________________
Version 001: remember to check http://www.AtmaDharma.com for updates
શુદ્ધ અંત:તત્ત્વ
ગાથા
णिद्दंडो णिद्दद्दो णिम्ममो णिक्कलो णिरालंबो। णीरागो णिद्दोसो णिम्मूढो णिब्भयो अप्पा ।। ४३।। निर्दण्डः निर्द्वन्द्वः निर्ममः निःकलः निरालंबः। नीरागः निर्दोष: निर्मूढः निर्भयः आत्मा ।। ४३ ।।
-
४३
૧૧૯
इह हि शुद्धात्मन: समस्तविभावाभावत्वमुक्तम् ।
मनोदण्डो वचनदण्डः कायदण्डश्चेत्येतेषां योग्यद्रव्यभावकर्मणामभावान्निर्दण्डः। निश्चयेन परमपदार्थव्यतिरिक्तसमस्तपदार्थसार्थाभावान्निर्द्वन्द्वः। प्रशस्ता
प्रशस्तसमस्तमोहरागद्वेषाभावान्निर्ममः। निश्चयेनौदारिकवैक्रियिकाहारकतैजसकार्मणाभिधानपंचशरीरप्रपंचाभावान्निःकलः । निश्चयेन परमात्मनः परद्रव्यनिरवलम्बत्वान्निरालम्बः। मिथ्यात्ववेदरागद्वेषहास्यरत्यरतिशोकभयजुगुप्साक्रोधमानमायालोभाभिधानाभ्यन्तरचतुर्दशपरिग्रहाभावान्नीरागः । निश्चयेन निखिल - दुरितमलकलं कपंकनिर्निक्तसमर्थ सहजपरमवीतरागसुखसमुद्रमध्यनिर्मग्नस्फुटितसहजावस्थात्मसहजज्ञानगात्रपवित्रत्वान्निर्दोषः । सहजनिश्चयनयबलेन
सहजज्ञानसहजदर्शनसहजचारित्रसहजपरमवीतरागसुखाद्यनेकपरमधर्माधार
निजपरमतत्त्वपरिच्छेदनसमर्थत्वान्निर्मूढः, अथवा साद्यनिधनामूर्तातीन्द्रियस्वभावशुद्धसद्भूतव्यवहारनयबलेन त्रिकालत्रिलोकवर्तिस्थावरजंगमात्मकनिखिलद्रव्यगुण पर्यायै क समय परिच्छित्तिसमर्थ सकल विमल केवलज्ञानावस्थत्वान्निर्मूढश्च । निखिलदुरितवीरवैरिवाहिनीदुःप्रवेशनिजशुद्धान्तस्तत्त्वमहादुर्गनिलयत्वान्निर्भयः । अयमात्मा ह्युपादेयः इति ।
निर्द्वैऽ ने निर्द्वद्व, निर्भभ, निःशरीर, नीराग छे, निर्दोष, निर्भय, निरवलंजन, आतमा निर्मूढ छे. ४३ .
अन्वयार्थः-[ आत्मा ] आत्मा [ निर्दण्ड: ] 'नि, [ निर्द्वन्द्वः ] निर्द्वद्व, [ निर्मम: ] निर्भभ, [ निःकल: ] निःशरीर, [ निरालंब: ] निरालंब, [नीराग: ] नीराग, [ निर्दोषः ] [निर्दोष, [ निर्मूढः ] निर्भूढ अने [ निर्भयः ] निर्भय छे. ટીકા:-અહીં (આ ગાથામાં) ખરેખર શુદ્ધ આત્માને સમસ્ત વિભાવનો અભાવ છે એમ કહ્યું છે.
૧. નિર્દંડ = દંડ રહિત. ( જે મનવચનકાયાશ્રિત પ્રવર્તનથી આત્મા દંડાય છે તે પ્રવર્તનને દંડ કહેવામાં આવે छे.)
Please inform us of any errors on rajesh.shah@totalise.co.uk