________________
१५०
बृहद्वृत्ति-लघुन्यास-बृहन्याससंवलिते
पा०२. सू० १५.]
द्रहणे* इतिन्यायाऽभावे वक्तुमेवाऽशक्यम् , तस्माद्माजग्रहणं । 'ऊढ'शब्देऽपि सत्त्वेन 'प्र+ऊढवान्' इत्यत्रानिष्ठस्याप्यादेशस्य 40 न्यायस्याऽस्य ज्ञापक सुस्थिरम् । न्यायाकारश्च *अर्थवद्रहणे प्रसझापत्तिरपि वक्तुमुचिता, एवं बोधजनकत्वेन तात्प नानर्थकस्य इति, अर्थवद्ब्रहणेऽनर्धकस्याऽग्रहणात्' इति तु
सम्बन्धतया ग्रहणपक्षेऽपि 'ऊढवत्' इति समुदाय इव तद्घटके न्यायस्य तात्पर्यार्थमादाय समाधानग्रन्थः । प्रकृतेऽपि एतच्याय
"ऊढ'शब्देऽपि तादृशतात्पर्यविषयत्वस्य सत्वेनाऽऽदेशाऽऽपत्ति वचनात् सूत्रोपात्तरेषैष्यादिभियों योऽर्थोऽभिधीयते स्वविषयक- रस्त्लेवेति वाच्यम् , तादृशवृत्तितानिरूपकतात्पर्यायधिकरणस्वस्य बोधजनकतया तात्पर्यविषयत्वरूपसम्बन्धेन तत्तदर्थविशिष्टेष्वेव विवक्षणात् फलोपधायकत्वग्रहणपेक्षे, तादृशतात्पर्यविषयत्व-45 शब्देषु परेवनेन सत्रेणाऽऽदेशः स्यादनत तत्तदर्थाऽविशिष्टे- पर्यायधिकरणत्वस्यैव विवक्षणाच तादृशतात्पयविषयत्वस्य विति हेतोः सूत्रोपात्ततत्तदानुपूर्व्यवच्छिन्नैः प्रत्याय्यमाना
सम्बन्धतया ग्रहणपक्षे तादृशपर्यायधिकरणत्वस्य 'ऊढवत्'नामर्थानां तत्तदानुपूर्व्यवच्छिन्नैरेव 'प्र+एषते, प्र+एष्यते, | शब्दघटकोढशब्देऽभावेन समुत्थापिताया आपत्तेरभावात् । 10प्र+ऊढवान् इत्यादिघटकैस्तत्तच्छब्दैः प्रत्यायनाऽभावाद नाऽने- ननु ऊडत्वरूपानुपूठयोः शास्त्रप्रतिपायायाः 'ऊढवत' शब्दनाऽऽदेशः सम्भवति । ननु मा भदियमापत्तिर्यतो यक्तिसिद्धो ! घटकोदशब्दे सत्त्वेऽप्यूटवच्छब्दीयवहनकर्थबोधकताया ऊढ-50 ज्ञापकसिद्धो वाऽयं न्यायो जागर्ति, परमेतेन न्यायेन स्वविषयक- शब्देऽभावेन मा म्माऽयमादेशो भवत्, परम् ऊढिमाचष्ट बोधजनकत्वरूपेण लघुना सम्बन्धेनैवाऽर्थविशिष्टस्य शब्दस्य
इत्याद्यर्थ “णिज बहुलम०" [३. ४. ४२.] इति णिचि कार्यबोधने क्षत्यभावाद् गुरुणा खविषयकयोधजनकतया तात्पर्य- "भ्यन्त्यख." [७.४.४३.1 इत्यन्त्यखरलोपे निष्पन्नस्य 15 विषयत्वरूपसम्बन्धेनाऽवैशिष्ट्यस्य ग्रहणेन किमपि फलमिति
'कढि' इत्यस्य प्रशब्दयोगे 'प्र+ऊदि' इति स्थिते शास्त्रप्रतिपाचेद्?न-तादृशबोधजनकत्वमात्रस्य सम्बन्धवे स्वरूपयोग्यत्वस्य
maa छाया उदित्वरूपानपव्याट्रिाटी
ह, अटिशब्दीयेषु वहन वहनकर्मका-55 जनकत्वस्य ग्रहणे बोधजनकताऽवच्छेदकाऽऽनुपूर्वीमत्त्वरूपस्य ऽऽग्ल्यान-वहनकर्मककरणाद्यर्थवन्यतमस्य वहनकर्मकाऽऽख्यातस्य 'ऊढवान्' इत्येतद्धटकोढशब्देऽपि सत्त्वात् 'प्र+ऊढवान्' । नादेश्व ऊढिशब्दे सत्त्वेन तत्राऽनेन आदेशः कथं न भवतीत्याइति स्थितेऽनेन सूत्रेणौकाराऽऽदेशे 'प्रौढवान्' इत्यापत्तिः | शङ्कते-कथं तहीति । समाधत्ते-ऊदशब्देनेति-अयं 20 सुस्थिरा स्याद् , अतः कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्याधि- भावः-स्यादियोग्यस्यैवोढशब्दस्य ग्रहणेनेव *साहचर्यात् सदृशकरणवृत्तित्वरूपस्य फलोपधायकत्वस्य जनकत्वस्य ग्रहण कर्तव्यम् ,
| स्यैव इतिन्यायबलेन स्यादियोग्यस्यैवोढिशब्दस्यापि ग्रहणेन 60 तथा च ऊढशब्दाद् यदा वहनकर्माद्यर्थानां बोधो भवेत् तदा
णिजन्तस्य स्यादियोग्यताया अभावान्नाऽनेनाऽऽदेश इति । तस्य 'प्र'शब्दात् परतया स्थिती बोधरूपकार्याव्यवहितप्राक्क्षणा
अनेनाऽऽदेशे कृते सति प्रौढ प्रौडिप्रभृतिशब्देभ्यो णिचि तु वच्छेदेन बोधाधिकरणवृत्तित्वस्य सत्त्वेनाऽनेनाऽऽदेशसम्भवेऽपि
| 'प्रौढयति' इति रूपं निर्बाधमेवेत्याह-प्रौढादिशब्दात् 26 कामिनीज्ञानान्यकार्यमा प्रति प्रतिबन्धिकायाः कामिनीजिज्ञा-तुशत ॥ । सायाः, अन्यविधस्यैव वा कस्यचित् प्रतिबन्धकस्योपस्थितौ यदा ।
न्या० स०-प्रस्येत्यादि । अवर्णस्य कार्यिणोऽनुवृत्तेस्तस्य च 65 'अ' शब्दादू बोधो न भवेत् तदा तत्र योधरूपकार्याव्यवहित-1
प्रशब्देन सामानाधिकरण्यायोगाद् अवयवावयविसम्बन्धे षष्ठीत्याहप्राक्क्षणावच्छेदेन बोधरूपकार्याधिकरणवृत्तित्वस्याऽलीकतया
प्रशब्दसम्बन्धिनोऽवर्णस्येति । यदा 'आ+ईष्य' इति क्रियते तस्य प्रशब्दात् परतया स्थिताविष्टोऽप्ययमादेशो न स्याद् अतो
तदापि "ओमाडि" [१.२.१८.] इत्यस्य विषयेऽपि "उपसर्ग30 बोधजनकत्वमात्रस्य सम्बन्धतामुपेक्ष्य बोधजनकत्वेन तात्पर्य
स्याऽनिणे." [१. २. १९.] इत्यस्य प्राप्तिरेव *उभयोः स्थाने०* विषयत्वस्य साऽऽद्रियते, एवं च प्रतिबन्धकविशेषवशात्
| इति न्यायेन 'आई' इत्येतयोरुभयोः स्थाने निष्पन्नस्य एतो यदा 70 'प्र-ऊढः' इत्यादी बोधस्याऽनुदयेऽपि बोधजनकत्वप्रकारक- आङा व्यपदेशस्तदा “ओमाडि"१.२.१८.] इत्यस्य , अन्यथा तात्पर्यविषयताया अनिबांधेन तेन सम्बन्धेनाऽर्थवशिष्ट्य- उपसर्गस्य" [१.२.१९.] इत्यस्येत्यत आह-यसिन मादायानेनादेशस्य सम्भवः । न च बोधजनकत्वस्य फलोपधायक- प्राप्त इति-प्राप्त एवेत्यवधारणं व्याख्यानात् ॥ १४ ॥ त्वरूपस्य ग्रहणपक्षे 'प्र+ऊदः' इत्यत्रेटस्याप्यादेशस्य प्रतिबन्धकविशेषक्षपितबोधदशायामप्रसङ्गाऽऽपत्तिरिव 'ऊड' शब्दबोध्यार्थ- खैर-खयेक्षोहिण्याम् । १।२।१५॥ विषयकबोधस्य 'ऊढवत्'शब्दतो बोधदशायां तादृशबोध- त०प्र०-'स्वैर स्वैरिन् अक्षोहिणी' इत्येतेषु भवर्णस्य 75 रूपकार्याव्यवहितप्राक्क्षणावच्छेदेन बोधरूपकार्याधिकरणवृत्ति- परेण स्वरेण सहितस्य ऐत औत' इत्येतावादेशौ भवतः। त्वस्य 'ऊढवत्' इति समुदाये सत्त्वस्येव तद्घटकीभूते स्वस्येर:-स्त्रैरः, घञ् ; व ईरोऽत्रेति-स्वैरमास्थताम् ; स्वय
- ramanaparmanarmniurrian-amnarane....
...
.
.
..
...