________________
[पा० २. सू० ६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः ।
| तवोदकम् । तवोढा । गङ्गोदकम् । सोढा । वृक्ष इन्द्रम्,
एवमन्ततयाऽपि न कस्यापि साधोः शब्दस्य श्रूयते यदर्थ अवर्णस्येवर्णादिनैदोदरल । १ । २ । ६ ॥ स्थानिकोटावपि लत्वेनोपादानं साफल्यमञ्चेत्, तथा च लुकारान्ते ऌकारादौ वा शब्दे स्वप्रयोजनमर्पयताम् 'ऌति' 'लतः परैः सहितस्य यथासंख्यमेत् ओत् अर् अल इत्येते त० प्र० - भवर्णस्य स्थाने इवर्णोवर्ण-वर्ण-वर्णैः 40 इत्यादिशब्दानां सूत्रे ग्रहणं व्यर्थमिति चेद्, न यदृच्छाशब्दार्थ- | आदेशा भवन्ति । देवेन्द्रः । तवेहा । मालेयम् । सेक्षते । 5 मनुकरणशब्दार्थं च तेषामावश्यकत्वात् । स्वेच्छयैकस्यां व्यक्तौ सङ्केत्यमानः शब्दो यदृच्छाशब्दः, यथा - लुतक इत्यादिः, जातिगुण-क्रियाप्रवृत्तिनिमित्तकानां घट-शुक्ल-पाचकादिशब्दानामिव शब्दप्रवृत्तिनिमित्तकस्य संज्ञाशब्दाऽपरपर्यायकस्यास्य यदृच्छाशब्दस्याप्यभ्युपगन्तव्यत्वात् । एवं कृतादिशब्दस्थस्य कृशब्द10 स्यानुकरणे कृते वा, ‘गम्लु’ 'शक्ल' इत्यादिशब्दानामनुकरणे कृते वा स्याद्वादाश्रयणेनानुकार्यानुकरणयोर्भेदविवक्षया तस्यानुकार्यरूपार्थबोधकत्वेनार्थवत्त्वानामत्वे शब्दस्य लकारान्तत्वमपि सूपपादमिति तदर्थमपि तेषामावश्यकत्वात् । देवतावाचकस्य 'ल' शब्दस्य सत्त्वाच्च ।
इन्द्रमित्यादौ च ङौ जस इकारे चैकपदाश्रयत्वेनान्तरङ्गमेत्वमेव भवति, न तु परपदाश्रितं बहिरङ्गमिकारस्य 45 दीर्घत्वम् । परमर्षिः । तवर्कारिः । महर्षिः । सर्कारेण । तवल्कारः । सल्कारेण । त्रिमात्रादेरपि स्थानिनः स्थाने द्विमात्रावेवैदोतौ भवतः, सूत्रे तयोरेव विवक्षितत्वात् । अवर्णस्येति किम् ? दधीदम् । मधूदकम् । पितृषभः । क्लकारः । इवर्णादिनेति किम् ? दण्डाग्रम् ॥ ६ ॥
50
15
ननु दीर्घ कार एव नास्तीति लकारस्य स्थानित्वेऽपि दीर्घविधाने ऋकाररूपस्थान्यन्तरप्रत्यासन्नो दीर्घ ऋकारः “समानानाम् ०" [१.२.१.] इत्यनेनैव भविष्यति, उभयोः स्थाननोर्मध्ये एकस्य स्थानिन ऌकाररूपस्यापरस्य ऋकारस्य सूत्रोदाहरणसम्पत्तयेऽवश्यं स्थाप्यमानत्वादिति सूत्रं पुनरपि व्यर्थ - 20 मेवेति चेद्, न-दीर्घस्य लुकारस्याभावे प्रमाणाभावात् । अत एवावर्णवर्णादीनामिवाष्टादशविधत्वसादृश्यमूलकं समानत्वमस्य व्यपदिश्यते, इतरथा षड्विथहखभेद षडिधलुतभेदाभ्यामस्य द्वादशविधत्वमेव स्यादित्युक्तसादृश्यघटनाया विरहे समानत्वव्यपदेशो योगसंवलितरूढिमूलको न स्यात्, अभिप्रैति भगवाना25 चार्यस्तु संज्ञारूप समानपदे योगसंवलितामेव रूढिम् ।
किश्च साजात्यसम्पादकत्वेन दर्शितो न्यायस्तरलः, अत एव “ऋ-ऌति” [ १.२. २.] इत्यत्रो भयोरप्युपादानम्, एवं च तन्यायानाश्रयणेऽत्यावश्यकमिदं सूत्रम् ॥ ५ ॥
|
न्या० स०-- ऋस्तयोरिति । अथ ऋकार-लकारयोः सजा30 तीयत्वस्य पूर्वं प्रतिपादितत्वात् “समानानां तेन० " [१.२.१.] इत्यनेनैव द्विमात्र ऋकारः सेत्स्यति, किमनेन ? न च वाच्यं क्लऋषभ इत्यत्र लकारस्य स्थानित्वाद् दीर्घत्वे, प्रत्यासन्नत्वाद् लकारः स्यादित्यादि यतो द्वयोः स्थानित्वमुक्तं तत्र ऋकारमेव स्थानिनमाश्रित्य दीर्घे क्रियमाणे प्रत्यासत्त्या ऋकार एव भविष्यति, 35 सत्यम् - स्यादेवं यदि सकारस्यैव स्थानित्वे किचिनियामकं स्यात्, यावता द्वयोः षष्ठी - तृतीयानिर्दिष्टयो: स्थानित्वमिति पूर्व परं वा लकाररूपं स्थानिनमाश्रित्य दीर्घे क्रियमाणे दकारोऽपि स्यात्, ऋकार एष चेष्यते इत्येतदर्थमस्यारम्भ इति ॥ ५ ॥
१११
श० न्या० अनुसन्धानम् - अवर्णस्येवर्णादीत्यादि- 'अवर्णस्य' इति स्थानिबोधकं पदम् 'एदोदरल्' इत्यादेशबोधकं पदम् । अवर्णस्येति - अश्वासौ वर्णश्चेत्यवर्णस्तस्य तथा । ननु कर्मधारयसमासः पूर्वोत्तरपदार्थयोरभेदेनान्वये सम्भवति भवति, यथा - नीलोत्पलमित्यादौ, अथ च विशेष्यभूतोऽर्थो 55 बहुत्र प्रसन्नपि सेतुना जलप्रवाह इव विशेषणेन सङ्कोच्यते, फलतो विशेषणसीनि विशेष्यार्थ आत्मानं समर्प्य विश्राम्यति;
इह नीलोत्पले समासे उत्पलोऽर्थ उत्पलत्वेन रक्तशुक्लाद्युत्पलेषु प्रसरन्नपि नीलत्वेन सङ्कोच्यमानः श्यामलेतरस्मिन् कमले न विश्राम्यत्यपि तु श्याममात्रकमले, एवमिहापि 'अवर्ण' इति 60 कर्मधारयसमासे वर्णोऽर्थो वर्णत्वेने कारककारादिषु प्रसन्नप्य - त्वेन सङ्कोच्यमानोऽत्वावच्छिन्नेतरस्मिन् न विश्राम्येदपि त्वत्वावच्छिन्नमात्र इति । 'अवर्ण' पदेन फलतो यद्यत्वावच्छिन एव विवक्षितस्तदा 'अवर्णस्य' इति स्थाने 'अस्य' इत्येवमुपादानेऽपि 'दण्डचकादिकारणको घट:' 'जलाहरणसाधनो घटः' इत्यादी 66 aarta घटत्वावच्छिन्नस्य सकलघटस्येवात्वावच्छिन्नस्य सकलस्य [अष्टादशभेदभिन्नस्य ] ग्रहणे सिद्धे वर्णग्रहणमपार्थकमिति चेत्, सत्यम् - व्यर्थं सद् वर्णग्रहणं *वर्णग्रहणे स्वसंज्ञकस्यापि ग्रहणम् * इति नियमयति, तेन वर्णग्रहणातिरिक्तस्थले "एदोतः पदान्तेऽस्य लुक्” [ १.२. २७. ] " लुग स्यादेत्यपदे” [ २.70 १. ११३.] “आत्” [ २.४ १८ ] इत्यादौ केवलस्य अकारस्यैव ग्रहणं भवति, न त्वाकारस्य, सत्याकारग्रहणे तेषु प्रथमेन 'तेऽत्र' इत्यत्रेव 'ते आगच्छन्ति' इत्यत्रापि आलोपः स्यात्, द्वितीयेन 'सः' 'पचन्ति' इत्यादाविव "पां पाने" इत्यतोsaतन्यां तृतीयपुरुषैकवचने अमि 'अपाम्' इत्यादावपि आलोप: 76 स्यात्, स्याच तृतीयेन 'खवा' इत्यत्रेव कीलालपाशब्दादौ