________________
बृहद्वृत्ति-वृहल्यास लघुन्याससंवलित
पा० १. सू० ३९.)
ranmarwaranaarinirmanndwwwanm
वचनाद् एकवचनान्तस्य स्त्रीलिङ्गता, न तु समाहारप्रयुक्त नपुं-। इति विग्रहवाक्यम् ; “सङ्ख्या-डते."[६.४.१३०.1 इति 40 सकत्वमिति विशेषः । एकविंशत्यादयः सङ्ख्यायां सङ्खयेये च | क्रीतार्थे कप्रत्यये 'ऐकायें" ३.२. २८.इति मिसोलुपि वर्तन्ते । सङ्ग्येयपराणां सङ्ख्याशब्दानां सरूपाणामेकशेषो द्वन्द्वो कतिक इति तदितान्ता यत्तिः वा न भवतीति एकश्चैकश्च ‘एको' 'एकैको' इति वा न भवति ।।
___ ननु उतिप्रत्ययान्तेऽतिदेशमन्तराऽपि “सङ्ख्या-डते." 5 सङ्ख्यापराणां सरूपाणां विंशत्यादीनामेकशेषो भवतीति प्रागयो ।।
|[६. ४. १३०.] इति सूत्रे सहयाग्रहणपार्थक्येन उतिग्रहणाचाम । विरूपाणां सङ्ख्येयपराणां सङ्ख्य शब्दानां तु सङ्कलन
कलन- देव कतिक इत्यत्र कप्रत्ययः सेत्स्यतीति व्यर्थोऽतिदेश इति 45 तात्पर्येण द्वन्द्वो न भवति, यथा-एक-द्विमात्राः हुताः' इति ।
चेत्, सत्यम्-सवयाग्रहणेन ग्रहणाहेस्यापि कतिशब्दस्य त्यन्तअसङ्कलनतात्पर्येण तु द्वन्द्वो भवत्येव, यथा-"एक-द्वि-त्रिमात्रा
त्वेन 'अशत्तिष्टेः' इति प्रतिषेधः स्यादिति तदुज्जीवनाय हि हख-दीर्घ-प्लुताः” इत्यादिसारार्थोऽनुसन्धेयः ।
डतेः पृथग्ग्रहणम् । 10 विंशत्यादिशब्दा व्यादिशब्दाश्च धर्मशक्ता एव, न तु धर्मि
नन्वानुपूर्वीप्रकारकोपस्थितिप्रयोजकपदोपादाने *अर्थवदहणे [सद्धयेय ]शक्ता इत्याद्यपि मतान्तरं यद्यप्युपलभ्यते तथाऽपि
नानर्थकस्य* इति न्यायः प्रवर्तत इति प्रकृतेऽपि तिशब्दस्य 50 प्रकृतानुपयोगितयेदानी विचारनिकषे तन्नाऽऽनयामः। सेयमेक
स्वरूपबोधकत्वेनानेन न्यायेन 'अशत्तिष्टेः' इत्यत्राऽर्थवत एय व्यादिका कुतो ज्ञातव्येत्यत आह-'लोकप्रसिद्धति, यथा
तेर्ग्रहणेन. इतिघटकस्य तेरनर्थकतयैव न प्रतिषेधप्राप्तिरिति चेत् . घट-पटादयः शब्दा लोके घटायर्थबोधने प्रसिद्धास्तथैव एक
मैवम्-ष्टिशब्दस्य तिप्रत्ययान्ततया त्यन्तप्रतिषेधेनैव सिद्धी त्वादिसयार्थाभिधाने एकादयोऽपि प्रसिद्धा इत्यर्थः । इवार्थे
पृथक् ष्टयन्तप्रतिषेधस्याव्युत्पत्तिपक्षज्ञापनात्. तत्पक्षे च निरुक्तजायमानो वत्प्रत्ययः सादृश्यं द्योतयति, सादृश्य चात्र क्रियागत
न्यायाप्रवृत्तेः प्रतिषेधादेव कप्रत्ययमिति तदर्थ उत्तेरुपादान-55 मभिप्रेतमिति सदृशक्रियां बोधयितुमाह - तत्कार्य भजत
| मावश्यकम् । इति-सङ्ख्याशब्दस्य प्रकृते सङ्ख्यापरत्वं सङ्ख्यावाचक्रपरत्वं च प्राक् |
किञ्च, सङ्ख्यात्वेनैव कप्रत्यग्रसिद्धी क्रियमाणं डतिग्रहणम् प्रतिपादितम् , तत्र सङ्घयावाचकपरत्वे तच्छन्देन सङ्ख्यावाचके
*अर्थवद्रहणे. * इति न्यायस्याऽनित्यत्वं ज्ञापयति, एवं सत्य20 त्यस्य परामर्शः, सङ्ख्यापरत्वे लक्षगया तच्छब्दस्य सङ्ख्यावाच
नर्थकस्यापि तिशब्दस्य प्रणेन कतीत्यादौ त्यन्ते प्रत्ययप्रतिकोऽर्थः, उभयथा 'तत्कायम्' इत्यस्य सङ्ख्यावाचककार्यामलों
षेधः स्यादिति तदुजीवनेन इतेः पृथरग्रहणं चरितार्थम् । 60 लभ्यते। वटितत्वादतिदेशसूत्रमिदम् । अतिदेशस्य च निमित्त
ज्ञापनस्थले च स्वाशे चारितार्थ्यमन्यत्र फलं च किश्चिदवश्य व्यपदेश-तादात्म्य-शास्त्र-कार्य-रूपा-ऽर्थभेदेन सप्तविधत्वेऽपि
भवतीत्यनित्यत्वज्ञापनस्यान्येन फलेनापि केनापि भवितव्यम् , रूपाद्यतिदेशानामनिष्टसम्पादकत्वेन प्रकृते नाश्रयणम्, शास्त्रा
तच फलं प्रकृते एतदेव, यत्-एकसप्ततिरित्यादौ त्यन्तत्वेन 25 तिदेशस्याश्रयणे क्षतिविरहेऽपि तदतिदेशस्य कार्यरूपपरमुख
प्रतिषेधः सिद्धः, अन्यथा [ नित्यत्वे ] परिमाणार्थमादायार्थवान् निरीक्षकतया वरं कार्यातिदेश एवेति तथैव व्याचष्टे स्म । तथा च |
'ति'शब्दः प्रत्यय एव सम्भवेदिति प्रत्ययत्वज्ञाने "प्रत्ययः 65 सङ्ख्याशब्दस्य सङ्ख्याकककार्याश्रयणे लाक्षणिकतया सङ्ख्याकर्तृ- |
प्रकृलादेः" [ ७.४. ११५.] इत्येतद्बललभ्यतदन्तविधौ सति ककार्याश्रयण दशकार्याश्रयणं इत्यन्ताऽत्वन्तवृत्तीति वाक्यार्थः ।
त्यन्ते सप्ततिशन्दादौ कप्रत्ययनिषेधेऽपि ऊनाधिकग्रहणाभावेन सरिता
निधी आशिक *यथोद्देशं निर्देशः इति पूर्व उतिप्रत्ययान्तस्यातिदेश- |
एकसप्तत्यादिशब्दस्त्यन्तत्वेन न गृह्यतेति तन्त्र निषेधाप्रवृत्ती 30 प्रयोजनं दर्शयति-कतिभिरित्यादि-"कुंक शब्दे" इत्यतः | कप्रत्ययापत्तेः अनित्यत्वे तु 'अशत्तिष्टः' इत्यत्रत्यतिशब्दः प्रत्यय "कोर्डिम्" [उणा० ९३६. ] इति डिमि “हित्यन्त्य०" [२.
एव ग्रहीतव्य इति नियमाभावे "प्रत्ययः प्रकृत्यादेः[७.४.११७.] 70 १. ११४.] इत्यन्त्यस्वरादिलोपे किम्शब्दः, का सहया मान
इत्यस्याप्रवृत्ती “सङ्ख्या-डतेः०” [६. ४. १३०.] इत्यत्र मेषामिति “यत्तत्किमः०" [७.१, १५०.] इति उतौ काति
सङ्ख्यापदेनाऽभेदान्वयोपपत्त्यर्थ कल्पनया तदन्तविधिलाभेऽपि शब्दः, स चाय स्वभावाद् बहुवचनावषय एव, ततः "हतु- “प्रत्ययः "[७. ४. ११५.] इत्येतत्प्रवृत्तिवलेन लभ्य ऊना35 कर्तृ." [२. २. ४४.] इति भिसि “सो रुः" [२. १.७२.] धिकग्रहणाभाव इदानीं न लभ्येतेति त्वन्तत्वसत्त्वादेकसप्तत्याइति सत्वे “रः पदान्ते." [१.३.५३.] इति विसर्गे च कतिभि- | दावपि प्रतिषेधः सिद्ध्यति ।
75 रितिः क्रीयते स्मेति कीतः, "डक्रीगर द्रव्यविनिमये" इत्यतः बस्ततस्तु उत्यन्ते सयाकार्यातिदेशः कतिक इत्यत्र केवलं "क-क्तवतू" [५. १. १७४.] इति कर्मणि ते कर्मण उक्त-कप्रत्ययमुत्पाद्यैव म कृती भवति, 'कतिधा' इत्यत्र “सडयाया वाद् "माम्नः प्र." [२. २. ३१.] इति सिः; कतिभिः क्रीत था" [७. २, १०४.1 इति धाप्रत्ययम् , 'कतिकृत्वः' इत्यत्र