________________
૧૨
સમયસાર સિદ્ધિ ભાગ-૩ तोऽतिरिक्तस्यान्यस्यानुपलभ्यमानत्वादिति केचित्। नवपुराणावस्थादिभावेन प्रवर्तमानं नोकर्मैव जीव: शरीरादतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित्। विश्वमपि पुण्यपापरूपेणाक्रामन् कर्मविपाक एव जीवः शुभाशुभभावादतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित्। सातासातरूपेणाभिव्याप्तसमस्ततीव्रमन्दत्वगुणाभ्यां भिद्यमान: कर्मानुभव एव जीव: सुखदुःखातिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित्। मज्जितावदुभयात्मकत्वादात्मकर्मोभयमेव जीव: कात्य॑तः कर्मणोऽतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित्। अर्थक्रियासमर्थः कर्मसंयोग एव जीवः कर्मसंयोगात्खटाया इवाष्टकाष्ठसंयोगादतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित्। एवमेवंप्रकारा इतरेऽपि बहुप्रकाराः परमात्मेति व्यपदिशन्ति दुर्मेधसः, किन्तु न ते परमार्थवादिभिः परमार्थवादिन इति निर्दिश्यन्ते।
कुत:
હવે જીવ-અજીવનું એકરૂપ વર્ણન કરે છે
કો મૂઢ, આત્મતણા અજાણ, પરાત્મવાદી જીવ જે. 'छे दुर्भ, मध्यवसानते ७५' सेभ मे.नि३५४। रे! 3८. વળી કોઈ અધ્યવસાનમાં અનુભાગ તીક્ષણ-મંદ જે, એને જ માને આતમા, વળી અન્ય કો નોકર્મને૪૦. કો અન્ય માને આતમા કર્મો તણા વળી ઉદયને, કો તીવ્રમંદ-ગુણો સહિત કર્મો તણા અનુભાગને ! ૪૧. કો કર્મ ને જીવ ઉભયમિલને જીવની આશા ધરે, કર્મો તણા સંયોગથી અભિલાષ કો જીવની કરે! ૪૨. દુર્બુદ્ધિઓ બહુવિધ આવા, આતમા પરને કહે, તે સર્વને પરમાર્થવાદી કહ્યા ન નિશ્ચયવાદીએ ૪૩.
थार्थ:- [आत्मानम् अजानन्त:] मामाने नई त था [परात्मवादिनः] ५२ने मामा डेन॥२॥ [ केचित् मूढाः तु] ओ भूढ, भोडी, सानीमो तो [अध्यवसानं] अध्यवसानने [तथा च] भने ओछ [कर्म] भने [जीवम् प्ररूपयन्ति] ७५. छ. [अपरे]पीओ [अध्यवसानेषु] अध्यवसानोमा [तीव्रमन्दानुभागगं] तह अनुमागतने [जीवं मन्यन्ते] ७५ भाने छ [ तथा] भने [अपरे] की ओs [ नोकर्म अपि च] नोभने [ जीवः इति] ७५ भाने छे. [अपरे] अन्य 5 [कर्मण: उदयं] न यने [ जीवम् ] ७५ पाने , छ “[य:] [ तीव्रत्वमन्दत्वगुणाभ्यां] तीह५॥३५ शुशोथी मेहने प्रास. थाय छ [स:] ते [जीवः भवति] ७५ छ' म [कर्मानुभागम्] भन अनुभागने [ इच्छन्ति] १. ४२छे छे (-माने छे).[ केचित् ] ओछ [ जीवकर्मोभयं] 94 अनेर्भ [ द्वे अपि खलु भन्ने मलाने ४ [ जीवम् इच्छन्ति ] ७५ भाने छ[ तुमने [अपरे]