SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ૨૦૨ [ मानश्रीद समयस॥२-४८२ (२थोद्धता) वस्तु चैकमिह नान्यवस्तुनो येन तेन खलु वस्तु वस्तु तत्। निश्चयोऽयमपरो परस्य क: किं करोति हि बहिर्जुठन्नपि।। २१-२१३ ।। डान्वय सहित अर्थ:- अर्थ यो हतो तेने uढो ४३. छ- 'येन इह एकम् वस्तु अन्यवस्तुनः न'' ( येन) ४ ॥२९॥थी (इह) ७ द्रव्योमi ts ( एकम् वस्तु) पद्रव्य अथवा पुसद्रव्य सत्॥३५ विद्यमान छ त (अन्यवस्तुनः न) अन्य द्रव्य साथे सर्वथा भगतुं नथी सेवा द्रव्योन। स्वभावानी भा छ, "तेन खलु वस्तु तत् वस्तु" ( तेन) ते ॥२९॥थी (खलु) निश्चयथी (वस्तु) ४ ओ द्रव्य छ (तत् वस्तु) ते पोतान। स्१३५ छ–४ छे तेम ४ छ; ''अयम् निश्चयः'' भावो तो निश्चय छ, ५२मेश्वरे. प्रत्यो , अनुभवाय२. ५९थाय छ. "क: अपर: बहिः लुठन् अपि अपरस्य किं करोति'' (क: अपर:) मे ऽयुं द्रव्य छ उ ४ (बहिः लुठन् अपि) यद्यपि शेयवस्तुने पो छ तो५ (अपरस्य किं करोति) शेयवस्तु साथे संबंध री ? અર્થાત્ કોઈ દ્રવ્ય કરી શકે નહિ. ભાવાર્થ આમ છે કે-વસ્તુસ્વરૂપની મર્યાદા તો એવી છે કે કોઈ દ્રવ્ય કોઇ દ્રવ્ય સાથે એકરૂપ થતું નથી. આ ઉપરાંત જીવનો સ્વભાવ છે કે જ્ઞયવસ્તુને જાણે; એવો છે તો હો, તોપણ હાનિ તો કાંઈ નથી; જીવદ્રવ્ય યને જાણતું थडे पोताना स्१३५. छ. २१-२१3. (२थोद्धता) यत्तु वस्तु कुरुतेऽन्यवस्तुनः किञ्चनापि परिणामिनः स्वययम्। व्यावहारिकदृशैव तन्मतं नान्यदस्ति किमपीह निश्चयात्।। २२-२१४ ।। Please inform us of any errors on rajesh@ AtmaDharma.com
SR No.008304
Book TitleSamaysara Kalash
Original Sutra AuthorAmrutchandracharya
AuthorRajmal Pandey, Fulchandra Jain Shastri
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages282
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy