________________
२७४
સમયસાર સિદ્ધિ ભાગ-૩ KARN
थ। - ६५-६६ yyyyyyyyyyy एवमेतत् स्थितं यद्वर्णादयो भावा न जीव इतिएक्कं च दोण्णि तिण्णि य चत्तारि य पंच इंदिया जीवा। बादरपज्जत्तिदरा पयडीओ णामकम्मस्स।।६५।। एदाहि य णिव्वत्ता जीवट्ठाणा उ करणभूदाहिं। पयडीहिं पोग्गलमइहिं ताहिं कहं भण्णदे जीवो।।६६ ।।
एकं वा द्वे त्रीणि च चत्वारि च पञ्चेन्द्रियाणि जीवाः। बादरपर्याप्तेतरा: प्रकृतयो नामकर्मणः।। ६५।। एताभिश्च निर्वृत्तानि जीवस्थानानि करणभूताभिः।
प्रकृतिभिः पुद्गलमयीभिस्ताभिः कथं भण्यते जीवः।।६६।। निश्चयतः कर्मकरणयोरभिन्नत्वात् यद्येन क्रियते तत्तदेवेति कृत्वा, यथा कनकपत्रं कनकेन क्रियमाणं कनकमेव, न त्वन्यत्, तथा जीवस्थानानि बादरसूक्ष्मैकेन्द्रियद्वित्रिचतुःपञ्चेन्द्रियपर्याप्तापर्याप्ताभिधानाभिः पुद्गलमयीभि: नामकर्मप्रकृतिभिः क्रियमाणानि पुद्गल एव, न तु जीवः। नामकर्मप्रकृतीनां पुद्गलमयत्वं चागमप्रसिद्धं दृश्यमानशरीरादिमूर्तकार्यानुमेयं च। एवं गन्धरसस्पर्शरूपशरीरसंस्थानसंहननान्यपि पुद्गलमयनामकर्मप्रकृतिनिर्वृत्तत्वे सति तदव्यतिरेकाज्जीवस्थानैरेवोक्तानि। ततो न वर्णादयो जीव इति निश्चयसिद्धान्तः। આ રીતે એ સિદ્ધ થયું કે વર્ણાદિક ભાવો જીવ નથી, એમ હવે કહે છે
જીવ એક-દ્વિત્રિ-ચતુ-પંચેન્દ્રિય, બાદર, સૂક્ષ્મ ને પર્યાપ્ત આદિ નામકર્મ તણી પ્રકૃતિ છે ખરે. ૬પ. પ્રકૃતિ આ પુદ્ગલમયી થકી કરણરૂપ થતાં અરે,
રચના થતી જીવસ્થાનની જે, જીવ કેમ કહાય તે? ૬૬. uथार्थ:-[ एकं वा भेडेंद्रिय, [ द्वे ] द्रय, [त्रीणि च त्रीद्रिय, [ चत्वारि च] यतुतिंद्रिय, [पञ्चेन्द्रियाणि ] पंथेंद्रिय, [बादरपर्याप्तेतरा: ] 4६२, सूक्ष्म, पर्यास अने अपर्यास [जीवा:] पो- [नामकर्मण:] नामभनी [प्रकृतयः] प्रतिमो छ; [ एताभिः च ] [प्रकृतिभिः ] प्रतिमो [ पुद्गलमयीभिः ताभिः ] ओ पुगलमय तरी प्रसिद्ध छे तेमना 43 [करणभूताभिः] ४२४॥स्व३५ १७ने [ निर्वृत्तानि] २यायेलi [ जीवस्थानानि ? ७५स्थानो (94समास) छ तेसो [ जीवः ] ७५ [ कथं ] उम [भण्यते] उपाय ?