SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ६२ ] Version 001: remember to check http://www.AtmaDharma.com for updates पंचास्तिकायसंग्रह इन्द्रियबलायुरुच्छ्वासलक्षणा चित्सामान्यान्वयिनो हि प्राणाः। तेषु पुद्गलसामान्यान्वयिनो द्रव्यप्राणाः। तेषामुभयेषामपि त्रिष्वपि धारणात्संसारिणो जीवत्वम् । मुक्तस्य तु केवलानामेव भावप्राणानां धारणात्तदवसेयमिति ।। ३० ।। कालेष्वनवच्छिन्नसंतानत्वेन अगुरुलहुगा अणंता तेहिं अणंतेहिं परिणदा सव्वे । देसेहिं असंखादा सिय लोगं सव्वमावण्णा।। ३१।। केचित्तु अणावण्णा मिच्छादंसणकसायजोगजुदा । विजुदा य तेहिं बहुगा सिद्धा संसारिणो जीवा ।। ३२ ।। अगुरुलघुका अनंतास्तैरनंतैः परिणताः सर्वे। देशैरसंख्याताः स्याल्लोकं सर्वमापन्नाः ।। ३१ ।। केचित्तु अनापन्ना मिथ्यादर्शनकषाययोगयुताः । वियुताश्च तैर्बहवः सिद्धाः संसारिणो जीवाः ।। ३२ ।। गाथा ३१–३२ [ भगवान श्री कुन्दकुन्द भावप्राणाः, अन्वयार्थः- [ अनंताः अगुरुलघुका: ] अनन्त ऐसे जो अगुरुलघु [ गुण, अंश ] [ तैः अनंतैः ] उन अनन्त अगुरुलघु [ गुण ] रूपसे [ सर्वे ] सर्व जीव [ परिणता: ] परिणत हैं; [ देशैः असंख्याताः ] वे असंख्यात प्रदेशवाले हैं। [ स्यात् सर्वम् लोकम् आपन्नाः ] कतिपय कथंचित् समस्त लोकको प्राप्त होते हैं [ केचित् तु ] और कतिपय [ अनापन्नाः ] अप्राप्त होते हैं । [ बहवः जीवाः ] अनेक [ - अनन्त ] जीव [ मिथ्यादर्शनकषाययोगयुताः ] मिथ्यादर्शन- कषाय-योगसहित [ संसारिणः ] संसारी हैं [च] और अनेक [ –अनन्त जीव ] [ तैः वियुताः ] मिथ्यादर्शन- कषाय-योगरहित [ सिद्धाः ] सिद्ध हैं। जे अगुरुलघुक अनन्त ते रूप सर्व जीवो परिणमे; सौना प्रदेश असंख्य; कतिपय लोकव्यापी होय छे; ३१ । अव्यापी छे कतिपय; वली निर्दोष सिद्ध जीवो घणा; मिथ्यात्व-योग-कषाययुत संसारी जीव बहु जाणवा । ३२ । Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008395
Book TitlePunchaastikaai Sangrah
Original Sutra AuthorKundkundacharya
Author
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year2008
Total Pages293
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy