________________
बृहद्वत्ति-बृहन्यास-लघुन्याससंबलिते पा० १. सू० ४०.] w wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww. लब्धान्वर्थवाचकस्य सङ्ख्यानकरणाभिधायिनो नियतानियत- म भविष्यति का क्षतिः । अथैवमपि अन्वर्थत्वपक्षे सयानसङ्ख्यावाचिनः सर्वस्याक्षेपेण एकादीनां बह्वादीनां च संज्ञा सिद्धा, करगत्वेनैकादीनां ग्रहणं भवतु, बह्वादीनां ग्रहणं कथं भविष्यति ? पश्चात् 'बहु-गणम्' इति योगः, अत्र सङ्ख्यापदानुवर्तनेन | नहि बह्लादिमिरेकादिभिरिव सङ्ख्यायत इति न वाच्यम् , बह्वादिबहुशब्दो गणशब्दश्च सङ्ख्यासंज्ञिनौ भवत इत्यर्थः सम्पत्स्यते। भिरपि खव्याप्यत्रित्वादिद्वारा सङ्ख्यायत इत्यस्त्येव सङ्ख्यानकर5 सेयं सयासंज्ञा बहादीनामपि 'सङ्ग्या' इति विभक्तयोगेनैव ! णत्वेन सङ्ख्यात्वम् । एवं गणशब्दस्यापि । डत्यन्तऋतिशब्दस्य 45 सिद्धेति द्वितीययोगेन तेषां संज्ञाविधानं कल्पयति-'अर्थान्तर- सङ्घयानकरणीभूतार्थविषयकप्रश्नार्थकत्वेन सङ्ग्यात्क्व्यवहारः । वाचित्वे सति बहुत्ववाचिनश्चेत सङ्ख्याकार्य तर्हि बहु-गणयोरेव' | अत्वन्तेषु कियच्छब्दे कतिशब्दवदेव सङ्ख्यात्वम् , यावत्-तावत्इति, तेन वैपुल्याद्यर्थान्तरवाचिनां भूर्यादीनां न संज्ञा, यद्वा- | एतावत्-शब्दादौ च सत्यया परिच्छेदबोधतात्पर्यकत्वदशायां
अनियतसङ्ख्यावाचिनां चेद् बहु-गणयोरेवेति नियमः, अनन्त- | सङ्ख्यानकरणीभूतैकत्वादिरूपसङ्ख्यात्वव्याप्यधर्मविशिष्टबोधकतया 10 शब्दवदनन्तवाचिशतशब्दस्य सङ्ख्याकार्याभाव इष्ट एवेति । | सङ्ख्यात्वं बोध्यम् , इयाँस्तु भेद:-एकादीनां नियतविषयपरिच्छेद-50
परे तु-परस्परसाहचर्यात् सङ्ख्याध्यापकार्थवाचिनोरेव बहु- हेतुत्वं तावदादीनामनियतविषयपरिच्छेदहेतुत्वमिति । इत्थं च गणयोर्ग्रहणम्, न तु सङ्घ-वैपुल्यवचनयोरिति व्यर्थाऽन्वर्थसंज्ञा, | सूत्रस्य "बहु-गगडत्यतु सङ्ख्या" इत्याकारकत्वे सर्वमनाकुलमेव । महासंज्ञाकरणेन तु प्रदेशेषु लोकप्रसिद्ध केवलयोगार्थस्यापि ग्रहण- | परन्तु इदमवधेयम्-प्रथमे नियमत्वकल्पे 'सङ्ख्या' इति योगमिति नियतविषयपरिच्छेदहेतुभूतस्य सल्यानकरणमेकत्वादिक- | विभजनम् , तत्रापि संज्ञामात्रनिर्देशात् संज्ञा-संज़िभावानुपपत्तिः, 15 मभिदधत एकादेः सङ्ख्याकार्य सिद्ध्यति । नियतविषयपरिच्छेद- तन्निवृत्तये संज्ञिनामाक्षेपः, संज्ञाया अन्वर्थताश्रयणम् , अन्वर्थ-55 हेतुत्वं चात्र यद्धर्मप्रकारकनिश्चयोत्तरं लोके गणनायां प्रसिद्धा ये | ताश्रयणेऽपि *सकृदुचरितः शब्दः सकृदर्थ गमयतिः इत्यस्य खातिरिक्ता यावद्धमोस्तद्धर्भप्रकारकसंशयसामान्यं नोदेति तद्धर्मा- | सत्त्वेनाऽऽवृत्तिराश्रयणीया । तथा द्वितीययोगे पूर्वयोगेन सिद्धिवच्छिन्नगचकत्वम्, यथा-'त्रयो घटाः' इत्युक्तौ त्रित्वाभावा- हेतूकवैययेन वाक्यान्तरकल्पना. पूर्वयोगीयोद्देश्यतावच्छेदक
ऽप्रकारकत्व-त्रित्वप्रकारकत्वरूपनिश्चयस्य प्रतिवन्धकतया एकत्व- | व्यापकावच्छिन्ने नियामकयोगीयोद्देश्यतावच्छेदकव्यापकनियम्य20 द्वित्व-चतुष्पादियावद्धर्मप्रकारकसंशयाः नोदेतुं प्रभवन्तीति त्रित्व- योगीयोद्देश्यतावच्छेदकव्याप्यधर्मावच्छिन्नातिरिक्तत्वेन सङ्कोचः,60 वाचकत्वात् त्रिशब्दस्य नियतविषयपरिच्छेदहेतुत्वम् , एवं | सड़याशब्दानुवृत्तिश्च. इत्यादि बह गौरवं भवतीति तत्पक्षो नादचतुरादिशब्दानामपि, बह्वादीनां तु 'बहवो घटाः' इत्युक्तौ | रणीयः। द्वितीयकल्पे-साहचावलम्बनम् , एकादीनां प्रदेशेषु बहुत्वप्रकारकनिश्चयसत्त्वेऽपि पञ्च वा दश वा विंशतिवो ग्रहणार्थ महासंज्ञाकरणसामर्थ्येन योगार्थस्य ग्रहणम् , योगार्थमा
घटा इत्यादिसंशयस्य जागरूकतया नियतविषयपरिच्छेदहेतुत्वं त्राद् बहादीनां सङ्ग्रहो न भवतीति योगानपेक्षार्थस्यापि ग्रहणम् , 25 नास्तीति योगविभागपक्षः, तत्पक्षे नियमार्थत्वाद्युक्तिश्च न घटते, तदुभयस्य बोधसम्पदे तत्तद्धर्मावच्छिनार्थनिरूपितशक्तिज्ञाना-65
सञ्जयाकार्यार्थ बहु-गणयोः स्वयं कृतार्थत्वेन नियमत्वायोगाद्" | धीनतत्तद्धर्मावच्छिन्नार्थविषयकोपस्थित्योः शाब्दविशेष प्रति इत्याचक्षते ।
पृथक् कारणत्वम् , इति यहुविधकल्पनागौरवमिति तत्पक्षोऽप्यननु पक्षद्वयस्याप्यत्र वचनमुन्मत्तफ्लपितायतेतराम, तथा- | नादरणीय एव । “उत्सतु सङ्घयावत्" "बहु-गणे भेदे" इति हि-योगविभागेनान्वर्थत्वपक्षे नियमत्वपक्ष इति प्रथमः कल्पः न्यासे तु न काऽपि विडम्बनेति तदादरः सूत्रकारस्य प्रशस्य 30 नियतविषयपरिच्छेदहेतुत्वाभावेन नियमत्वपक्षो न युक्तः, पर- | इति मन्महे ।
70 स्परसाहचर्य तु सङ्घ-वैपुल्यवाचिनोहणं विहन्तीति द्वितीयः । न चैवं सति प्रकरणभेद इति वाच्यम् , संज्ञासूत्राणां समाकल्प इदानीमुक्तः, तत् कथं युज्येत ? स्वयं तु सूत्रे भेदग्रहणं | तत्वाद् अतिदेशसत्राणां चारम्भात् । न चैवमप्येकस्मिन् पादेकृतमिति सङ्ख्यावाचिनौ बहु-गणौ गृह्णीयाद् वैपुल्य-सङ्घवाचिनी ऽधिकारद्वयमनुचितमिति वाच्यम्, यतो न ह्येवंविधो नियतिरयेदिति फलस्यान्यथासिद्धत्वेन नियमत्वोक्तेः परस्परसाहचर्यो-मोऽस्ति. यद एकस्मिन् पाद एकेनैवाधिकारेण भवितव्यमित्यास्तां 35 क्तेाऽनुचितत्वादिति चेत्, न-उक्तकल्पयोरन्यतरेण कतरेण- | बहविस्तर इति ॥४०॥
76 चिद् भेदग्रहणमन्तराऽपि सति निर्वाहे भेदग्रहणमपि न कार्यमिति तात्पर्येण पक्षद्वयस्यास्योक्तत्वात् ।
न्या० स०-बहुगणमित्यादि । वैपुल्य इति यथा रजोननु मेदग्रहणाभावे "वहु-गण-डत्यतु सङ्ख्या" इलाकारकमे-गणः, रजःसंघात इत्यर्थः । अथ बहु-गणशब्दयोमेंदवचनत्वात् कमेव सूत्रं तवस्तु, योगविभागो थेति चेत् , सत्यम्-अस्त्वेक-- सहयात्वमरत्येत्र, यतो भेदः परिगणनं सङ्खयेति, ततश्चैक-ब्या दीना40 मेवेति वयमपीदानीमभ्युपेमः, सम्पूर्णसूत्रमेवान्वर्थत्वपक्षे निया- | मिव बडु-गणशब्दयोरपि लोकादेव सङ्ख्यात्वसिद्धौ किमनेनोतिदेश