SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ 330 સમયસાર સિદ્ધિ ભાગ-૭ N uथा-२१६)) कुतोऽनागतमुदयं ज्ञानी नाकांक्षतीति चेत् - जो वेददि वेदिज्जदि समए समए विणस्सदे उभयं । तं जाणगो दु णाणी उभयं पि ण कंखदि कयावि।।२१६।। यो वेदयते वेद्यते समये समये विनश्यत्युभयम् । तद्ज्ञायकस्तु ज्ञानी उभयमपि न कांक्षति कदापि।।२१६।। ज्ञानी हि तावद् ध्रुवत्वात् स्वभावभावस्य टङ्कोत्कीर्णैकज्ञायकभावो नित्यो भवति, यौ तु वेद्यवेदकभावौ तौ तूत्पन्नप्रध्वंसित्वाद्विभावभावानां क्षणिकौ भवतः। तत्र यो भावः कांक्षमाणं वेद्यभावं वेदयते स यावद्भवति तावत्कांक्षमाणो वेद्यो भावो विनश्यति; तस्मिन् विनष्टे वेदको भावः किं वेदयते ? यदि कांक्षमाणवेद्यभावपृष्ठभाविनमन्यं भावं वेदयते, तदा तद्भवनात्पूर्वं स विनश्यति; कस्तं वेदयते ? यदि वेदकभावपृष्ठभावी भावोऽन्यस्तं वेदयते, तदा तद्भावनात्पूर्वं स विनश्यति; किं स वेदयते ? इति कांक्षमाणभाववेदनानवस्था। तां च विजानन् ज्ञानी न किञ्चिदेव कांक्षति। - હવે પૂછે છે કે અનાગત કર્મોદય-ઉપભોગને જ્ઞાની કેમ વાંછતો નથી ? તેનો ઉત્તર छ : ३ ! वेद्य व . नन्न समय समये. विरासे, - मे. सतो. न. प. न. मयन siau 3रे. २१६. ___Quथार्थ :- [ यः वेदयते ] ४ माव. वहेछ (अर्थात वहसमाव) अने. [ वेद्यते ] हे म. वाय.छे (अर्थात, वेद्यमा) [ उभयम् ] तमन्ने भावो. [ समये समये ] समये, समये [ विनश्यति ] विनाशा . छ[ तज्ञायक: तु ] मे ॥२ [ ज्ञानी ] २.नी. [ उभयम् अपि ] . बन्ने भावाने. [ कदापि ] प [ न कांक्षति ] diछतो. नथ.. ટીકા :- જ્ઞાની તો, સ્વભાવભાવનું ધ્રુવપણું હોવાથી, ટંકોત્કીર્ણ એક જ્ઞાયકભાવસ્વરૂપ નિત્ય છે; અને જે વેદ્ય-વેદક (બે) ભાવો છે તેઓ, વિભાવભાવોનું ઉત્પન થવાપણું અને વિનાશ થવાપણું હોવાથી, ક્ષણિક છે. ત્યાં, જે ભાવ કાંક્ષમાણ (અર્થાત્ વાંછા કરનારા) એવા वेध = वहावायोग्य. ६७ = वेना२, अनुभवना२.
SR No.008398
Book TitleSamaysara Siddhi 07
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherSimandhar Kundkund Kahan Adhyatmik Trust Rajkot
Publication Year2008
Total Pages598
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy