________________
[पा० १. सू० ३५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः ।
aanaanaamanane
"यश्वोरसः" ६.३.२१२.1 इति तसिः। भाम-उच्चै- ! ऽव्यय." [७.३.८.] इति विहितस्य च ग्रहणं भवति, यत एतावेव स्तराम् । उच्चस्तमाम् ॥ ३४ ॥
तयोर्वत्-तस्योरविभक्तित्वेन हिताविति व्युत्पत्त्या तद्धितावित्यभिधी- 40
यते । अस्मिंश्च व्याख्याने "कित्याधेऽव्यय." [७.३.८.] इत्यनेन श० न्या०-वत्-तस्यामिति-त्रिपदः समाहारो द्वन्द्वः, । इत्यन्तेन इदमेव सूत्रं संपूर्ण गृह्यते, आदिशब्देन तु "धातोरनेकतदन्तविधिः पूर्ववत् । 'आम्' इति षष्टीबहुवचनस्य तद्धि- स्वर" [३. ४. ४६. ] इति विहितस्य कसु-कारस्थानस्येति । 5 तस्य परोक्षास्थाननिष्पन्नस्य चाविशेषात् त्रयाणां ग्रहणं प्राप्नोति, तथा दरिद्राञ्चकृवद्भिरित्यत्रामन्तस्याव्ययत्वेऽपि कुत्सितायथें "अन्यद्वयोरेव चेष्यते, अतिव्याप्युपहतवादलक्षणमेतद् इत्याह-वस्- | यस्य को दच" [७. ३. ३१.] इति अक् न भवति, 45 तसीत्यादि । अयमर्थः-वत्-तसी अविभक्ती, तत्साहचर्यादामो- | अपरिसमाप्तार्थत्वेनामन्तस्य कुत्सितार्थासंभवाद् इति । उच्चस्तरा. ऽप्यविभक्तरेव ग्रहणम् , 'दरिद्राञ्चकृवद्भिः ' इत्यत्र वसुस्थान- मिति-"कचित् स्वाथें" [७.३.७.] इति प्रकृष्टे चार्थे तरम् ॥३४॥ निष्पन्नस्य पचतितरामित्यस्य च ग्रहणं भवति, तावेव हि तयो10वत्-तस्योरविभक्तित्वेन हितो अत आह-तद्धितस्येत्यादि- क्त्वातुमम् । १।१॥ ३५॥ रूपापेक्षया त्वेकवचनम् , अत एव "कित्याद्येऽव्यय." [५.३.
त०प्र०-वा, तुम्, भम् इत्येतत्प्रत्ययान्तं शब्द८.] [इत्यादिना'] इत्यत्रादिशब्द आविधायकसूत्रपरिग्रहार्थ
रूपमन्ययसंजं भवति। [क्वा- कृत्वा । हत्वा। प्रकृत्य 150 उक्तः । दरिद्राञ्चकृवद्भिरित्यत्रामोऽव्ययत्वेऽपि कुत्सितादी
प्रहृत्य । तुम्-कर्तुम् । हर्तुम् । अमिति णम्-ख्णमोरुत्सृष्टा"अव्ययस्य को द् च”[७.३.३१.] इति अग् न भवति, अपरि
नुबन्धयोर्ग्रहणम्, न द्वितीयैकवचनस्य क्त्वा-तुम्साहच15 समाप्ताथेरवाद आमन्तस्य कुत्सितादिभियांगाभावादिति । अथवा- ति । यावजीवमदात । स्वादकारं भजो ॥३५॥
ऽऽमेव य आम् , स एवान्यत्र गृह्यते, षष्ठीबहुवचनं तु मनसामित्याम् च मुनीनामिति नाम् च इति तस्याग्रहणम् । “मनिच् | शम्न्या०—पत्वातुममिति।"डुकंग करणे" "हंग हरणे" ज्ञाने" अतः “मनेरुदेतौ चास्य वा" [ उगा. ६१२.] इति | अतः "प्राकाले" [५.४.४७.] इति क्त्वाप्रत्ययः ! प्रकृत्य,55
इप्रत्यये मुनिः । क्षवः सौत्राद् “हु-या-मा-श्रु-वसि." उणा० | प्रहत्येत्यत्रापि स्थानिवद्भावेनाव्ययत्वम् । क्त्वेति-ककारोऽसं20४५१.] इति । क्षत्रम् , तस्यापत्यम् “क्षत्राद्" [६.१.९३.] देहार्थः, अन्यथा त्वा इति निर्देशे संदेहः स्यात्-किमयं इये क्षत्रियः । “पौंड्च् पाने" अत: “पीट: किद्" [ उणा. क्त्वाप्रत्ययस्य निर्देशः? उताहो विदितं गोत्वं यकाभिस्ता विदित८२१. ] इति लुप्रत्यये पीलः, “मूह बन्धने” अतः “शुक-शी- गत्वा इति त्वप्रत्ययस्याऽऽबन्तस्य ? इति । कर्तुं हर्तुमितिमूभ्यः कित्" [ उणा० ४६३.] इति ले मूलम् , पीलोर्मूलं कृगो हृगश्च "क्रियाया क्रियार्थायामु०" [५. ३. १३. ] इति 60 पीलमूलम् । “ऋक् गतौ” अतः "अर्तेरुराशी च” [ उणा० तुम् यद्यप्यमिति सामान्यनिर्देशात् स्यादि-त्यादिसंवन्धिनोर25 ९६७.] इत्यसि उरस् । उच्चैस्तरा[म् , उच्चैस्तमा] मिति- प्यमोः प्रसक्तिस्तथाऽपि कृत्क्त्वा -तुम्साहचर्यात् कृदेव गृह्यत
"कचित् स्वार्थ ७.३.७.] इति तरपि “प्रकृधे तमप्" इत्याह-अमित्यादि-उत्सृष्टस्त्यक्तोऽनुबन्धो ययोरिति विग्रहः । [७. ३. ५.] इति तमपि च तयोरन्तस्यामादेशेऽव्ययत्वात् न द्वितीयैकवचनस्येति-द्वितीयाया एकवचनमिति स्यादेरम् , सर्वत्र “अव्ययस्य" [ ३.२. ७.] इति स्यादेलप ॥ ३४॥ द्वितीयं ततोऽपरं च तदेकवचनं चेति त्यादरम्, इत्यावृत्त्या 65
द्वयोरपि निषेधः सिद्धः । ननु भवतु साहचर्यव्याख्यानात् न्या०स०-वत्तस्यामिति । आमिति षष्ठीबहुवचनस्य तद्धि- कृदमो ग्रहणम् , तथाऽपि केवलस्य प्रयोगासंभवात् प्रत्ययग्रहणे 30 तस्य परोक्षास्थाननिष्पन्नस्य चाविशेषेण त्रयाणामपि ग्रहणं प्राप्नोति, संज्ञाविधावपि तदन्तविधेरिष्टत्वात् कथं विशेषण-विशेष्यभावः ?
योरेव चेष्यतेऽतोऽतिव्यायुपहतत्वादलक्षणमेत इत्याह-वत्त- किममन्तग्रहणेन पूर्व कृद् विशेष्यते पश्चात् कृता तदन्तविधिः ? सीति । तद्धितस्येत्युपलक्षणम् , ततः "धातोरनेकस्वरात्" [३. आहोस्वित् पूर्व कृता तदन्तविधिः पश्चात् कृदन्तममन्तग्रहणेन ? 70 ४. ४६.] इत्यादिना विहितस्याप्यामो ग्रहणम्', तेन पाचयाञ्च-तत्राऽऽद्ये पक्षे "इणो दमक" उणा०९३८.] इति दमकि इदम्
क्रुषेल्यादौ टालोपे पदत्वादनुस्वारसिद्धिः । न चोपलक्षणात् पाठीव- शब्दस्याव्ययत्वं प्राप्नोति, अस्ति ह्यमाऽत्रामन्तकृदन्तं धातुरूपम् । 35 हुवचनस्यापि ग्रहणं किं न स्यादिति वाच्यम् , यतो य आम् आमेव | द्वितीयपक्षेतु 'प्रतामौ,प्रतामः' इत्यत्र प्राप्नोति, अस्त्येवात्र क्किपो
भवति स एव गृह्यते, अयं तु नाम् साम् वा भवतीति । यद्वा वत्तसी लोपेऽपि प्रत्ययलक्षणेन कृदन्तत्वं भूतपूर्वगत्या चामन्तत्वम् । अविभक्ती, सत्साहचर्यादामोऽपि अविभक्तरेव ग्रङ्गम् , ततो दरि- उभयथाऽपि न दोषः, तथाहि-स्वरादौ खयम्शब्दस्य पाठरूपाया15 दाचवद्भिरित्यत्र कसुस्थाननिष्पन्नस्य पचतितरामित्यत्र "कित्याये-आचार्यप्रवृत्तेर्विज्ञायते-नोणायमन्तस्थानेनाव्ययसंज्ञा, अन्यथा
८ शब्दानु०