________________
ગાથા ४७-४८
ગાથા
-
४७-४८
7 7 7 7 7
अथ केन दृष्टान्तेन प्रवृत्तो व्यवहार इति चेत्
राया हु णिग्गदो त्ति य एसो बलसमुदयस्स आदेसो । ववहारेण दु वुच्चदि तत्थेक्को णिग्गदो राया ।।४७।। एमेव य ववहारो अज्झवसाणादिअण्णभावाणं । जीवो त्ति कदो सुत्ते तत्थेक्को णिच्छिदो जीवो ।।४८ ।। राजा खलु निर्गत इत्येष बलसमुदयस्यादेशः । व्यवहारेण तूच्यते तत्रैको निर्गतो राजा ।। ४७ ।। एवमेव च व्यवहारोऽध्यवसानाद्यन्यभावानाम्।
जीव इति कृतः सूत्रे तत्रैको निश्चितो जीवः ।।४८।।
यथैष राजा पंच योजनान्यभिव्याप्य निष्क्रामतीत्येकस्य पंच योजनान्यभिव्याप्तुमशक्यत्वाद्व्यवहारिणां बलसमुदाये राजेति व्यवहारः, परमार्थतस्त्वेक एव राजा; तथैष जीवः समग्रं रागग्राममभिव्याप्य प्रवर्तत इत्येकस्य समग्रं रागग्राममभिव्याप्तुमशक्यत्वाद्व्यवहारिणामध्यवसानादिष्वन्यभावेषु जीव इति व्यवहार:, परमार्थतस्त्वेक
एव जीवः ।
હવે શિષ્ય પૂછે છે કે આ વ્યવહા૨નય કયા દેષ્ટાંતથી પ્રવર્તો છે ? તેનો ઉત્ત૨ કહે છેઃ‘નિર્ગમન આ નૃપનું થયું'નિર્દેશ સૈન્યસમૂહને,
व्यवहारथी दुहेवाय से, पा लूप सेमां खेड छे; ४७.
ત્યમ સર્વ અધ્યવસાન આદિ અન્યભાવો જીવ છે, -सूत्रे ऽर्यो व्यवहार, पहा त्यां व निश्चय खेड छे. ४८.
गाथार्थ:- òभ झोध राभ सेना सहित नीटुण्यो त्यां [ राजा खलु निर्गतः ]‘आ राभ नीऽण्यो' [इति एषः ] ओभ आ ४ [ बलसमुदयस्य ] सेनाना समुहायने [ आदेशः ] ऽहेवामां आवे छे ते [ व्यवहारेण तु उच्यते ] व्यवहारथी हेवामां आवे छे, [ तत्र ] ते सेनामां (वास्तविऽपणे ) [ एक: निर्गतः राजा ] रा तो खेऽ ४ नीऽण्यो छे; [एवम् एव च] तेवी ४ रीते [ अध्यवसानाद्यन्यभावानाम्] अध्यवसान आहि अन्यभावोने [ जीवः इति ] ' ( आ ) व छे' खेभ [ सूत्रे ] परभागभमां ऽह्युं छे ते [ व्यवहारः कृतः ] व्यवहार ऽर्यो छे, [ तत्र निश्चितः ] निश्चयथी वियारवामां आवे तो