SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम् ( मूलम् ) धानेऽपि नीलशब्देन तस्यैव कथञ्चिदुत्पलत्वादिविशेषपरिणामाभेदित्वस्य तेनैवानभिधानात् तत्तत्स्वभावत्वात्, तदभिधानाय उत्पलशब्दस्यापि कथञ्चित् तत्रैव प्रवृत्तिः, अन्यथा तदनभि ५ धानात् । न चैवमनयोः पर्यायता, कथञ्चित् प्रवृत्तिनिमित्तभेदात्, तद्भावेऽपि तदभ्युपगमेऽतिप्रसङ्गात् । तथोपाधिभेदाद् विशेष्य भेदेऽपि च न वैयधिकरण्यमेव, सर्वथा भेदानभ्युपगमात्, तत्तत्समानपरिणामत्वात्, तत्स्वभावतया तथाप्रतीतेः, अन्यथा ( स्वो० व्या० ) समानपरिणामश्च तस्य अभिधानेऽपि सति नीलशब्देन । किमित्याहतस्यैव सत्त्वादिसमानपरिणामस्य कथञ्चिदुत्पलत्वादिविशेषपरिणामाभेदित्वस्य तेनैव - नीलशब्देन अनभिधानात् कारणात् । अनभिधानं च तत्तत्स्वभावत्वात् तयोः - कथञ्चिदुत्पलत्वादिविशेषपरिणामाभेदित्व नीलशब्दयोः तत्स्वभावत्वात् - अनभिधेयानभिधानखभावत्वात् तदभिधानाय - अधिकृताभेदि - १५ त्वाभिधानाय । किमित्याह - उत्पलशब्दस्यापि कथञ्चित् - केनचित् प्रकारेण तत्रैव - अधिकृतसत्त्वादिसमानपरिणामे प्रवृत्तिः, अन्यथा - एवमनभ्युपगमे तदनभिधानात् - अधिकृतादिभेदित्वा (१) नभिधानात् । न चैवमनयोः, प्रक्रमान्नीलोत्पलशब्दयोः पर्यायता । कुत इत्याह- कथञ्चित् प्रवृत्तिनिमित्तभेदात् तद्भावेऽपि कथञ्चित् प्रवृत्तिनिमित्तभेदभावेऽपि तदभ्युपगमे - पर्यायताऽभ्युपगमे अतिप्रसङ्गात्-घटपटादिशब्दानामपि पर्यायतापत्तेः । तथोपाधिभेदात् नीलोत्पलविशेषणभेदेन विशेष्य भेदेऽपि च- सत्त्वादिसमान परिणामभेदेऽपि च किमित्याह-न वैयधिकरण्यमेव नीलोत्पलाख्यजातिगुणयोः । कुत इत्याह- सर्वथा भेदानभ्युपगमात् सत्त्वादिसमानपरिणामस्य । अनभ्युपगमश्च तत्तत्समानपरिणामत्वात् तस्य - सत्त्वादिसमानपरिणामस्य तत्समानपरिणामत्वात् - नीलो - २५ त्पलत्वसमान परिणामत्वात् तत्स्वभावतया - नीलोत्पलत्वसमानपरिणामस्वभावतया तथाप्रतीतेः, नीलमुत्पलमिति द्रव्यप्रतीतेः । इत्थं चैतदङ्गीकर्तव्यमित्याह( विवरणम् ) अधिकारः ] ३६३ (१८) अधिकृततत्त्वा ( ? ) नभिधानादिति । अधिकृतं यत् तत्त्वं- नीलत्वस्योत्पलत्वेन सह अभेदित्वं तस्यानभिधानात् ॥ १ 'प्रसङ्गः' । ' तथो०' इति क- पाठः । २ 'कृतादित्वा०' इति ङ-पाठः । ३ 'नीलोत्पलयोरेकाधारत्वसमान०' इति ङ-पाठः । ૧૦ ३०
SR No.008405
Book TitleAnekantajay patakakhyam Prakaranam Part 1
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages453
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy