SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates [ भगवानश्री ६६ ૨૬૦ સમયસાર-કલશ (पृथ्वी) इतो गतमनेकतां दधदितः सदाप्येकतामितः क्षणविभङ्गुरं ध्रुवमितः सदैवोदयात् । इतः परमविस्तृतं धृतमितः प्रदेशैर्निजैरहो सहजमात्मनस्तदिदमद्भुतं वैभवम् ।। १०-२७३ ।। G खंडान्वय सहित अर्थ:- ''अहो आत्मनः तत् इदम् सहजम् वैभवम् अद्भुतं '' (अहो ) 'अहो' संजोधन वयन छे. ( आत्मनः ) भववस्तुनी ( तत् इदम् सहजम्) अनेअन्तस्व३५ खेवी ( वैभवम् ) आत्माना गुणस्व३५ लक्ष्मी ( अद्भुतं ) जयंजो उपभवे छे. शा झराथी खेवी छे ? ' ' इत: अनेकतां गतम् ' ' ( इतः ) पर्याय३५ दृष्टिथी भेतां (अनेकतां ) 'अने छे', सेवा भावने ( गतम् ) प्राप्त थयेली छे; " इतः सदा अपि एकताम् दधत् ' ' ( इतः ) ते ४ वस्तुने द्रव्य३ये भेतां ( सदा अपि एकताम् दधत् ) सहाय खेड छे खेवी प्रतीतिने उपभवे छे. वणी देवी छे ? " इतः क्षणविभङ्गुरं '' ( इतः ) समय समय प्रति अखंड धाराप्रवाह३५ परिएामे छे जेवी दृष्टिथी भेतां (क्षणविभङ्गुरं ) विनशे छे, छे छे; " इतः सदा एव उदयात् ध्रुवम्'' ( इतः ) सर्व जण खेड३५ छे जेवी दृष्टिथी भेतां, ( सदा एव उदयात्) सर्व झण अविनश्वर छे खेम विचारता, ( ध्रुवम् ) शाश्वत छे. " इतः परमविस्तृतं '' ( इतः ) वस्तुने प्रमाएादृष्टिथी भेतां (परमविस्तृतं ) प्रदेशोथी सोऽप्रमाए। छे, ज्ञानथी ज्ञेयप्रमाए। छे; ‘— इतः निजैः प्रदेश: धृतम् ' ' ( इत: ) नि४ प्रमाशनी दृष्टिथी भेतां (निजै: प्रदेश : ) पोताना प्रदेशमात्र ( धृतम् ) प्रमाए छे. १०-२७3. G (पृथ्वी) कषायकलिरेकतः स्खलति शान्तिरस्त्येकतो भवोपहतिरेकतः स्पृशति मुक्तिरप्येकतः । जगत्त्रितयमेकतः स्फुरति चिच्चकास्त्येकतः स्वभावमहिमात्मनो विजयतेऽद्भुतादद्भुतः ।। ११-२७४ ।। खंडान्वय सहित अर्थ:-'' आत्मनः स्वभावमहिमा विजयते' (आत्मन: ) Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008304
Book TitleSamaysara Kalash
Original Sutra AuthorAmrutchandracharya
AuthorRajmal Pandey, Fulchandra Jain Shastri
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages282
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy