि गत्वा" ।। परस्य लडो झेर्जुस् स्यात् शाकटायनस्यैव मतेन' इत्यर्थः, एषु;
[वेणीसंहारे ४. १५.] 65 "येनैव हेतुना०" इति " " [पाणि. ] सूत्रे भाष्ये, “यथैव तर्हि" इति “इको गुण-वृद्धी" दर्शन परिजिहीर्षतः सारथिना तयोः समाश्वासनं प्रार्थितस्य
रणभूमौ दुःशासने कथाशेषीकृते तत्र सम्प्राप्तयोर्मातापित्रो[पाणि० १.१.३.7 इत्यादौ भाष्ये "इहैव स्यात"
दुर्योधनस्योक्तिरियम्-हे सारथे! माता-पितरावद्यैव प्रणम्य ३० "आद्यन्तवदेकस्मिन्” [पाणि० १. १. २०.] इत्यादौ भाष्ये ताभ्यामावां शिरसि घातौ रणभुपमतौ स्वः, तत्र तस्मिन् वाले
प्रयोगाः सन्ति, एषु प्रयोगेषु प्रकृतसूत्रेण लुक् स्यात् , यद्य- दुःशासने भीमेन कथाशेषतां गमिते निर्दयोऽहं पित्रोः समीपं 10 व्यापारणात्मकस्यानियोगस्य ग्रहणं क्रियेत, नात्र किमपि | गत्वा दुःशासनः कास्तीति ताभ्यां पृष्टः किं वक्ष्यामीति ध्यापारणं कश्चित् प्रति क्रियते, सिद्धान्ते त्ववधारणस्यैव सत्त्वेन । चिन्तया दन्दह्यमानचेता न शक्नोमि तो निकषोपस्थातुमिति लुङ् न भवति । शत्रप्रयोगविरोध प्रदर्श्य लौकिकप्रयोगविरोधं । भावः । 33 दर्शयति-"यदैव पूर्व जनने." इत्यादि।
"तरसैव कोऽपि भुवनैकपुरुष! पुरुषस्तपस्यति। . "यदेव पूर्वे जनने शरीरं सा दक्षरोषात् सुदती ससर्ज। ज्योतिरमलवपुषोऽपि रवेरभिभूय वृत्र' इव भीमविग्रहः" 176 - तदा प्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् ॥
[किरातार्जु० १२. २६.] - [कुमारसं० १. ५३.] | व्यासवचनेन महेन्द्राचल उग्र तपस्यन्तमर्जुनमवलोक्य तत्तेजो
AKA
m