SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ३२] पंचास्तिकायसंग्रह [भगवानश्रीकुन्दकुन्द गन्धवर्णपृग्थभूतपुद्गलवद्गुणैर्विना द्रव्यं न संभवति। ततो द्रव्यगुणानामप्यादेशवशात् कथंचिद्भेदेऽप्येकास्तित्वनियतत्वादन्योन्याजहद्वृत्तीनां वस्तुत्वेनाभेद इति।।१३।। सिय अत्थि णत्थि उहयं अव्वत्तव्वं पुणो य तत्तिदयं। दव्वं खु सतभंगं आदेसवसेण संभवदि।।१४।। स्यादस्ति नास्त्युभयमवक्तव्यं पुनश्च तत्त्रितयम्। द्रव्यं खलु सप्तभङ्गमादेशवशेन सम्भवति।।१४।। अत्र द्रव्यस्यादेशवशेनोक्ता सप्तभङ्गी। स्यादस्ति द्रव्यं, स्यान्नास्ति द्रव्यं, स्यादस्ति च नास्ति च द्रव्यं, स्यादवक्तव्यं द्रव्यं, स्यादस्ति चावक्तव्यं च द्रव्यं, स्यान्नास्ति चावक्तव्यं च द्रव्यं, स्यादस्ति च नास्ति चावक्तव्यं च द्रव्यमिति। अत्र सर्वथात्वनिषेधको नहीं होता। इसलिये, द्रव्य और गुणोंका आदेशवशात् कथंचित भेद है तथापि, वे एक अस्तित्वमें नियत होनेके कारण अन्योन्यवृत्ति नहीं छोड़ते इसलिए वस्तुरूपसे उनका भी अभेद है [अर्थात् द्रव्य और पर्यायोंकी भाँति द्रव्य और गुणोंका भी वस्तुरूपसे अभेद है ] ।। १३ ।। गाथा १४ अन्वयार्थः- [ द्रव्यं ] द्रव्य [आदेशवशेन ] आदेशवशात् [-कथनके वश ] [ खुल ] वास्तवमें [ स्यात् अस्ति ] स्यात् अस्ति, [ नास्ति] स्यात् नास्ति, [उभयम् ] स्यात् अस्ति-नास्ति, [अवक्तव्यम् ] स्यात् अवक्तव्य [ पुनः च] और फिर [ तत्त्रितयम् ] अवक्तव्यतायुक्त तीन भंगवाला [स्यात् अस्ति-अवक्तव्य, स्यात् नास्ति-अवक्तव्य और स्यात् अस्ति-नास्ति-अवक्तव्य ] [ –सप्तधङ्गम् ] इसप्रकार सात भंगवाला [ सम्भवति ] है। टीका:- यहाँ द्रव्यके आदेशके वश सप्तभंगी कही है। [१] द्रव्य ‘स्यात् अस्ति' है; [२] द्रव्य ‘स्यात् नास्ति' है; [३] द्रव्य ‘स्यात् अस्ति और नास्ति' है; [४] द्रव्य ‘स्यात् अवक्तव्य' है; [५] द्रव्य ‘स्यात् अस्ति और अवक्तव्य' है; [६] द्रव्य 'स्यात् नास्ति और अवक्तव्य' है; [७] द्रव्य ‘स्यात् अस्ति, नास्ति और अवक्तव्य' है। छे अस्ति नास्ति, उभय तेम अवाच्य आदिक भंग जे, आदेशवश ते सात भंगे युक्त सर्वे द्रव्य छ। १४ । Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008395
Book TitlePunchaastikaai Sangrah
Original Sutra AuthorKundkundacharya
Author
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year2008
Total Pages293
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy